尼拘律劫波经注
Nigrodhakappasuttavaṇṇanā
Evaṃ me sutan ti Nigrodhakappasuttaṃ, “vaṅgīsasuttan” ti pi vuccati. Kā uppatti? Ayameva yāssa nidāne vuttā. Tattha evaṃ me ti ādīni vuttatthāneva, yato tāni aññāni ca tathāvidhāni chaḍḍetvā avuttanayameva vaṇṇayissāma. Aggāḷave cetiye ti Āḷaviyaṃ aggacetiye. Anuppanne hi Bhagavati aggāḷavaGotamakādīni anekāni cetiyāni ahesuṃ yakkhanāgādīnaṃ bhavanāni. Tāni uppanne Bhagavati manussā vināsetvā vihāre akaṃsu, teneva ca nāmena vohariṃsu. Tato aggāḷavacetiyasaṅkhāte vihāre viharatīti vuttaṃ hoti. Āyasmato vaṅgīsassā ti ettha āyasmā ti piyavacanaṃ, vaṅgīso ti tassa therassa nāmaṃ. So jātito pabhuti evaṃ veditabbo so kira paribbājakassa putto paribbājikāya kucchimhi jāto aññataraṃ vijjaṃ jānāti, yassānubhāvena chavasīsaṃ ākoṭetvā sattānaṃ gatiṃ jānāti. Manussāpi sudaṃ attano ñātīnaṃ kālakatānaṃ susānato sīsāni ānetvā taṃ tesaṃ gatiṃ pucchanti. So “asukaniraye nibbatto, asukamanussaloke” ti vadati. Te tena vimhitā tassa bahuṃ dhanaṃ denti. Evaṃ so sakalajambudīpe pākaṭo ahosi.
So satasahassakappaṃ pūritapāramī abhinīhārasampanno pañcahi purisasahassehi parivuto gāmanigamajanapadarājadhānīsu vicaranto Sāvatthiṃ anuppatto. Tena ca samayena Bhagavā Sāvatthiyaṃ viharati, Sāvatthivāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivatthā supārutā pupphagandhādīni gahetvā dhammassavanatthāya Jetavanaṃ gacchanti. So te disvā “mahājanakāyo kuhiṃ gacchatī” ti pucchi. Ath’assa te ācikkhiṃsu “buddho loke uppanno, so bahujanahitāya dhammaṃ deseti, tattha gacchāmā” ti. Sopi tehi saddhiṃ saparivāro gantvā Bhagavatā saddhiṃ sammoditvā ekamantaṃ nisīdi. Atha naṃ Bhagavā āmantesi “kiṃ, vaṅgīsa, jānāsi kira tādisaṃ vijjaṃ, yāya sattānaṃ chavasīsāni ākoṭetvā gatiṃ pavedesī” ti? “Evaṃ, bho Gotama, jānāmī” ti. Bhagavā niraye nibbattassa sīsaṃ āharāpetvā dassesi, so nakhena ākoṭetvā “niraye nibbattassa sīsaṃ bho Gotamā” ti āha. Evaṃ sabbagatinibbattānaṃ sīsāni dassesi, sopi tatheva ñatvā ārocesi. Ath’assa Bhagavā khīṇāsavasīsaṃ dassesi, so punappunaṃ ākoṭetvā na aññāsi. Tato Bhagavā “avisayo te ettha vaṅgīsa, mameveso visayo, khīṇāsavasīsan” ti vatvā imaṃ gāthamabhāsi
“Gatī migānaṃ pavanaṃ, ākāso pakkhinaṃ gati,
Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī” ti. (pari. 339),
Vaṅgīso gāthaṃ sutvā “imaṃ me, bho Gotama, vijjaṃ dehī” ti āha. Bhagavā “nāyaṃ vijjā apabbajitānaṃ sampajjatī” ti āha. So “pabbājetvā vā maṃ, bho Gotama, yaṃ vā icchasi, taṃ katvā imaṃ vijjaṃ dehī” ti āha. Tadā ca Bhagavato nigrodhakappatthero samīpe hoti, taṃ Bhagavā āṇāpesi “tena hi, nigrodhakappa, imaṃ pabbājehī” ti. So taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ ācikkhi. Vaṅgīso anupubbena paṭisambhidāppatto arahā ahosi. Etadagge ca Bhagavatā niddiṭṭho “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭibhānavantānaṃ yad idaṃ vaṅgīso” ti (a. ni. 1.212).
Evaṃ samudāgatassa āyasmato vaṅgīsassa upajjhāyo vajjāvajjādiupanijjhāyanena evaṃ laddhavohāro nigrodhakappo nāma thero. Kappo ti tassa therassa nāmaṃ, nigrodhamūle pana arahattaṃ adhigatattā “nigrodhakappo” ti Bhagavatā vutto. Tato naṃ bhikkhūpi evaṃ voharanti. Sāsane thirabhāvaṃ pattoti thero. Aggāḷave cetiye aciraparinibbuto hotī ti tasmiṃ cetiye aciraparinibbuto hoti. Rahogatassa paṭisallīnassā ti gaṇamhā vūpakaṭṭhattā rahogatassa kāyena, paṭisallīnassa cittena tehi tehi visayehi paṭinivattitvā sallīnassa. Evaṃ cetaso parivitakko udapādī ti iminā ākārena vitakko uppajji. Kasmā pana udapādīti. Asammukhattā diṭṭhāsevanattā ca. Ayañ hi tassa parinibbānakāle na sammukhā ahosi, diṭṭhapubbañcānena assa hatthakukkuccādipubbāsevanaṃ, tādisañca akhīṇāsavānampi hoti khīṇāsavānampi pubbaparicayena.
Tathā hi piṇḍolabhāradvājo pacchābhattaṃ divāvihāratthāya udenassa uyyānameva gacchati pubbe rājā hutvā tattha paricāresīti iminā pubbaparicayena, gavampatitthero tāvatiṃsabhavane suññaṃ devavimānaṃ gacchati devaputto hutvā tattha paricāresīti iminā pubbaparicayena. Pilindavaccho bhikkhū vasalavādena samudācarati abbokiṇṇāni pañca jātisatāni brāhmaṇo hutvā tathā abhāsīti iminā pubbaparicayena. Tasmā asammukhattā diṭṭhāsevanattā c’assa evaṃ cetaso parivitakko udapādi “parinibbuto nu kho me upajjhāyo, udāhu no parinibbuto” ti. Tato paraṃ uttānatthameva. Ekaṃsaṃ cīvaraṃ katvā ti ettha pana puna saṇṭhāpanena evaṃ vuttaṃ. Ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassattho veditabbo. Sesaṃ pākaṭam eva.
346
Anomapaññan ti omaṃ vuccati parittaṃ lāmakaṃ, na omapaññaṃ, anomapaññaṃ, mahāpaññanti attho. Diṭṭheva dhamme ti paccakkhameva, imasmiṃyeva attabhāveti vā attho. Vicikicchānan ti evarūpānaṃ parivitakkānaṃ. Ñāto ti pākaṭo. Yasassī ti lābhaparivārasampanno abhinibbutatto ti guttacitto apariḍayhamānacitto vā.
347
Tayā katan ti nigrodhamūle nisinnattā “nigrodhakappo” ti vadatā tayā katanti yathā attanā upalakkheti, tathā bhaṇati. Bhagavā pana na nisinnattā eva taṃ tathā ālapi, apica kho tattha arahattaṃ pattattā. Brāhmaṇassā ti jātiṃ sandhāya bhaṇati. So kira brāhmaṇamahāsālakulā pabbajito. Namassaṃ acarī ti namassamāno vihāsi. Mutyapekkho ti nibbānasaṅkhātaṃ vimuttiṃ apekkhamāno, nibbānaṃ patthentoti vuttaṃ hoti. Daḷhadhammadassī ti Bhagavantaṃ ālapati. Daḷhadhammo hi nibbānaṃ abhijjanaṭṭhena, tañca Bhagavā dasseti. Tasmā taṃ “daḷhadhammadassī” ti āha.
348
Sakyā ti pi bhagavantameva kulanāmena ālapati. Mayampi sabbe ti niravasesaparisaṃ saṅgaṇhitvā attānaṃ dassento bhaṇati. Samantacakkhū ti pi bhagavantameva sabbaññutaññāṇena ālapati. Samavaṭṭhitā ti sammā avaṭṭhitā ābhogaṃ katvā ṭhitā. No ti amhākaṃ. Savanāyā ti imassa pañhassa veyyākaraṇassavanatthāya. Sotā ti sotindriyāni. Tuvaṃ no satthā tvamanuttarosī ti thutivacanamattamevetaṃ.
349
Chindeva no vicikicchan ti akusalavicikicchāya nibbicikiccho so, vicikicchāpatirūpakaṃ pana taṃ parivitakkaṃ sandhāyevam āha. Brūhi metan ti brūhi me etaṃ, yaṃ mayā yācitosi “taṃ sāvakaṃ sakya, mayampi sabbe aññātumicchāmā” ti, brūvanto ca taṃ brāhmaṇaṃ parinibbutaṃ vedaya bhūripañña majjheva no bhāsa, parinibbutaṃ ñatvā mahāpaññaṃ Bhagavā majjheva amhākaṃ sabbesaṃ bhāsa, yathā sabbeva mayaṃ jāneyyāma. Sakkova devāna sahassanetto ti idaṃ pana thutivacanameva. Apicassa ayaṃ adhippāyo yathā sakko sahassanetto devānaṃ majjhe tehi sakkaccaṃ sampaṭicchitavacano bhāsati, evaṃ amhākaṃ majjhe amhehi sampaṭicchitavacano bhāsāti.
350
Ye kecī ti imam pi gāthaṃ Bhagavantaṃ thunantoyeva vattukāmataṃ janetuṃ bhaṇati. Tassattho ye keci abhijjhādayo ganthā tesaṃ appahāne mohavicikicchānaṃ pahānābhāvato “mohamaggā” ti ca “aññāṇapakkhā” ti ca “vicikicchaṭṭhānā” ti ca vuccanti. Sabbe te tathāgataṃ patvā tathāgatassa desanābalena viddhaṃsitā na bhavanti nassanti. Kiṃ kāraṇaṃ? Cakkhuñhi etaṃ paramaṃ narānaṃ, yasmā tathāgato sabbaganthavidhamanapaññācakkhujananato narānaṃ paramaṃ cakkhunti vuttaṃ hoti.
351
No ce hi jātū ti imam pi gāthaṃ thunantoyeva vattukāmataṃ janentova bhaṇati. Tattha jātū ti ekaṃsavacanaṃ. Puriso ti Bhagavantaṃ sandhāyāha. Jotimanto ti paññājotisamannāgatā Sāriputtādayo. Idaṃ vuttaṃ hoti yadi Bhagavā yathā puratthimādibhedo vāto abbhaghanaṃ vihanati, evaṃ desanāvegena kilese na vihaneyya. Tathā yathā abbhaghanena nivuto loko tamova hoti ekandhakāro, evaṃ aññāṇanivutopi tamovassa. Yepi ime dāni jotimanto khāyanti Sāriputtādayo, tepi narā na tapeyyunti.
352
Dhīrā cā ti imam pi gāthaṃ purimanayen’eva bhaṇati. Tassattho dhīrā ca paṇḍitā purisā pajjotakarā bhavanti, paññāpajjotaṃ uppādenti. Tasmā ahaṃ taṃ vīra padhānavīriyasamannāgato Bhagavā tatheva maññe dhīroti ca pajjotakarotveva ca maññāmi. Mayañhi vipassinaṃ sabbadhamme yathābhūtaṃ passantaṃ Bhagavantaṃ jānantā eva upāgamumhā, tasmā parisāsu no āvikarohi kappaṃ, nigrodhakappaṃ ācikkha pakāsehīti.
353
Khippan ti imam pi gāthaṃ purimanayen’eva bhaṇati. Tassattho khippaṃ giraṃ eraya lahuṃ acirāyamāno vacanaṃ bhāsa, vagguṃ manoramaṃ Bhagavā. Yathā suvaṇṇahaṃso gocarapaṭikkanto jātassaravanasaṇḍaṃ disvā gīvaṃ paggayha uccāretvā rattatuṇḍena saṇikaṃ ataramāno vagguṃ giraṃ nikūjati nicchāreti, evameva tvampi saṇikaṃ nikūja, iminā mahāpurisalakkhaṇaññatarena bindussarena suvikappitena suṭṭhuvikappitena abhisaṅkhatena. Ete mayaṃ sabbeva ujugatā avikkhittamānasā hutvā tava nikūjitaṃ suṇomā ti.
354
Pahīnajātimaraṇan ti imam pi gāthaṃ purimanayen’eva bhaṇati. Tattha na sesetīti aseso, taṃ asesaṃ. Sotāpannādayo viya kiñci asesetvā pahīnajātimaraṇanti vuttaṃ hoti. Niggayhā ti suṭṭhu yācitvā nibandhitvā. Dhonan ti dhutasabbapāpaṃ. Vadessāmī ti kathāpessāmi dhammaṃ. Na kāmakāro hi puthujjanānan ti puthujjanānameva hi kāmakāro natthi, yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ na sakkonti. Saṅkheyyakāro ca tathāgatānan ti tathāgatānaṃ pana vīmaṃsakāro paññāpubbaṅgamā kiriyā. Te yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ sakkontīti adhippāyo.
355
Idāni taṃ saṅkheyyakāraṃ pakāsento “sampannaveyyākaraṇan” ti gātham āha. Tassattho tathā hi tava Bhagavā idaṃ samujjupaññassa tattha tattha samuggahītaṃ vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ, “santatimahāmatto sattatālamattaṃ abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase pathaviṃ pavisissatī” ti evam ādīsu aviparītaṃ diṭṭhaṃ. Tato pana suṭṭhutaraṃ añjaliṃ paṇāmetvā āha ayamañjalī pacchimo suppaṇāmito, ayamaparopi añjalī suṭṭhutaraṃ paṇāmito. Mā mohayī ti mā no akathanena mohayi jānaṃ jānanto kappassa gatiṃ. Anomapaññā ti Bhagavantaṃ ālapati.
356
Parovaran ti imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva yācanto āha. Tattha parovaran ti lokiyalokuttaravasena sundarāsundaraṃ dūresantikaṃ vā. Ariyadhamman ti catusaccadhammaṃ. Viditvā ti paṭivijjhitvā. Jānan ti sabbaṃ ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmī ti yathā ghammani ghammatatto puriso kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutaṃ pavassā ti sutasaṅkhātaṃ saddāyatanaṃ pavassa pagghara muñca pavattehi. “Sutassa vassā” ti pi pāṭho, vuttappakārassa saddāyatanassa vuṭṭhiṃ vassāti attho.
357
Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento
“Yadatthikaṃ brahmacariyaṃ acarī,
Kappāyano kaccissa taṃ amoghaṃ,
Nibbāyi so ādu saupādiseso,
Yathā vimutto ahu taṃ suṇomā” ti.
Gātham āha. Tattha kappāyano ti kappameva pūjāvasena bhaṇati. Yathā vimutto ti “kiṃ anupādisesāya nibbānadhātuyā yathā asekkhā, udāhu upādisesāya yathā sekkhā” ti pucchati. Sesam ettha pākaṭam eva.
358
Evaṃ dvādasahi gāthāhi yācito Bhagavā taṃ viyākaronto
“Acchecchi taṇhaṃ idha nāmarūpe, (iti Bhagavā)
Kaṇhassa sotaṃ dīgharattānusayitaṃ,
Atāri jātiṃ maraṇaṃ asesaṃ,
Iccabravī Bhagavā pañcaseṭṭho” ti.
Gātham āha. Tattha purimapadassa tāva attho yāpi imasmiṃ nāmarūpe kāmataṇhādibhedā taṇhādīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa “sotan” ti pi vuccati, taṃ kaṇhassa sotabhūtaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ kappāyano chindīti. Iti Bhagavā ti idaṃ pan’ettha saṅgītikārānaṃ vacanaṃ. Atāri jātiṃ maraṇaṃ asesan ti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atāri, anupādisesāya nibbānadhātuyā parinibbāyīti dasseti. Iccabravī Bhagavā pañcaseṭṭho ti vaṅgīsena puṭṭho Bhagavā etadavoca pañcannaṃ paṭhamasissānaṃ pañcavaggiyānaṃ seṭṭho, pañcahi vā saddhādīhi indriyehi, sīlādīhi vā dhammakkhandhehi ativisiṭṭhehi cakkhūhi ca seṭṭhoti saṅgītikārānamevidaṃ vacanaṃ.
359
Evaṃ vutte Bhagavato bhāsitamabhinandamānaso vaṅgīso “esa sutvā” ti ādigāthāyo āha. Tattha paṭhamagāthāya isisattamā ti Bhagavā isi ca sattamo ca uttamaṭṭhena vipassīsikhīvessabhūkakusandhakoṇāgamanakassapanāmake cha isayo attanā saha satta karonto pātubhūtotipi isisattamo, taṃ ālapanto āha. Na maṃ vañcesī ti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesam ettha pākaṭam eva.
360
Dutiyagāthāya yasmā mutyapekkho vihāsi, tasmā taṃ sandhāyāha “yathāvādī tathākārī, ahu buddhassa sāvako” ti. Maccuno jālaṃ tatan ti tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvino ti bahumāyassa. “Tathā māyāvino” ti pi keci paṭhanti, tesaṃ yo anekāhi māyāhi anekakkhattumpi Bhagavantaṃ upasaṅkami, tassa tathā māyāvinoti adhippāyo.
361
Tatiyagāthāya ādī ti kāraṇaṃ. Upādānassā ti vaṭṭassa. Vaṭṭañhi upādātabbaṭṭhena idha “upādānan” ti vuttaṃ, tass’eva upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ addasa kappoti evaṃ vattuṃ vaṭṭati Bhagavā ti adhippāyena vadati. Accagā vatā ti atikkanto vata. Maccudheyyan ti maccu ettha dhiyatīti maccudheyyaṃ, tebhūmakavaṭṭassetaṃ adhivacanaṃ. Taṃ suduttaraṃ maccudheyyaṃ accagā vatāti vedajāto bhaṇati. Sesam ettha pākaṭamevāti.
Nigrodhakappasuttavaṇṇanā niṭṭhitā.