善说经注
Subhāsitasuttavaṇṇanā
Evaṃ me sutan ti Subhāsitasuttaṃ. Attajjhāsayato c’assa uppatti. Bhagavā hi subhāsitappiyo, so attano subhāsitasamudācārappakāsanena sattānaṃ dubbhāsitasamudācāraṃ paṭisedhento imaṃ suttam abhāsi. Tattha evaṃ me sutan ti ādi saṅgītikāravacanaṃ. Tattha tatra kho Bhagavā…pe… bhadanteti te bhikkhū ti etaṃ apubbaṃ, sesaṃ vuttanayameva. Tasmā apubbapadavaṇṇanatthamidaṃ vuccati tatrā ti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye, yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi Bhagavā ayutte dese kāle vā dhammaṃ bhāsati. “Akālo kho, tāva, bāhiyā” ti ādi (udā. 10) cettha sādhakaṃ. Kho ti padapūraṇamatte avadhāraṇādikālatthe vā nipāto. Bhagavā ti lokagaruparidīpanaṃ. Bhikkhūti kathāsavanayuttapuggalaparidīpanaṃ. Āmantesī ti ālapi abhāsi sambodhesi.
Bhikkhavo ti āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Tena nesaṃ hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. “Bhikkhavo” ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karitvā teneva kathetukamyatādīpakena vacanena tesaṃ sotukamyataṃ janeti, teneva ca sambodhanatthena vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti. Aparesupi devamanussesu vijjamānesu kasmā bhikkhū eva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi ayaṃ dhammadesanā, na pāṭipuggalikā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā tattha nisinnesu satthu santikattā, sadā sannihitā satthu santikāvacarattā. Tena Bhagavā sabbaparisasādhāraṇaṃ dhammaṃ desento bhikkhū eva āmantesi. Api ca bhājanaṃ te imāya kathāya yathānusiṭṭhaṃ paṭipattisabbhāvatotipi te eva āmantesi. Bhadante ti gāravādhivacanametaṃ. Te bhikkhū ti ye Bhagavā āmantesi, te evaṃ Bhagavantaṃ ālapantā Bhagavato paccassosunti.
Catūhi aṅgehī ti catūhi kāraṇehi avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni. Saccavacanādayo cattāro avayavā, kāraṇatthe ca aṅgasaddo. Catūhī ti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatā ti samanuāgatā pavattā yuttā ca. Vācā ti samullapanavācā. Yā sā “vācā girā byappatho” ti (dha. sa. 636) ca, “nelā kaṇṇasukhā” ti (dī. ni. 1.9, ma. ni. 3.14) ca evam ādīsu āgacchati. Yā pana “vācāya ce kataṃ kamman” ti (dha. sa. aṭṭha. 1 kāyakammadvāra) evaṃ viññatti ca, “yā catūhi vacīduccaritehi ārati virati…pe… ayaṃ vuccati sammāvācā” ti (dha. sa. 299, vibha. 206) evaṃ virati ca, “pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī” ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgacchati, sā idha na adhippetā. Kasmā? Abhāsitabbato. Subhāsitā hotī ti suṭṭhu bhāsitā hoti. Tenassā atthāvahanataṃ dīpeti. Na dubbhāsitā ti na duṭṭhu bhāsitā. Tenassā anatthānāvahanataṃ dīpeti. Anavajjā ti vajjasaṅkhātarāgādidosavirahitā. Tenassā kāraṇasuddhiṃ vuttadosābhāvañca dīpeti. Ananuvajjā cā ti anuvādavimuttā. Tenassā sabbākārasampattiṃ dīpeti. Viññūnan ti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.
Katamehi catūhī ti kathetukamyatāpucchā. Idhā ti imasmiṃ sāsane. Bhikkhave ti yesaṃ kathetukāmo, tadālapanaṃ. Bhikkhū ti vuttappakāravācābhāsanakapuggalanidassanaṃ. Subhāsitaṃyeva bhāsatī ti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraṅganiddesavacanaṃ. No dubbhāsitan ti tass’eva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. Tena “musāvādādayopi kadāci vattabbā” ti diṭṭhiṃ nisedheti. “No dubbhāsitan” ti iminā vā micchāvācappahānaṃ dīpeti, “subhāsitan” ti iminā pahīnamicchāvācena satā bhāsitabbavacanalakkhaṇaṃ. Tathā pāpassa akaraṇaṃ, kusalassa upasampadaṃ. Aṅgaparidīpanatthaṃ pana abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevā ti ādīsupi.
Ettha ca “subhāsitaṃyeva bhāsati no dubbhāsitan” ti iminā pisuṇadosarahitaṃ samaggakaraṇavacanaṃ vuttaṃ, “dhammaṃyeva bhāsati no adhamman” ti iminā samphadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ vuttaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni vuttāni. Imehi kho ti ādinā pana tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Visesato cettha “imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hotī” ti bhaṇanto yadaññe paṭiññādīhi avayavehi nāmādīhi padehi liṅgavacanavibhattikālakārakādīhi sampattīhi ca samannāgataṃ vācaṃ “subhāsitan” ti maññanti, taṃ dhammato paṭisedheti. Avayavādisampannāpi hi pesuññādisamannāgatā vācā dubbhāsitāva hoti attano paresañca anatthāvahattā. Imehi pana catūhi aṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi subhāsitā eva lokiyalokuttarahitasukhāvahattā. Sīhaḷadīpe maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇapaṭisaṃyuttaṃ gītaṃ gāyantiyā sutvā maggaṃ gacchantā saṭṭhimattā vipassakabhikkhū cettha arahattaṃ pattā nidassanaṃ. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā bhañjitvā
“Pāto phullaṃ kokanadaṃ, sūriyālokena bhajjiyate,
Evaṃ manussattagatā sattā, jarābhivegena maddīyantī” ti.
Imaṃ gītaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto, buddhantare ca aññataro puriso sattahi puttehi saddhiṃ vanā āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā
“Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ,
Maraṇena bhijjati etaṃ, maccussa ghasamāmisaṃ.
“Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ,
Asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ idan” ti.
Imaṃ gītikaṃ sutvā saha puttehi paccekabodhiṃ patto, aññe ca īdisehi upāyehi ariyabhūmiṃ pattā nidassanaṃ. Anacchariyaṃ panetaṃ, yaṃ Bhagavatā āsayānusayakusalena “sabbe saṅkhārā aniccā” ti ādinā nayena vuttā gāthāyo sutvā pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu, aññe ca khandhāyatanādipaṭisaṃyuttā kathā sutvā aneke devamanussāti. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā, ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi “subhāsitā” ti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ kulaputtānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.
Idamavoca Bhagavā ti idaṃ subhāsitalakkhaṇaṃ Bhagavā avoca. Idaṃ vatvāna sugato, athāparaṃ etadavoca satthā ti idañca lakkhaṇaṃ vatvā atha aññampi etaṃ avoca satthā. Idāni vattabbagāthaṃ dassetvā sabbametaṃ saṅgītikārakā āhaṃsu. Tattha aparan ti gāthābandhavacanaṃ sandhāya vuccati. Taṃ duvidhaṃ hoti pacchā āgataparisaṃ assavanasussavanaādhāraṇadaḷhīkaraṇādīni vā sandhāya tadatthadīpakameva ca. Pubbe kenaci kāraṇena parihāpitassa atthassa dīpanena atthavisesadīpakañca “purisassa hi jātassa, kuṭhārī jāyate mukhe” ti ādīsu (su. ni. 662) viya. Idha pana tadatthadīpakameva.
453
Tattha santo ti buddhādayo. Te hi subhāsitaṃ “uttamaṃ seṭṭhan” ti vaṇṇayanti. Dutiyaṃ tatiyaṃ catutthan ti idaṃ pana pubbe niddiṭṭhakkamaṃ upādāya vuttaṃ. Gāthāpariyosāne pana vaṅgīsatthero Bhagavato subhāsite pasīdi.
So yaṃ pasannākāraṃ akāsi, yañca vacanaṃ Bhagavā abhāsi, taṃ dassentā saṅgītikārakā “atha kho āyasmā” ti ādimāhaṃsu. Tattha paṭibhāti man ti mama bhāgo pakāsati. Paṭibhātu tan ti tava bhāgo pakāsatu. Sāruppāhī ti anucchavikāhi. Abhitthavī ti pasaṃsi.
454
Na tāpaye ti vippaṭisārena na tāpeyya. Na vihiṃseyyā ti aññamaññaṃ bhindanto na bādheyya. Sā ve vācā ti sā vācā ekaṃseneva subhāsitā. Ettāvatā apisuṇavācāya Bhagavantaṃ thometi.
455
Paṭinanditā ti haṭṭhena hadayena paṭimukhaṃ gantvā nanditā sampiyāyitā. Yaṃ anādāya pāpāni, paresaṃ bhāsate piyan ti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni paṭikkūlāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva vacanaṃ bhāsati, taṃ piyavācameva bhāseyyāti vuttaṃ hoti. Imāya gāthāya piyavacanena Bhagavantaṃ abhitthavi.
456
Amatā ti amatasadisā sādubhāvena. Vuttampi c’etaṃ “saccaṃ have sādutaraṃ rasānan” ti (saṃ. ni. 1.73, su. ni. 184). Nibbānāmatapaccayattā vā amatā. Esa dhammo sanantano ti yāyaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī, idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha “sacce atthe ca dhamme ca, ahu santo patiṭṭhitā” ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca atthe patiṭṭhitā. Atthe patiṭṭhitattā eva ca dhamme patiṭṭhitā hontīti veditabbā. Paraṃ vā dvayaṃ saccavisesanamicceva veditabbaṃ. Sacce patiṭṭhitā. Kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhaṃ karotīti vuttaṃ hoti. Satipi ca anuparodhakaratte dhammato anapetattā dhammaṃ, yaṃ dhammikameva atthaṃ sādhetīti vuttaṃ hoti. Imāya gāthāya saccavacanena Bhagavantaṃ abhitthavi.
457
Kheman ti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? Nibbānappattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānappattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnamatthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamā ti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho veditabbo. Imāya gāthāya mantāvacanena Bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhāpesīti ayamettha apubbapadavaṇṇanā. Sesaṃ vuttanayen’eva veditabbanti.
Subhāsitasuttavaṇṇanā niṭṭhitā.