正游行经注


未完稿

Sammāparibbājanīyasuttavaṇṇanā

362

Pucchāmi muniṃ pahūtapaññan ti Sammāparibbājanīyasuttaṃ, “mahāsamayasuttan” ti pi vuccati mahāsamayadivase kathitattā. Kā uppatti? Pucchāvasikā uppatti. Nimmitabuddhena hi puṭṭho Bhagavā imaṃ suttam abhāsi, taṃ saddhiṃ pucchāya “sammāparibbājanīyasuttan” ti vuccati. Ayam ettha saṅkhepo, vitthārato pana sākiyakoliyānaṃ uppattito pabhuti porāṇehi vaṇṇīyati.

Tatrāyaṃ uddesamaggavaṇṇanā paṭhamakappikānaṃ kira rañño mahāsammatassa rojo nāma putto ahosi. Rojassa vararojo, vararojassa kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, upavarassa maghadevo, maghadevassa paramparā caturāsīti khattiyasahassāni ahesuṃ. Tesaṃ parato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo ahesuṃ hatthā, cittā, jantu, jālinī, visākhāti. Ekekissā pañca pañca itthisatāni parivārā. Sabbajeṭṭhāya cattāro puttā okkāmukho, karakaṇḍu, hatthiniko, sinipuroti, pañca dhītaro piyā, suppiyā, ānandā, vijitā, vijitasenāti. Evaṃ sā nava putte labhitvā kālamakāsi.

Atha rājā aññaṃ daharaṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sāpi jantuṃ nāma ekaṃ puttaṃ vijāyi. Taṃ jantukumāraṃ pañcamadivase alaṅkaritvā rañño dassesi. Rājā tuṭṭho mahesiyā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci. Rājā “nassa vasali, mama puttānaṃ antarāyamicchasī” ti nādāsi. Sā punappunaṃ raho rājānaṃ paritosetvā “na, mahārāja, musāvādo vaṭṭatī” ti ādīni vatvā yācati eva. Atha rājā putte āmantesi “ahaṃ, tātā, tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātuyā sahasā varaṃ adāsiṃ. Sā puttassa rajjaṃ pariṇāmetuṃ icchati. Tumhe mamaccayena āgantvā rajjaṃ kāreyyāthā” ti aṭṭhahi amaccehi saddhiṃ uyyojesi. Te bhaginiyo ādāya caturaṅginiyā senāya nagarā nikkhamiṃsu. “Kumārā pituaccayena āgantvā rajjaṃ kāressanti, gacchāma ne upaṭṭhahāmā” ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiyadivase dviyojanamattā, tatiyadivase tiyojanamattā. Kumārā cintesuṃ “mahā ayaṃ balakāyo, sace mayaṃ kañci sāmantarājānaṃ akkamitvā janapadaṃ gaṇhissāma, sopi no na pahossati, kiṃ paresaṃ pīḷaṃ katvā laddharajjena, mahā jambudīpo, araññe nagaraṃ māpessāmā” ti himavantābhimukhā agamiṃsu.

Tattha nagaramāpanokāsaṃ pariyesamānā himavati kapilo nāma ghoratapo tāpaso paṭivasati pokkharaṇitīre mahāsākasaṇḍe, tassa vasanokāsaṃ gatā. So te disvā pucchitvā sabbaṃ pavattiṃ sutvā tesu anukampaṃ akāsi. So kira bhummajālaṃ nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse ca heṭṭhā bhūmiyañca guṇadose passati. Athekasmiṃ padese sūkaramigā sīhabyagghādayo tāsetvā paripātenti, maṇḍūkamūsikā sappe bhiṃsāpenti. So te disvā “ayaṃ bhūmippadeso pathavīaggan” ti tasmiṃ padese assamaṃ māpesi. Tato so rājakumāre āha “sace mama nāmena nagaraṃ karotha, demi vo imaṃ okāsan” ti. Te tathā paṭijāniṃsu. Tāpaso “imasmiṃ okāse ṭhatvā caṇḍālaputtopi cakkavattiṃ balena atisetī” ti vatvā “assame rañño gharaṃ māpetvā nagaraṃ māpethā” ti taṃ okāsaṃ datvā sayaṃ avidūre pabbatapāde assamaṃ katvā vasi. Tato kumārā tattha nagaraṃ māpetvā kapilassa vutthokāse katattā “kapilavatthū” ti nāmaṃ āropetvā tattha nivāsaṃ kappesuṃ.

Atha amaccā “ime kumārā vayappattā, yadi nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kāreyya. Idāni pana amhākaṃ bhāro” ti cintetvā kumārehi saddhiṃ mantesuṃ. Kumārā “amhākaṃ sadisā khattiyadhītaro na passāma, tāsam pi bhaginīnaṃ sadise khattiyakumāre, jātisambhedañca na karomā” ti. Te jātisambhedabhayena jeṭṭhabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ. Tesaṃ pitā taṃ pavattiṃ sutvā “sakyā vata, bho kumārā, paramasakyā vata, bho kumārā” ti udānaṃ udānesi. Ayaṃ tāva sakyānaṃ uppatti. Vuttampi c’etaṃ Bhagavatā

“Atha kho, ambaṭṭha, rājā okkāko amacce pārisajje āmantesi ‘kahaṃ nu kho, bho, etarahi kumārā sammantī’ti. Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentīti. Atha kho, ambaṭṭha, rājā okkāko udānaṃ udānesi ‘sakyā vata, bho kumārā, paramasakyā vata, bho kumārā’ti, tadagge kho pana, ambaṭṭha, sakyā paññāyanti, so ca sakyānaṃ pubbapuriso” ti (dī. ni. 1.267).

Tato nesaṃ jeṭṭhabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā “imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari esa rogo saṅkamatī” ti cintetvā uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā pokkharaṇiṃ khaṇāpetvā taṃ tattha khādanīyabhojanīyehi saddhiṃ pakkhipitvā upari padaraṃ paṭicchādāpetvā paṃsuṃ datvā pakkamiṃsu. Tena ca samayena rāmo nāma rājā kuṭṭharogī orodhehi ca nāṭakehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha paṇṇamūlaphalāni paribhuñjanto nacirasseva arogo suvaṇṇavaṇṇo hutvā, ito c’ito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ taṃ kolāpaṃ sodhetvā, dvārañca vātapānañca katvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ vissarañca sussarañca suṇanto sayati. So “asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho” ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya pacitvā khādati.

Athekadivasaṃ so paccūsasamaye aggiṃ jāletvā nisīdi. Tena ca samayena tassā rājadhītāya gandhaṃ ghāyitvā byaggho taṃ padesaṃ khaṇitvā padaratthare vivaramakāsi. Tena vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā “itthisaddo eso” ti ca sallakkhetvā pātova tattha gantvā “ko etthā” ti āha. “Mātugāmo sāmī” ti. “Nikkhamā” ti. “Na nikkhamāmī” ti. “Kiṃ kāraṇā” ti? “Khattiyakaññā ahan” ti. Evaṃ sobbhe nikhātāpi mānameva karoti. So sabbaṃ pucchitvā “ahampi khattiyo” ti jātiṃ ācikkhitvā “ehi dāni khīre pakkhittasappi viya jātan” ti āha. Sā “kuṭṭharoginīmhi sāmi, na sakkā nikkhamitun” ti āha. So “katakammo dāni ahaṃ sakkā tikicchitun” ti nisseṇiṃ datvā taṃ uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāni eva datvā nacirasseva arogaṃ suvaṇṇavaṇṇamakāsi. So tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti evaṃ soḷasakkhattuṃ vijāyi. Evaṃ te dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi.

Athekadivasaṃ eko rāmarañño nagaravāsī pabbate ratanāni gavesanto taṃ padesaṃ āgato rājānaṃ disvā aññāsi. “Jānāmahaṃ, deva, tumhe” ti āha. “Kuto tvaṃ āgatosī” ti ca tena puṭṭho “nagarato devā” ti āha. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Evaṃ tesu samullapamānesu te dārakā āgamiṃsu. So te disvā “ime ke devā” ti pucchi. “Puttā me bhaṇe” ti. “Imehi dāni, deva, dvattiṃsakumārehi parivuto vane kiṃ karissasi, ehi rajjamanusāsā” ti? “Alaṃ, bhaṇe, idh’eva sukhan” ti. So “laddhaṃ dāni me kathāpābhatan” ti nagaraṃ gantvā rañño puttassārocesi. Rañño putto “pitaraṃ ānessāmī” ti caturaṅginiyā senāya tattha gantvā nānappakārehi pitaraṃ yāci. Sopi “alaṃ, tāta kumāra, idh’eva sukhan” ti neva icchi. Tato rājaputto “na dāni rājā āgantuṃ icchati, handassa idh’eva nagaraṃ māpemī” ti cintetvā taṃ kolarukkhaṃ uddharitvā gharaṃ katvā nagaraṃ māpetvā kolarukkhaṃ apanetvā katattā “kolanagaran” ti ca byagghapathe katattā “byagghapajjan” ti cāti dve nāmāni āropetvā agamāsi.

Tato vayappatte kumāre mātā āṇāpesi “tātā, tumhākaṃ kapilavatthuvāsino sakyā mātulā honti, dhītaro nesaṃ gaṇhathā” ti. Te yaṃ divasaṃ khattiyakaññāyo nadīkīḷanaṃ gacchanti, taṃ divasaṃ gantvā nadītitthaṃ uparundhitvā nāmāni sāvetvā patthitā patthitā rājadhītaro gahetvā agamaṃsu. Sakyarājāno sutvā “hotu bhaṇe, amhākaṃ ñātakā evā” ti tuṇhī ahesuṃ. Ayaṃ koliyānaṃ uppatti.

Evaṃ tesaṃ sākiyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ āgato vaṃso yāva sīhahanurājā, tāva vitthārato veditabbo sīhahanurañño kira pañca puttā ahesuṃ suddhodano, amitodano, dhotodano, sakkodano, sukkodanoti. Tesu suddhodane rajjaṃ kārayamāne tassa pajāpatiyā añjanarañño dhītāya mahāmāyādeviyā kucchimhi pūritapāramī mahāpuriso jātakanidāne vuttanayena tusitapurā cavitvā paṭisandhiṃ gahetvā anupubbena katamahābhinikkhamano sammāsambodhiṃ abhisambujjhitvā pavattitavaradhammacakko anukkamena kapilavatthuṃ gantvā suddhodanamahārājādayo ariyaphale patiṭṭhāpetvā janapadacārikaṃ pakkamitvā punapi aparena samayena paccāgantvā pannarasahi bhikkhusatehi saddhiṃ kapilavatthusmiṃ viharati nigrodhārāme.

Tattha viharante ca Bhagavati sākiyakoliyānaṃ udakaṃ paṭicca kalaho ahosi. Kathaṃ? Nesaṃ kira ubhinnampi kapilapurakoliyapurānaṃ antare rohiṇī nāma nadī pavattati. Sā kadāci appodakā hoti, kadāci mahodakā. Appodakakāle setuṃ katvā sākiyāpi koliyāpi attano attano sassapāyanatthaṃ udakaṃ ānenti. Tesaṃ manussā ekadivasaṃ setuṃ karontā aññamaññaṃ bhaṇḍantā “are tumhākaṃ rājakulaṃ bhaginīhi saddhiṃ saṃvāsaṃ kappesi kukkuṭasoṇasiṅgālāditiracchānā viya, tumhākaṃ rājakulaṃ susirarukkhe vāsaṃ kappesi pisācillikā viyā” ti evaṃ jātivādena khuṃsetvā attano attano rājūnaṃ ārocesuṃ. Te kuddhā yuddhasajjā hutvā rohiṇīnadītīraṃ sampattā. Evaṃ sāgarasadisaṃ balaṃ aṭṭhāsi.

Atha Bhagavā “ñātakā kalahaṃ karonti, handa, ne vāressāmī” ti ākāsenāgantvā dvinnaṃ senānaṃ majjhe aṭṭhāsi. Tampi āvajjetvā Sāvatthito āgatoti eke. Evaṃ ṭhatvā ca pana attadaṇḍasuttaṃ (su. ni. 941 ādayo) abhāsi. Taṃ sutvā sabbe saṃvegappattā āvudhāni chaḍḍetvā Bhagavantaṃ namassamānā aṭṭhaṃsu, mahagghañca āsanaṃ paññāpesuṃ. Bhagavā oruyha paññattāsane nisīditvā “kuṭhārīhattho puriso” ti ādikaṃ phandanajātakaṃ (jā. 1.13.14), “vandāmi taṃ kuñjarā” ti ādikaṃ laṭukikajātakaṃ (jā. 1.5.39).

“Sammodamānā gacchanti, jālamādāya pakkhino,
Yadā te vivadissanti, tadā ehinti me vasan” ti. (jā. 1.1.33)

Imaṃ vaṭṭakajātakañca kathetvā puna tesaṃ cirakālappavattaṃ ñātibhāvaṃ dassento imaṃ mahāvaṃsaṃ kathesi. Te “pubbe kira mayaṃ ñātakā evā” ti ativiya pasīdiṃsu. Tato sakyā aḍḍhateyyakumārasate, koliyā aḍḍhateyyakumārasateti pañca kumārasate Bhagavato parivāratthāya adaṃsu. Bhagavā tesaṃ pubbahetuṃ disvā “etha bhikkhavo” ti āha. Te sabbe iddhiyā nibbattaaṭṭhaparikkhārayuttā ākāse abbhuggantvā āgamma Bhagavantaṃ vanditvā aṭṭhaṃsu. Bhagavā te ādāya mahāvanaṃ agamāsi. Tesaṃ pajāpatiyo dūte pāhesuṃ, te tāhi nānappakārehi palobhiyamānā ukkaṇṭhiṃsu. Bhagavā tesaṃ ukkaṇṭhitabhāvaṃ ñatvā himavantaṃ dassetvā tattha kuṇālajātakakathāya (jā. 2.21.289 kuṇālajātakaṃ) tesaṃ anabhiratiṃ vinodetukāmo āha “diṭṭhapubbo vo, bhikkhave, himavā” ti? “Na Bhagavā” ti. “Etha, bhikkhave, pekkhathā” ti attano iddhiyā te ākāsena nento “ayaṃ suvaṇṇapabbato, ayaṃ rajatapabbato, ayaṃ maṇipabbato” ti nānappakāre pabbate dassetvā kuṇāladahe manosilātale paccuṭṭhāsi. Tato “himavante sabbe catuppadabahuppadādibhedā tiracchānagatā pāṇā āgacchantu, sabbesañca pacchato kuṇālasakuṇo” ti adhiṭṭhāsi. Āgacchante ca te jātināmaniruttivasena vaṇṇento “ete, bhikkhave, haṃsā, ete koñcā, ete cakkavākā, karavīkā, hatthisoṇḍakā, pokkharasātakā” ti tesaṃ dassesi.

Te vimhitahadayā passantā sabbapacchato āgacchantaṃ dvīhi dijakaññāhi mukhatuṇḍakena ḍaṃsitvā gahitakaṭṭhavemajjhe nisinnaṃ sahassadijakaññāparivāraṃ kuṇālasakuṇaṃ disvā acchariyabbhutacittajātā Bhagavantaṃ āhaṃsu “kacci, bhante, Bhagavāpi idha kuṇālarājā bhūtapubbo” ti? “Āma, bhikkhave, mayāvesa kuṇālavaṃso kato. Atīte hi mayaṃ cattāro janā idha vasimhā nārado devilo isi, ānando gijjharājā, puṇṇamukho phussakokilo, ahaṃ kuṇālo sakuṇo” ti sabbaṃ mahākuṇālajātakaṃ kathesi. Taṃ sutvā tesaṃ bhikkhūnaṃ purāṇadutiyikāyo ārabbha uppannā anabhirati vūpasantā. Tato tesaṃ Bhagavā saccakathaṃ kathesi, kathāpariyosāne sabbapacchimako sotāpanno, sabbauparimo anāgāmī ahosi, ekopi puthujjano vā arahā vā natthi. Tato Bhagavā te ādāya punadeva mahāvane oruhi. Āgacchamānā ca te bhikkhū attanova iddhiyā āgacchiṃsu.

Atha nesaṃ Bhagavā uparimaggatthāya puna dhammaṃ desesi. Te pañcasatāpi vipassanaṃ ārabhitvā arahatte patiṭṭhahiṃsu. Paṭhamaṃ patto paṭhamameva agamāsi “Bhagavato ārocessāmī” ti. Āgantvā ca “abhiramāmahaṃ Bhagavā, na ukkaṇṭhāmī” ti vatvā Bhagavantaṃ vanditvā ekamantaṃ nisīdi. Evaṃ te sabbepi anukkamena āgantvā Bhagavantaṃ parivāretvā nisīdiṃsu jeṭṭhamāsauposathadivase sāyanhasamaye. Tato pañcasatakhīṇāsavaparivutaṃ varabuddhāsane nisinnaṃ Bhagavantaṃ ṭhapetvā asaññasatte ca arūpabrahmāno ca sakaladasasahassacakkavāḷe avasesadevatādayo maṅgalasuttavaṇṇanāyaṃ vuttanayena sukhumattabhāve nimminitvā samparivāresuṃ “vicitrapaṭibhānaṃ dhammadesanaṃ sossāmā” ti. Tattha cattāro khīṇāsavabrahmāno samāpattito vuṭṭhāya brahmagaṇaṃ apassantā “kuhiṃ gatā” ti āvajjetvā tam atthaṃ ñatvā pacchā āgantvā okāsaṃ alabhamānā cakkavāḷamuddhani ṭhatvā paccekagāthāyo abhāsiṃsu. Yathāha

“Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etad ahosi ‘ayaṃ, kho, Bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṃ dassanāya bhikkhusaṅghañca. Yaṃnūna mayampi yena Bhagavā tenupasaṅkameyyāma, upasaṅkamitvā Bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā’” ti (dī. ni. 2.331, saṃ. ni. 1.37).

Sabbaṃ sagāthāvagge vuttanayen’eva veditabbaṃ. Evaṃ gantvā ca tattha eko brahmā puratthimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito imaṃ gāthaṃ abhāsi

“Mahāsamayo pavanasmiṃ…pe…
Dakkhitāye aparājitasaṅghan” ti. (dī. ni. 2.332, saṃ. ni. 1.37),

Imañcassa gāthaṃ bhāsamānassa pacchimacakkavāḷapabbate ṭhito saddaṃ assosi.

Dutiyo pacchimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthaṃ abhāsi

“Tatra bhikkhavo samādahaṃsu…pe…
Indriyāni rakkhanti paṇḍitā” ti. (dī. ni. 2.332, saṃ. ni. 1.37),

Tatiyo dakkhiṇacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthaṃ abhāsi

“Chetvā khīlaṃ chetvā palighaṃ…pe… susunāgā” ti. (dī. ni. 2.332, saṃ. ni. 1.37),

Catuttho uttaracakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthamabhāsi

“Ye keci buddhaṃ saraṇaṃ gatāse…pe…
Devakāyaṃ paripūressantī” ti. (dī. ni. 2.332, saṃ. ni. 1.37),

Tassapi taṃ saddaṃ dakkhiṇacakkavāḷamuddhani ṭhito assosi. Evaṃ tadā ime cattāro brahmāno parisaṃ thometvā ṭhitā ahesuṃ, mahābrahmāno ekacakkavāḷaṃ chādetvā aṭṭhaṃsu.

Atha Bhagavā devaparisaṃ oloketvā bhikkhūnaṃ ārocesi “yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā ahesuṃ. Seyyathāpi mayhaṃ etarahi, yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahī” ti. Tato taṃ devaparisaṃ bhabbābhabbavasena dvidhā vibhaji “ettakā bhabbā, ettakā abhabbā” ti. Tattha “abhabbaparisā buddhasatepi dhammaṃ desente na bujjhati, bhabbaparisā sakkā bodhetun” ti ñatvā puna bhabbapuggale cariyavasena chadhā vibhaji “ettakā rāgacaritā, ettakā dosa-moha-vitakka-saddhā-buddhicaritā” ti. Evaṃ cariyavasena pariggahetvā “assā parisāya kīdisā dhammadesanā sappāyā” ti dhammakathaṃ vicinitvā puna taṃ parisaṃ manasākāsi “attajjhāsayena nu kho jāneyya, parajjhāsayena, aṭṭhuppattivasena, pucchāvasenā” ti. Tato “pucchāvasena jāneyyā” ti ñatvā “pañhaṃ pucchituṃ samattho atthi, natthī” ti puna sakalaparisaṃ āvajjetvā “natthi kocī” ti ñatvā “sace ahameva pucchitvā ahameva vissajjeyyaṃ, evamassā parisāya sappāyaṃ na hoti. Yaṃnūnāhaṃ nimmitabuddhaṃ māpeyyanti pādakajjhānaṃ samāpajjitvā vuṭṭhāya manomayiddhiyā abhisaṅkharitvā nimmitabuddhaṃ māpesi. Sabbaṅgapaccaṅgī lakkhaṇasampanno pattacīvaradharo ālokitavilokitādisampanno hotū” ti adhiṭṭhānacittena saha pāturahosi. So pācīnalokadhātuto āgantvā Bhagavato samasame āsane nisinno evaṃ āgantvā yāni Bhagavatā imamhi samāgame cariyavasena cha suttāni (su. ni. 854 ādayo, 868 ādayo, 884 ādayo, 901 ādayo, 921 ādayo) kathitāni. Seyyathidaṃ purābhedasuttaṃ kalahavivādasuttaṃ cūḷabyūhaṃ mahābyūhaṃ tuvaṭakaṃ idameva sammāparibbājanīyanti. Tesu rāgacaritadevatānaṃ sappāyavasena kathetabbassa imassa suttassa pavattanatthaṃ pañhaṃ pucchanto “pucchāmi muniṃ pahūtapaññan” ti imaṃ gātham āha.

Tattha pahūtapaññan ti mahāpaññaṃ. Tiṇṇan ti caturoghatiṇṇaṃ. Pāraṅgatan ti nibbānappattaṃ. Parinibbutan ti saupādisesanibbānavasena parinibbutaṃ. Ṭhitattan ti lokadhammehi akampanīyacittaṃ. Nikkhamma gharā panujja kāme ti vatthukāme panuditvā gharāvāsā nikkhamma. Kathaṃ bhikkhu sammā so loke paribbajeyyā ti so bhikkhu kathaṃ loke sammā paribbajeyya vihareyya anupalitto lokena hutvā, lokaṃ atikkameyyāti vuttaṃ hoti. Sesam ettha vuttanayameva.

363

Atha Bhagavā yasmā āsavakkhayaṃ appatvā loke sammā paribbajanto nāma natthi, tasmā tasmiṃ rāgacaritādivasena pariggahite sabbapuggalasamūhe taṃ taṃ tesaṃ tesaṃ samānadosānaṃ devatāgaṇānaṃ āciṇṇadosappahānatthaṃ “yassa maṅgalā” ti ārabhitvā arahattanikūṭen’eva khīṇāsavapaṭipadaṃ pakāsento pannarasa gāthāyo abhāsi.

Tattha paṭhamagāthāya tāva maṅgalā ti maṅgalasutte vuttānaṃ diṭṭhamaṅgalādīnametaṃ adhivacanaṃ. Samūhatā ti suṭṭhu ūhatā paññāsatthena samucchinnā. Uppātā ti “ukkāpātadisāḍāhādayo evaṃ vipākā hontī” ti evaṃ pavattā uppātābhinivesā. Supinā ti “pubbaṇhasamaye supinaṃ disvā idaṃ nāma hoti, majjhanhikādīsu idaṃ, vāmapassena sayatā diṭṭhe idaṃ nāma hoti, dakkhiṇapassādīhi idaṃ, supinante candaṃ disvā idaṃ nāma hoti, sūriyādayo disvā idan” ti evaṃ pavattā supinābhinivesā. Lakkhaṇā ti daṇḍalakkhaṇavatthalakkhaṇādipāṭhaṃ paṭhitvā “iminā idaṃ nāma hotī” ti evaṃ pavattā lakkhaṇābhinivesā. Te sabbepi brahmajāle vuttanayen’eva veditabbā. So maṅgaladosavippahīno ti aṭṭhatiṃsa mahāmaṅgalāni ṭhapetvā avasesā maṅgaladosā nāma. Yassa panete maṅgalādayo samūhatā, so maṅgaladosavippahīno hoti. Atha vā maṅgalānañca uppātādidosānañca pahīnattā maṅgaladosavippahīno hoti, na maṅgalādīhi suddhiṃ pacceti ariyamaggassa adhigatattā. Tasmā sammā so loke paribbajeyya, so khīṇāsavo sammā loke paribbajeyya anupalitto lokenāti.

364

Dutiyagāthāya rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhū ti mānusesu ca dibbesu ca kāmaguṇesu anāgāmimaggena anuppattidhammataṃ nento rāgaṃ vinayetha. Atikkamma bhavaṃ samecca dhamman ti evaṃ rāgaṃ vinetvā tato paraṃ arahattamaggena sabbappakārato pariññābhisamayādayo sādhento catusaccabhedampi samecca dhammaṃ imāya paṭipadāya tividhampi atikkamma bhavaṃ. Sammā so ti sopi bhikkhu sammā loke paribbajeyya.

365

Tatiyagāthāya “anurodhavirodhavippahīno” ti sabbavatthūsu pahīnarāgadoso. Sesaṃ vuttanayameva sabbagāthāsu ca “sopi bhikkhu sammā loke paribbajeyyā” ti yojetabbaṃ. Ito parañhi yojanampi avatvā avuttanayameva vaṇṇayissāma.

366

Catutthagāthāya sattasaṅkhāravasena duvidhaṃ piyañca appiyañca veditabbaṃ, tattha chandarāgapaṭighappahānena hitvā. Anupādāyā ti catūhi upādānehi kañci dhammaṃ aggahetvā. Anissito kuhiñcī ti aṭṭhasatabhedena taṇhānissayena dvāsaṭṭhibhedena diṭṭhinissayena ca kuhiñci rūpādidhamme bhave vā anissito. Saṃyojaniyehi vippamutto ti sabbepi tebhūmakadhammā dasavidhasaṃyojanassa visayattā saṃyojaniyā, tehi sabbappakārato maggabhāvanāya pariññātattā ca vippamuttoti attho. Paṭhamapādena cettha rāgadosappahānaṃ vuttaṃ, dutiyena upādānanissayābhāvo, tatiyena sesākusalehi akusalavatthūhi ca vippamokkho. Paṭhamena vā rāgadosappahānaṃ, dutiyena tadupāyo, tatiyena tesaṃ pahīnattā saṃyojaniyehi vippamokkhoti veditabbo.

367

Pañcamagāthāya upadhīsū ti khandhupadhīsu. Ādānan ti ādātabbaṭṭhena teyeva vuccanti. Anaññaneyyo ti aniccādīnaṃ sudiṭṭhattā “idaṃ seyyo” ti kenaci anetabbo. Sesaṃ uttānapadatthameva. Idaṃ vuttaṃ hoti ādānesu catutthamaggena sabbaso chandarāgaṃ vinetvā so vinītachandarāgo, tesu upadhīsu na sārameti, sabbe upadhī asārakatteneva passati. Tato tesu duvidhenapi nissayena anissito aññena vā kenaci “idaṃ seyyo” ti anetabbo khīṇāsavo bhikkhu sammā so loke paribbajeyya.

368

Chaṭṭhagāthāya aviruddho ti etesaṃ tiṇṇaṃ duccaritānaṃ pahīnattā sucaritehi saddhiṃ aviruddho. Viditvā dhamman ti maggena catusaccadhammaṃ ñatvā. Nibbānapadābhipatthayāno ti anupādisesaṃ khandhaparinibbānapadaṃ patthayamāno. Sesaṃ uttānatthameva.

369

Sattamagāthāya akkuṭṭho ti dasahi akkosavatthūhi abhisatto. Na sandhiyethā ti na upanayhetha na kuppeyya. Laddhā parabhojanaṃ na majje ti parehi dinnaṃ saddhādeyyaṃ labhitvā “ahaṃ ñāto yasassī lābhī” ti na majjeyya. Sesaṃ uttānatthameva.

370

Aṭṭhamagāthāya lobhan ti visamalobhaṃ. Bhavan ti kāmabhavādibhavaṃ. Evaṃ dvīhi padehi bhavabhogataṇhā vuttā. Purimena vā sabbāpi taṇhā, pacchimena kammabhavo. Virato chedanabandhanā cā ti evametesaṃ kammakilesānaṃ pahīnattā parasattachedanabandhanā ca viratoti. Sesaṃ vuttanayameva.

371

Navamagāthāya sāruppaṃ attano viditvā ti attano bhikkhubhāvassa patirūpaṃ anesanādiṃ pahāya sammāesanādiājīvasuddhiṃ aññañca sammāpaṭipattiṃ tattha patiṭṭhahanena viditvā. Na hi ñātamatteneva kiñci hoti. Yathātathiyan ti yathātathaṃ yathābhūtaṃ. Dhamman ti khandhāyatanādibhedaṃ yathābhūtañāṇena, catusaccadhammaṃ vā maggena viditvā. Sesaṃ uttānatthameva.

372

Dasamagāthāya so nirāso anāsisāno ti yassa ariyamaggena vināsitattā anusayā ca na santi, akusalamūlā ca samūhatā, so nirāso nittaṇho hoti. Tato āsāya abhāvena kañci rūpādidhammaṃ nāsīsati. Tenāha “nirāso anāsisāno” ti. Sesaṃ vuttanayameva.

373

Ekādasamagāthāya āsavakhīṇo ti khīṇacaturāsavo. Pahīnamāno ti pahīnanavavidhamāno. Rāgapathan ti rāgavisayabhūtaṃ tebhūmakadhammajātaṃ. Upātivatto ti pariññāpahānehi atikkanto. Danto ti sabbadvāravisevanaṃ hitvā ariyena damathena dantabhūmiṃ patto. Parinibbuto ti kilesaggivūpasamena sītibhūto. Sesaṃ vuttanayameva.

374

Dvādasamagāthāya saddho ti buddhādiguṇesu parappaccayavirahitattā sabbākārasampannena aveccappasādena samannāgato, na parassa saddhāya paṭipattiyaṃ gamanabhāvena. Yathāha “na khvāhaṃ ettha bhante Bhagavato saddhāya gacchāmī” ti (a. ni. 5.34). Sutavā ti vositasutakiccattā paramatthikasutasamannāgato. Niyāmadassī ti saṃsārakantāramūḷhe loke amatapuragāmino sammattaniyāmabhūtassa maggassa dassāvī, diṭṭhamaggoti vuttaṃ hoti. Vaggagatesu na vaggasārī ti vaggagatā nāma dvāsaṭṭhidiṭṭhigatikā aññamaññaṃ paṭilomattā, evaṃ vaggāhi diṭṭhīhi gatesu sattesu na vaggasārī “idaṃ ucchijjissati, idaṃ tatheva bhavissatī” ti evaṃ diṭṭhivasena agamanato. Paṭighan ti paṭighātakaṃ, cittavighātakanti vuttaṃ hoti. Dosavisesanamevetaṃ. Vineyyā ti vinetvā. Sesaṃ vuttanayameva.

375

Terasamagāthāya saṃsuddhajino ti saṃsuddhena arahattamaggena vijitakileso. Vivaṭṭacchado ti vivaṭarāgadosamohachadano. Dhammesu vasī ti catusaccadhammesu vasippatto. Na hissa sakkā te dhammā yathā ñātā kenaci aññathā kātuṃ, tena khīṇāsavo “dhammesu vasī” ti vuccati. Pāragū ti pāraṃ vuccati nibbānaṃ, taṃ gato, saupādisesavasena adhigatoti vuttaṃ hoti. Anejo ti apagatataṇhācalano. Saṅkhāranirodhañāṇakusalo ti saṅkhāranirodho vuccati nibbānaṃ, tamhi ñāṇaṃ ariyamaggapaññā, tattha kusalo, catukkhattuṃ bhāvitattā chekoti vuttaṃ hoti.

376

Cuddasamagāthāya atītesū ti pavattiṃ patvā atikkantesu pañcakkhandhesu. Anāgatesū ti pavattiṃ appattesu pañcakkhandhesu eva. Kappātīto ti “ahaṃ maman” ti kappanaṃ sabbampi vā taṇhādiṭṭhikappaṃ atīto. Aticca suddhipañño ti atīva suddhipañño, atikkamitvā vā suddhipañño. Kiṃ atikkamitvā? Addhattayaṃ. Arahā hi yvāyaṃ avijjāsaṅkhārasaṅkhāto atīto addhā, jātijarāmaraṇasaṅkhāto anāgato addhā, viññāṇādibhavapariyanto paccuppanno ca addhā, taṃ sabbampi atikkamma kaṅkhaṃ vitaritvā paramasuddhippattapañño hutvā ṭhito. Tena vuccati “aticca suddhipañño” ti. Sabbāyatanehī ti dvādasahāyatanehi. Arahā hi evaṃ kappātīto. Kappātītattā aticca suddhipaññattā ca āyatiṃ na kiñci āyatanaṃ upeti. Tenāha “sabbāyatanehi vippamutto” ti.

377

Pannarasamagāthāya aññāya padan ti ye te “saccānaṃ caturo padā” ti vuttā, tesu ekekapadaṃ pubbabhāgasaccavavatthāpanapaññāya ñatvā. Samecca dhamman ti tato paraṃ catūhi ariyamaggehi catusaccadhammaṃ samecca. Vivaṭaṃ disvāna pahānamāsavānan ti atha paccavekkhaṇañāṇena āsavakkhayasaññitaṃ nibbānaṃ vivaṭaṃ pākaṭamanāvaṭaṃ disvā. Sabbupadhīnaṃ parikkhayā ti sabbesaṃ khandhakāmaguṇakilesābhisaṅkhārabhedānaṃ upadhīnaṃ parikkhīṇattā katthaci asajjamāno bhikkhu sammā so loke paribbajeyya vihareyya, anallīyanto lokaṃ gaccheyyāti desanaṃ niṭṭhāpesi.

378

Tato so nimmito dhammadesanaṃ thomento “addhā hi Bhagavā” ti imaṃ gātham āha. Tattha yo so evaṃ vihārī ti yo so maṅgalādīni samūhanitvā sabbamaṅgaladosappahānavihārī, yopi so dibbamānusakesu kāmesu rāgaṃ vineyya bhavātikkamma dhammābhisamayavihārīti evaṃ tāya tāya gāthāya niddiṭṭhabhikkhuṃ dassento āha. Sesaṃ uttānam eva. Ayaṃ pana yojanā addhā hi Bhagavā tatheva etaṃ yaṃ tvaṃ “yassa maṅgalā samūhatā” ti ādīni vatvā tassā tassā gāthāya pariyosāne “sammā so loke paribbajeyyā” ti avaca. Kiṃ kāraṇaṃ? Yo so evaṃvihārī bhikkhu, so uttamena damathena danto, sabbāni ca dasapi saṃyojanāni caturo ca yoge vītivatto hoti. Tasmā sammā so loke paribbajeyya, natthi me ettha vicikicchāti iti desanāthomanagāthampi vatvā arahattanikūṭen’eva desanaṃ niṭṭhāpesi. Suttapariyosāne koṭisatasahassadevatānaṃ aggaphalappatti ahosi, sotāpattisakadāgāmianāgāmiphalappattā pana gaṇanato asaṅkhyeyyāti.

Sammāparibbājanīyasuttavaṇṇanā niṭṭhitā.