如法经注


未完稿

Dhammikasuttavaṇṇanā

Evaṃ me sutan ti Dhammikasuttaṃ. Kā uppatti? Tiṭṭhamāne kira Bhagavati lokanāthe dhammiko nāma upāsako ahosi nāmena ca paṭipattiyā ca. So kira saraṇasampanno sīlasampanno bahussuto piṭakattayadharo anāgāmī abhiññālābhī ākāsacārī ahosi. Tassa parivārā pañcasatā upāsakā, tepi tādisā eva ahesuṃ. Tassekadivasaṃ uposathikassa rahogatassa paṭisallīnassa majjhimayāmāvasānasamaye evaṃ parivitakko udapādi “yaṃ nūnāhaṃ agāriyaanagāriyānaṃ paṭipadaṃ puccheyyan” ti. So pañcahi upāsakasatehi parivuto Bhagavantaṃ upasaṅkamitvā tam atthaṃ pucchi, Bhagavā c’assa byākāsi. Tattha pubbe vaṇṇitasadisaṃ vuttanayen’eva veditabbaṃ, apubbaṃ vaṇṇayissāma.

379

Tattha paṭhamagāthāya tāva kathaṃkaro ti kathaṃ karonto kathaṃ paṭipajjanto. Sādhu hotī ti sundaro anavajjo atthasādhano hoti. Upāsakāse ti upāsakāicceva vuttaṃ hoti. Sesamatthato pākaṭam eva. Ayaṃ pana yojanā yo vā agārā anagārameti pabbajati, ye vā agārino upāsakā, etesu duvidhesu sāvakesu kathaṃkaro sāvako sādhu hotīti.

380-1

Idāni evaṃ puṭṭhassa Bhagavato byākaraṇasamatthataṃ dīpento “tuvañhī” ti gāthādvayam āha. Tattha gatin ti ajjhāsayagatiṃ. Parāyaṇan ti nipphattiṃ. Atha vā gatin ti nirayādipañcappabhedaṃ. Parāyaṇan ti gatito paraṃ ayanaṃ gativippamokkhaṃ parinibbānaṃ, na catthi tulyo ti tayā sadiso natthi. Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ, pakāsesi satte anukampamāno ti tvaṃ Bhagavā yadatthi ñeyyaṃ nāma, taṃ anavasesaṃ avecca paṭivijjhitvā satte anukampamāno sabbaṃ ñāṇañca dhammañca pakāsesi. Yaṃ yaṃ yassa hitaṃ hoti, taṃ taṃ tassa āvikāsiyeva desesiyeva, na te atthi ācariyamuṭṭhīti vuttaṃ hoti. Virocasi vimalo ti dhūmarajādivirahito viya cando, rāgādimalābhāvena vimalo virocasi. Sesam ettha uttānatthameva.

382

Idāni yesaṃ tadā Bhagavā dhammaṃ desesi, te devaputte kittetvā Bhagavantaṃ pasaṃsanto “āgañchī te santike” ti gāthādvayam āha. Tattha nāgarājā erāvaṇo nāmā ti ayaṃ kira erāvaṇo nāma devaputto kāmarūpī dibbe vimāne vasati. So yadā sakko uyyānakīḷaṃ gacchati, tadā diyaḍḍhasatayojanaṃ kāyaṃ abhinimminitvā tettiṃsa kumbhe māpetvā erāvaṇo nāma hatthī hoti. Tassa ekekasmiṃ kumbhe dve dve dantā honti, ekekasmiṃ dante satta satta pokkharaṇiyo, ekekissā pokkharaṇiyā satta satta paduminiyo, ekekissā paduminiyā satta satta pupphāni, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta accharāyo naccanti padumaccharāyotveva vissutā sakkassa nāṭakitthiyo, yā ca vimānavatthusmimpi “bhamanti kaññā padumesu sikkhitā” ti (vi. va. 1034) āgatā. Tesaṃ pana tettisaṃkumbhānaṃ majjhe sudassanakumbho nāma tiṃsayojanamatto hoti, tattha yojanappamāṇo maṇipallaṅko tiyojanubbedhe pupphamaṇḍape attharīyati. Tattha sakko devānamindo accharāsaṅghaparivuto dibbasampattiṃ paccanubhoti. Sakke pana devānaminde uyyānakīḷāto paṭinivatte puna taṃ rūpaṃ saṃharitvāna devaputtova hoti. Taṃ sandhāyāha “āgañchi te santike nāgarājā erāvaṇo nāmā” ti. Jinoti sutvā ti “vijitapāpadhammo esa Bhagavā” ti evaṃ sutvā. Sopi tayā mantayitvā ti tayā saddhiṃ mantayitvā, pañhaṃ pucchitvāti adhippāyo. Ajjhagamā ti adhiagamā, gatoti vuttaṃ hoti. Sādhūti sutvāna patītarūpo ti taṃ pañhaṃ sutvā “sādhu bhante” ti abhinanditvā tuṭṭharūpo gatoti attho.

383

Rājāpi taṃ vessavaṇo kuvero ti ettha so yakkho rañjanaṭṭhena rājā, visāṇāya rājadhāniyā rajjaṃ kāretīti vessavaṇo, purimanāmena kuvero ti veditabbo. So kira kuvero nāma brāhmaṇamahāsālo hutvā dānādīni puññāni katvā visāṇāya rājadhāniyā adhipati hutvā nibbatto. Tasmā “kuvero vessavaṇo” ti vuccati. Vuttañcetaṃ āṭānāṭiyasutte

“Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī, tasmā kuvero mahārājā ‘vessavaṇo’ti pavuccatī” ti (dī. ni. 3.291)

Sesam ettha pākaṭam eva.

Tattha siyā kasmā pana dūratare tāvatiṃsabhavane vasanto erāvaṇo paṭhamaṃ āgato, vessavaṇo pacchā, ekanagareva vasanto ayaṃ upāsako sabbapacchā, kathañca so tesaṃ āgamanaṃ aññāsi, yena evamāhāti? Vuccate vessavaṇo kira tadā anekasahassapavāḷapallaṅkaṃ dvādasayojanaṃ nārivāhanaṃ abhiruyha pavāḷakuntaṃ uccāretvā dasasahassakoṭiyakkhehi parivuto “Bhagavantaṃ pañhaṃ pucchissāmī” ti ākāsaṭṭhakavimānāni pariharitvā maggena maggaṃ āgacchanto veḷukaṇḍakanagare nandamātāya upāsikāya nivesanassa uparibhāgaṃ sampatto. Upāsikāya ayamānubhāvo parisuddhasīlā hoti, niccaṃ vikālabhojanā paṭiviratā, piṭakattayadhārinī, anāgāmiphale patiṭṭhitā. Sā tamhi samaye sīhapañjaraṃ ugghāṭetvā utuggahaṇatthāya māluteritokāse ṭhatvā aṭṭhakapārāyanavagge parimaṇḍalehi padabyañjanehi madhurena sarena bhāsati. Vessavaṇo tattheva yānāni ṭhapetvā yāva upāsikā “idamavoca Bhagavā magadhesu viharanto pāsāṇake cetiye paricārakasoḷasannaṃ brāhmaṇānan” ti nigamanaṃ abhāsi, tāva sabbaṃ sutvā vaggapariyosāne suvaṇṇamurajasadisaṃ mahantaṃ gīvaṃ paggahetvā “sādhu sādhu bhaginī” ti sādhukāramadāsi. Sā “ko etthā” ti āha. “Ahaṃ bhagini vessavaṇo” ti. Upāsikā kira paṭhamaṃ sotāpannā ahosi, pacchā vessavaṇo. Taṃ so dhammato sahodarabhāvaṃ sandhāya upāsikaṃ bhaginivādena samudācarati. Upāsikāya ca “vikālo, bhātika bhadramukha, yassa dāni kālaṃ maññasī” ti vutto “ahaṃ bhagini tayi pasanno pasannākāraṃ karomī” ti āha. Tena hi bhadramukha, mama khette nipphannaṃ sāliṃ kammakarā āharituṃ na sakkonti, taṃ tava parisāya āṇāpehīti. So “sādhu bhaginī” ti yakkhe āṇāpesi. Te aḍḍhaterasa koṭṭhāgārasatāni pūresuṃ. Tato pabhuti koṭṭhāgāraṃ ūnaṃ nāma nāhosi, “nandamātu koṭṭhāgāraṃ viyā” ti loke nidassanaṃ ahosi. Vessavaṇo koṭṭhāgārāni pūretvā Bhagavantaṃ upasaṅkami. Bhagavā “vikāle āgatosī” ti āha. Atha Bhagavato sabbaṃ ārocesi. Iminā kāraṇena āsannatarepi cātumahārājikabhavane vasanto vessavaṇo pacchā āgato. Erāvaṇassa pana na kiñci antarā karaṇīyaṃ ahosi, tena so paṭhamataraṃ āgato.

Ayaṃ pana upāsako kiñcāpi anāgāmī pakatiyāva ekabhattiko, tathāpi tadā uposathadivasoti katvā uposathaṅgāni adhiṭṭhāya sāyanhasamayaṃ sunivattho supāruto pañcasataupāsakaparivuto Jetavanaṃ gantvā dhammadesanaṃ sutvā attano gharaṃ āgamma tesaṃ upāsakānaṃ saraṇasīlauposathānisaṃsādibhedaṃ upāsakadhammaṃ kathetvā te upāsake uyyojesi. Tesañca tass’eva ghare muṭṭhihatthappamāṇapādakāni pañca kappiyamañcasatāni pāṭekkovarakesu paññattāni honti. Te attano attano ovarakaṃ pavisitvā samāpattiṃ appetvā nisīdiṃsu, upāsakopi tathevākāsi. Tena ca samayena Sāvatthinagare sattapaññāsa kulasatasahassāni vasanti, manussagaṇanāya aṭṭhārasakoṭimanussā. Tena paṭhamayāme hatthiassamanussabherisaddādīhi Sāvatthinagaraṃ mahāsamuddo viya ekasaddaṃ hoti. Majjhimayāmasamanantare so saddo paṭippassambhati. Tamhi kāle upāsako samāpattito vuṭṭhāya attano guṇe āvajjetvā “yenāhaṃ maggasukhena phalasukhena sukhito viharāmi, idaṃ sukhaṃ kaṃ nissāya laddhan” ti cintetvā “Bhagavantaṃ nissāyā” ti Bhagavati cittaṃ pasādetvā “Bhagavā etarahi katamena vihārena viharatī” ti āvajjento dibbena cakkhunā erāvaṇavessavaṇe disvā dibbāya sotadhātuyā dhammadesanaṃ sutvā cetopariyañāṇena tesaṃ pasannacittataṃ ñatvā “yaṃnūnāhampi Bhagavantaṃ ubhayahitaṃ paṭipadaṃ puccheyyan” ti cintesi. Tasmā so ekanagare vasantopi sabbapacchā āgato, evañca nesaṃ āgamanaṃ aññāsi. Tenāha “āgañchi te santike nāgarājā…pe… so cāpi sutvāna patītarūpo” ti.

384

Idāni ito bahiddhā lokasammatehi samaṇabrāhmaṇehi ukkaṭṭhabhāvena Bhagavantaṃ pasaṃsanto “ye kecime” ti gāthādvayam āha. Tattha titthiyā ti nandavacchasaṃkiccehi ādipuggalehi tīhi titthakarehi kate diṭṭhititthe jātā, tesaṃ sāsane pabbajitā pūraṇādayo cha satthāro. Tattha nāṭaputto nigaṇṭho, avasesā ājīvakāti te sabbe dassento āha “ye kecime titthiyā vādasīlā” ti, “mayaṃ sammā paṭipannā, aññe micchā paṭipannā” ti evaṃ vādakaraṇasīlā lokaṃ mukhasattīhi vitudantā vicaranti. Ājīvakā vā ti te ekajjhamuddiṭṭhe bhinditvā dasseti. Nātitarantī ti nātikkamanti. Sabbe ti aññepi ye keci titthiyasāvakādayo, tepi pariggaṇhanto āha. “Ṭhito vajantaṃ viyā” ti yathā koci ṭhito gativikalo sīghagāminaṃ purisaṃ gacchantaṃ nātitareyya, evaṃ te paññāgatiyā abhāvena te te atthappabhede bujjhituṃ asakkontā ṭhitā, atijavanapaññaṃ Bhagavantaṃ nātitarantīti attho.

385

Brāhmaṇā vādasīlā vuddhā cā ti ettāvatā caṅkītārukkhapokkharasātijāṇussoṇiādayo dasseti, api brāhmaṇā santi kecī ti iminā majjhimāpi daharāpi kevalaṃ brāhmaṇā santi atthi upalabbhanti kecīti evaṃ assalāyanavāseṭṭhaambaṭṭhauttaramāṇavakādayo dasseti. Atthabaddhā ti “api nu kho imaṃ pañhaṃ byākareyya, imaṃ kaṅkhaṃ chindeyyā” ti evaṃ atthabaddhā bhavanti. Ye cāpi aññeti aññepi ye “mayaṃ vādino” ti evaṃ maññamānā vicaranti khattiyapaṇḍitabrāhmaṇabrahmadevayakkhādayo aparimāṇā. Tepi sabbe tayi atthabaddhā bhavantīti dasseti.

386-7

Evaṃ nānappakārehi Bhagavantaṃ pasaṃsitvā idāni dhammeneva taṃ pasaṃsitvā dhammakathaṃ yācanto “ayañhi dhammo” ti gāthādvayam āha. Tattha ayañhi dhammo ti sattatiṃsa bodhipakkhiyadhamme sandhāyāha. Nipuṇo ti saṇho duppaṭivijjho. Sukho ti paṭividdho samāno lokuttarasukhamāvahati, tasmā sukhāvahattā “sukho” ti vuccati. Suppavutto ti sudesito. Sussūsamānā ti sotukāmamhāti attho. Taṃ no vadā ti taṃ dhammaṃ amhākaṃ vada. “Tvaṃ no” ti pi pāṭho, tvaṃ amhākaṃ vadāti attho. Sabbepime bhikkhavo ti taṅkhaṇaṃ nisinnāni kira pañca bhikkhusatāni honti, tāni dassento yācati. Upāsakā cāpī ti attano parivāre aññe ca dasseti. Sesam ettha pākaṭam eva.

388

Atha Bhagavā anagāriyapaṭipadaṃ tāva dassetuṃ bhikkhū āmantetvā “suṇātha me bhikkhavo” ti ādim āha. Tattha dhammaṃ dhutaṃ tañca carātha sabbe ti kilese dhunātīti dhuto, evarūpaṃ kilesadhunanakaṃ paṭipadādhammaṃ sāvayāmi vo, tañca mayā sāvitaṃ sabbe caratha paṭipajjatha, mā pamāditthāti vuttaṃ hoti. Iriyāpathan ti gamanādicatubbidhaṃ. Pabbajitānulomikan ti samaṇasāruppaṃ satisampajaññayuttaṃ. Araññe kammaṭṭhānānuyogavasena pavattamevāti apare. Sevetha nan ti taṃ iriyāpathaṃ bhajeyya. Atthadaso ti hitānupassī. Mutīmā ti buddhimā. Sesam ettha gāthāya pākaṭam eva.

389

No ve vikāle ti evaṃ pabbajitānulomikaṃ iriyāpathaṃ sevamāno ca divāmajjhanhikavītikkamaṃ upādāya vikāle na careyya bhikkhu, yuttakāle eva pana gāmaṃ piṇḍāya careyya. Kiṃ kāraṇaṃ? Akālacāriñhi sajanti saṅgā, akālacāriṃ puggalaṃ rāgasaṅgādayo aneke saṅgā sajanti parissajanti upaguhanti allīyanti. Tasmā vikāle na caranti buddhā, tasmā ye catusaccabuddhā ariyapuggalā, na te vikāle piṇḍāya carantīti. Tena kira samayena vikālabhojanasikkhāpadaṃ appaññattaṃ hoti, tasmā dhammadesanāvasenevettha puthujjanānaṃ ādīnavaṃ dassento imaṃ gātham āha. Ariyā pana saha maggapaṭilābhā eva tato paṭiviratā honti, esā dhammatā.

390

Evaṃ vikālacariyaṃ paṭisedhetvā “kāle carantenapi evaṃ caritabban” ti dassento āha “rūpā ca saddā cā” ti. Tassattho ye te rūpādayo nānappakārakaṃ madaṃ janentā satte sammadayanti, tesu piṇḍapātapārisuddhisuttādīsu (ma. ni. 3.438 ādayo) vuttanayena chandaṃ vinodetvā yuttakāleneva pātarāsaṃ paviseyyāti. Ettha ca pāto asitabboti pātarāso, piṇḍapātassetaṃ nāmaṃ. Yo yattha labbhati, so padesopi taṃ yogena “pātarāso” ti idha vutto. Yato piṇḍapātaṃ labhati, taṃ okāsaṃ gaccheyyāti evamettha attho veditabbo.

391

Evaṃ paviṭṭho

“Piṇḍañca bhikkhu samayena laddhā,
Eko paṭikkamma raho nisīde,
Ajjhattacintī na mano bahiddhā,
Nicchāraye saṅgahitattabhāvo”.

Tattha piṇḍan ti missakabhikkhaṃ, sā hi tato tato samodhānetvā sampiṇḍitaṭṭhena “piṇḍo” ti vuccati. Samayenā ti antomajjhanhikakāle. Eko paṭikkammā ti kāyavivekaṃ sampādento adutiyo nivattitvā. Ajjhattacintī ti tilakkhaṇaṃ āropetvā khandhasantānaṃ cintento. Na mano bahiddhā nicchāraye ti bahiddhā rūpādīsu rāgavasena cittaṃ na nīhare. Saṅgahitattabhāvo ti suṭṭhu gahitacitto.

392

Evaṃ viharanto ca

“Sacepi so sallape sāvakena,
Aññena vā kenaci bhikkhunā vā,
Dhammaṃ paṇītaṃ tamudāhareyya,
Na pesuṇaṃ nopi parūpavādaṃ”.

Kiṃ vuttaṃ hoti? So yogāvacaro kiñcideva sotukāmatāya upagatena sāvakena vā kenaci aññatitthiyagahaṭṭhādinā vā idh’eva pabbajitena bhikkhunā vā saddhiṃ sacepi sallape, atha yvāyaṃ maggaphalādipaṭisaṃyutto dasakathāvatthubhedo vā atappakaṭṭhena paṇīto dhammo. Taṃ dhammaṃ paṇītaṃ udāhareyya, aññaṃ pana pisuṇavacanaṃ vā parūpavādaṃ vā appamattakampi na udāhareyyāti.

393

Idāni tasmiṃ parūpavāde dosaṃ dassento āha “vādañhi eke” ti. Tassattho idhekacce moghapurisā parūpavādasañhitaṃ nānappakāraṃ viggāhikakathābhedaṃ vādaṃ paṭiseniyan ti virujjhanti, yujjhitukāmā hutvā senāya paṭimukhaṃ gacchantā viya honti, te mayaṃ lāmakapaññe na pasaṃsāma. Kiṃ kāraṇaṃ? Tato tato ne pasajanti saṅgā, yasmā te tādisake puggale tato tato vacanapathato samuṭṭhāya vivādasaṅgā sajanti allīyanti. Kiṃ kāraṇā sajantīti? Cittañhi te tattha gamenti dūre, yasmā te paṭiseniyantā cittaṃ tattha gamenti, yattha gataṃ samathavipassanānaṃ dūre hotīti.

394-5

Evaṃ parittapaññānaṃ pavattiṃ dassetvā idāni mahāpaññānaṃ pavattiṃ dassento āha “piṇḍaṃ vihāraṃ…pe… sāvako” ti. Tattha vihārena patissayo, sayanāsanena mañcapīṭhanti tīhipi padehi senāsanameva vuttaṃ. Āpan ti udakaṃ. Saṅghāṭirajūpavāhanan ti paṃsumalādino saṅghāṭirajassa dhovanaṃ. Sutvāna dhammaṃ sugatena desitan ti sabbāsavasaṃvarādīsu “paṭisaṅkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā” ti ādinā (ma. ni. 1.23, a. ni. 6.58) nayena Bhagavatā desitaṃ dhammaṃ sutvā. Saṅkhāya seve varapaññasāvako ti etaṃ idha piṇḍanti vuttaṃ piṇḍapātaṃ, vihārādīhi vuttaṃ senāsanaṃ, āpamukhena dassitaṃ gilānapaccayaṃ, saṅghāṭiyā cīvaranti catubbidhampi paccayaṃ saṅkhāya “yāvadeva imassa kāyassa ṭhitiyā” ti ādinā (ma. ni. 1.23, a. ni. 6.58) nayena paccavekkhitvā seve varapaññasāvako, sevituṃ sakkuṇeyya varapaññassa tathāgatassa sāvako sekkho vā puthujjano vā, nippariyāyena ca arahā. So hi caturāpasseno “saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī” ti (dī. ni. 3.308, ma. ni. 2.168, a. ni. 10.20) vutto. Yassā ca saṅkhāya seve varapaññasāvako, tasmā hi piṇḍe…pe… yathā pokkhare vāribindu, tathā hotīti veditabbo.

396

Evaṃ khīṇāsavapaṭipattiṃ dassento arahattanikūṭena anagāriyapaṭipadaṃ niṭṭhāpetvā idāni agāriyapaṭipadaṃ dassetuṃ “gahaṭṭhavattaṃ pana vo” ti ādim āha. Tattha paṭhamagāthāya tāva sāvako ti agāriyasāvako. Sesaṃ uttānatthameva. Ayaṃ pana yojanā yo mayā ito pubbe kevalo abyāmisso sakalo paripuṇṇo bhikkhudhammo kathito. Esa khettavatthuādipariggahehi sapariggahena na labbhā phassetuṃ na sakkā adhigantunti.

397

Evaṃ tassa bhikkhudhammaṃ paṭisedhetvā gahaṭṭhadhammameva dassento āha “pāṇaṃ na hane” ti. Tattha purimaḍḍhena tikoṭiparisuddhā pāṇātipātāveramaṇi vuttā, pacchimaḍḍhena sattesu hitapaṭipatti. Tatiyapādo cettha khaggavisāṇasutte (su. ni. 35 ādayo) catutthapāde thāvaratasabhedo mettasuttavaṇṇanāyaṃ (su. ni. 143 ādayo) sabbappakārato vaṇṇito. Sesaṃ uttānatthameva. Uppaṭipāṭiyā pana yojanā kātabbā tasathāvaresu sabbesu bhūtesu nidhāya daṇḍaṃ na hane na ghātayeyya nānujaññāti. “Nidhāya daṇḍan” ti ito vā paraṃ “vatteyyā” ti pāṭhaseso āharitabbo. Itarathā hi na pubbenāparaṃ sandhiyati.

398

Evaṃ paṭhamasikkhāpadaṃ dassetvā idāni dutiyasikkhāpadaṃ dassento āha “tato adinnan” ti. Tattha kiñcī ti appaṃ vā bahuṃ vā. Kvacī ti gāme vā araññe vā. Sāvako ti agāriyasāvako. Bujjhamāno ti “parasantakamidan” ti jānamāno. Sabbaṃ adinnaṃ parivajjayeyyā ti evañhi paṭipajjamāno sabbaṃ adinnaṃ parivajjeyya, no aññathāti dīpeti. Sesam ettha vuttanayañca pākaṭañcāti.

399

Evaṃ dutiyasikkhāpadampi tikoṭiparisuddhaṃ dassetvā ukkaṭṭhaparicchedato pabhuti tatiyaṃ dassento āha “abrahmacariyan” ti. Tattha asambhuṇanto ti asakkonto.

400

Idāni catutthasikkhāpadaṃ dassento āha “sabhaggato vā” ti. Tattha sabhaggato ti santhāgārādigato. Parisaggato ti pūgamajjagato. Sesam ettha vuttanayañca pākaṭañcāti.

401

Evaṃ catutthasikkhāpadampi tikoṭiparisuddhaṃ dassetvā pañcamaṃ dassento āha “majjañca pānan” ti. Tattha majjañca pānan ti gāthābandhasukhatthaṃ evaṃ vuttaṃ. Ayaṃ panattho “majjapānañca na samācareyyā” ti. Dhammaṃ iman ti imaṃ majjapānaveramaṇīdhammaṃ. Ummādanantan ti ummādanapariyosānaṃ. Yo hi sabbalahuko majjapānassa vipāko, so manussabhūtassa ummattakasaṃvattaniko hoti. Iti naṃ viditvā ti iti naṃ majjapānaṃ ñatvā. Sesam ettha vuttanayañca pākaṭañcāti.

402

Evaṃ pañcamasikkhāpadampi tikoṭiparisuddhaṃ dassetvā idāni purimasikkhāpadānampi majjapānameva saṃkilesakarañca bhedakarañca dassetvā daḷhataraṃ tato veramaṇiyaṃ niyojento āha “madā hi pāpāni karontī” ti. Tattha madā ti madahetu. Hi kāro padapūraṇamatte nipāto. Pāpāni karontī ti pāṇātipātādīni sabbākusalāni karonti. Ummādanaṃ mohanan ti paraloke ummādanaṃ ihaloke mohanaṃ. Sesaṃ uttānatthameva.

403-4

Ettāvatā agāriyasāvakassa niccasīlaṃ dassetvā idāni uposathaṅgāni dassento “pāṇaṃ na hane” ti gāthādvayam āha. Tattha abrahmacariyā ti aseṭṭhacariyabhūtā. Methunā ti methunadhammasamāpattito. Rattiṃ na bhuñjeyya vikālabhojanan ti rattimpi na bhuñjeyya, divāpi kālātikkantabhojanaṃ na bhuñjeyya. Na ca gandhan ti ettha gandhaggahaṇena vilepanacuṇṇādīnipi gahitānevāti veditabbāni. Mañce ti kappiyamañce. Santhate ti taṭṭikādīhi kappiyattharaṇehi atthate. Chamāyaṃ pana gonakādisanthatāyapi vaṭṭati. Aṭṭhaṅgikan ti pañcaṅgikaṃ viya tūriyaṃ, na aṅgavinimuttaṃ. Dukkhantagunā ti vaṭṭadukkhassa antagatena. Sesam ettha pākaṭam eva. Pacchimaḍḍhuṃ pana saṅgītikārakehi vuttantipi āhu.

405

Evaṃ uposathaṅgāni dassetvā idāni uposathakālaṃ dassento āha “tato ca pakkhassā” ti. Tattha tato ti padapūraṇamatte nipāto. Pakkhassupavassuposathan ti evaṃ parapadena yojetabbaṃ “pakkhassa cātuddasiṃ pañcadasiṃ aṭṭhaminti ete tayo divase upavassa uposathaṃ, etaṃ aṭṭhaṅgikauposathaṃ upagamma vasitvā” ti. Pāṭihāriyapakkhañcā ti ettha pana vassūpanāyikāya purimabhāge āsāḷhamāso, antovassaṃ tayo māsā, kattikamāsoti ime pañca māsā “pāṭihāriyapakkho” ti vuccanti. Āsāḷhakattikaphagguṇamāsā tayo evāti apare. Pakkhuposathadivasānaṃ purimapacchimadivasavasena pakkhe pakkhe terasīpāṭipadasattamīnavamīsaṅkhātā cattāro cattāro divasāti apare. Yaṃ ruccati, taṃ gahetabbaṃ. Sabbaṃ vā pana puññakāmīnaṃ bhāsitabbaṃ. Evametaṃ pāṭihāriyapakkhañca pasannamānaso susamattarūpaṃ suparipuṇṇarūpaṃ ekampi divasaṃ apariccajanto aṭṭhaṅgupetaṃ uposathaṃ upavassāti sambandhitabbaṃ.

406

Evaṃ uposathakālaṃ dassetvā idāni tesu kālesu etaṃ uposathaṃ upavassa yaṃ kātabbaṃ, taṃ dassento āha “tato ca pāto” ti. Etthāpi tato ti padapūraṇamatte nipāto, anantaratthe vā, athāti vuttaṃ hoti. Pāto ti aparajjudivasapubbabhāge. Upavutthuposatho ti upavasitauposatho. Annenā ti yāgubhattādinā. Pānenā ti aṭṭhavidhapānena. Anumodamāno ti anupamodamāno, nirantaraṃ modamānoti attho. Yathārahan ti attano anurūpena, yathāsatti yathābalanti vuttaṃ hoti. Saṃvibhajethā ti bhājeyya patimāneyya. Sesaṃ pākaṭam eva.

407

Evaṃ upavutthuposathassa kiccaṃ vatvā idāni yāvajīvikaṃ garuvattaṃ ājīvapārisuddhiñca kathetvā tāya paṭipadāya adhigantabbaṭṭhānaṃ dassento āha “dhammena mātāpitaro” ti. Tattha dhammenā ti dhammaladdhena bhogena. Bhareyyā ti poseyya. Dhammikaṃ so vaṇijjan ti sattavaṇijjā, satthavaṇijjā, visavaṇijjā, maṃsavaṇijjā, surāvaṇijjāti imā pañca adhammavaṇijjā vajjetvā avasesā dhammikavaṇijjā. Vaṇijjāmukhena cettha kasigorakkhādi aparopi dhammiko vohāro saṅgahito. Sesamuttānatthameva. Ayaṃ pana yojanā so niccasīlauposathasīladānadhammasamannāgato ariyasāvako payojaye dhammikaṃ vaṇijjaṃ, tato laddhena ca dhammato anapetattā dhammena bhogena mātāpitaro bhareyya. Atha so gihī evaṃ appamatto ādito pabhuti vuttaṃ imaṃ vattaṃ vattayanto kāyassa bhedā ye te attano ābhāya andhakāraṃ vidhametvā ālokakaraṇena sayampabhāti laddhanāmā cha kāmāvacaradevā, te sayampabhe nāma deve upeti bhajati allīyati, tesaṃ nibbattaṭṭhāne nibbattatīti.

Dhammikasuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca dutiyo vaggo atthavaṇṇanānayato,
nāmena Cūḷavaggo ti.