祭饼经注


未完稿

Pūraḷāsasuttavaṇṇanā

Evaṃ me sutan ti Pūraḷāsasuttaṃ. Kā uppatti? Bhagavā pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento sundarikabhāradvājabrāhmaṇaṃ arahattassa upanissayasampannaṃ disvā “tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī” ti ca ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttam abhāsi.

Tattha evaṃ me sutan ti ādi saṅgītikārakānaṃ vacanaṃ. Kiṃjacco bhavan ti ādi tassa brāhmaṇassa, na brāhmaṇo nomhī ti ādi Bhagavato. Taṃ sabbampi samodhānetvā “pūraḷāsasuttan” ti vuccati. Tattha vuttasadisaṃ vuttanayen’eva veditabbaṃ, avuttaṃ vaṇṇayissāma, tañca kho uttānatthāni padāni anāmasantā. Kosalesū ti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhisaddena “kosalā” ti vuccati. Tasmiṃ kosalesu janapade. Keci pana “yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakādīni disvā sitamattampi akarontaṃ sutvā rājā āṇāpesi ‘yo mama puttaṃ hasāpeti, sabbābharaṇehi naṃ alaṅkaromī’ti. Tato naṅgalāni chaḍḍetvā mahājanakāyo sannipati. Te ca manussā atirekasattavassāni nānākīḷikādayo dassentāpi taṃ nāsakkhiṃsu hasāpetuṃ. Tato sakko devanaṭaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāramakaṃsu ‘kacci bho kusalaṃ, kacci bho kusalan’ti. Tasmā taṃ ‘kusalan’ti saddaṃ upādāya so padeso ‘kosalo’ti vuccatī” ti vaṇṇayanti. Sundarikāya nadiyā tīre ti sundarikāti evaṃnāmikāya nadiyā tīre.

Tena kho panā ti yena samayena Bhagavā taṃ brāhmaṇaṃ vinetukāmo gantvā tassā nadiyā tīre sasīsaṃ pārupitvā rukkhamūle nisajjāsaṅkhātena iriyāpathavihārena viharati. Sundarikabhāradvājo ti so brāhmaṇo tassā nadiyā tīre vasati aggiñca juhati, bhāradvājoti c’assa gottaṃ, tasmā evaṃ vuccati. Aggiṃ juhatī ti āhutipakkhipanena jāleti. Aggihuttaṃ paricaratī ti agyāyatanaṃ sammajjanūpalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyā ti so kira brāhmaṇo aggimhi juhitvā avasesaṃ pāyāsaṃ disvā cintesi “aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi. Taṃ yadi brahmuno mukhato jātassa brāhmaṇasseva dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito ca brahmalokagāmimaggo assa, handāhaṃ brāhmaṇaṃ gavesāmī” ti. Tato brāhmaṇadassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi “ko nu kho imaṃ habyasesaṃ bhuñjeyyā” ti.

Aññatarasmiṃ rukkhamūle ti tasmiṃ vanasaṇḍe seṭṭharukkhamūle. Sasīsaṃ pārutan ti saha sīsena pārutakāyaṃ. Kasmā pana Bhagavā evamakāsi, kiṃ nārāyanasaṅkhātabalopi hutvā nāsakkhi himapātaṃ sītavātañca paṭibāhitunti? Atthetaṃ kāraṇaṃ. Na hi buddhā sabbaso kāyapaṭijagganaṃ karonti eva, apica Bhagavā “āgate brāhmaṇe sīsaṃ vivarissāmi, maṃ disvā brāhmaṇo kathaṃ pavattessati, ath’assa kathānusārena dhammaṃ desessāmī” ti kathāpavattanatthaṃ evamakāsi. Disvāna vāmena…pe… tenupasaṅkamī ti so kira Bhagavantaṃ disvā brāhmaṇo “ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto, imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī” ti brāhmaṇasaññī hutvā eva upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan ti sīse vivaritamatteva kesantaṃ disvā “muṇḍo” ti āha. Tato suṭṭhutaraṃ olokento parittampi sikhaṃ adisvā hīḷento “muṇḍako” ti āha. Evarūpā hi nesaṃ brāhmaṇānaṃ diṭṭhi. Tato vā ti yattha ṭhito addasa, tamhā padesā muṇḍāpī ti kenaci kāraṇena muṇḍitasīsāpi honti.

458

Na brāhmaṇo nomhī ti ettha na kāro paṭisedhe, no kāro avadhāraṇe “na no saman” ti ādīsu (khu. pā. 6.3, su. ni. 226) viya. Tena nevamhi brāhmaṇoti dasseti. Na rājaputto ti khattiyo namhi. Na vessāyano ti vessopi namhi. Udakoci nomhī ti aññopi suddo vā caṇḍālo vā koci na homīti evaṃ ekaṃseneva jātivādasamudācāraṃ paṭikkhipati. Kasmā? Mahāsamuddaṃ pattā viya hi nadiyo pabbajjūpagatā kulaputtā jahanti purimāni nāmagottāni. Pahārādasuttañcettha (a. ni. 8.19) sādhakaṃ. Evaṃ jātivādaṃ paṭikkhipitvā yathābhūtamattānaṃ āvikaronto āha “gottaṃ pariññāya puthujjanānaṃ, akiñcano manta carāmi loke” ti. Kathaṃ gottaṃ pariññāsīti ce? Bhagavā hi tīhi pariññāhi pañcakkhandhe pariññāsi, tesu ca pariññātesu gottaṃ pariññātameva hoti. Rāgādikiñcanānaṃ pana abhāvena so akiñcano mantā jānitvā ñāṇānuparivattīhi kāyakammādīhi carati. Tenāha “gottaṃ…pe… loke” ti. Mantā vuccati paññā, tāya cesa carati. Tenevāha “mantaṃ carāmi loke” ti chandavasena rassaṃ katvā.

459-60

Evaṃ attānaṃ āvikatvā idāni “evaṃ oḷārikaṃ liṅgampi disvā pucchitabbāpucchitabbaṃ na jānāsī” ti brāhmaṇassa upārambhaṃ āropento āha “saṅghāṭivāsī…pe… gottapañhan” ti. Ettha ca chinnasaṅghaṭitaṭṭhena tīṇipi cīvarāni “saṅghāṭī” ti adhippetāni, tāni nivāseti paridahatīti saṅghāṭivāsī. Agaho ti ageho, nittaṇhoti adhippāyo. Nivāsāgāraṃ pana Bhagavato Jetavane mahāGandhakuṭikareriMaṇḍalamāḷaKosambakuṭicandanamālādianekappakāraṃ, taṃ sandhāya na yujjati. Nivuttakeso ti apanītakeso, ohāritakesamassūti vuttaṃ hoti. Abhinibbutatto ti atīva vūpasantapariḷāhacitto, guttacitto vā. Alippamāno idha māṇavehī ti upakaraṇasinehassa pahīnattā manussehi alitto asaṃsaṭṭho ekantavivitto. Akallaṃ maṃ brāhmaṇā ti yvāhaṃ evaṃ saṅghāṭivāsī…pe… alippamāno idha māṇavehi, taṃ maṃ tvaṃ, brāhmaṇa, pākatikāni nāmagottāni atītaṃ pabbajitaṃ samānaṃ appatirūpaṃ gottapañhaṃ pucchasīti.

Evaṃ vutte upārambhaṃ mocento brāhmaṇo āha pucchanti ve, bho brāhmaṇā, brāhmaṇebhi saha “brāhmaṇo no bhavan” ti. Tattha brāhmaṇo no ti brāhmaṇo nūti attho. Idaṃ vuttaṃ hoti nāhaṃ bho akallaṃ pucchāmi. Amhākañhi brāhmaṇasamaye brāhmaṇā brāhmaṇehi saha samāgantvā “brāhmaṇo nu bhavaṃ, bhāradvājo nu bhavan” ti evaṃ jātimpi gottampi pucchanti evāti.

461-2

Evaṃ vutte Bhagavā brāhmaṇassa cittamudubhāvakaraṇatthaṃ mantesu attano pakataññutaṃ pakāsento āha “brāhmaṇo hi ce tvaṃ brūsi…pe… catuvīsatakkharan” ti. Tassattho sace tvaṃ “brāhmaṇo ahaṃ” ti brūsi, mañca abrāhmaṇaṃ brūsi, tasmā bhavantaṃ sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ, taṃ me brūhīti. Ettha ca Bhagavā paramatthavedānaṃ tiṇṇaṃ piṭakānaṃ ādibhūtaṃ paramatthabrāhmaṇehi sabbabuddhehi pakāsitaṃ atthasampannaṃ byañjanasampannañca “buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī” ti imaṃ ariyasāvittiṃ sandhāya pucchati. Yadipi hi brāhmaṇo aññaṃ vadeyya, addhā naṃ Bhagavā “nāyaṃ, brāhmaṇa, ariyassa vinaye sāvittīti vuccatī” ti tassa asārakattaṃ dassetvā idh’eva patiṭṭhāpeyya. Brāhmaṇo pana “sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharan” ti idaṃ attano samayasiddhaṃ sāvittilakkhaṇabyañjanakaṃ brahmassarena nicchāritavacanaṃ sutvāva “addhāyaṃ samaṇo brāhmaṇasamaye niṭṭhaṃ gato, ahaṃ pana aññāṇena ‘abrāhmaṇo ayan’ti paribhaviṃ, sādhurūpo mantapāragū brāhmaṇova eso” ti niṭṭhaṃ gantvā “handa naṃ yaññavidhiṃ dakkhiṇeyyavidhiñca pucchāmī” ti tam atthaṃ pucchanto “kiṃnissitā…pe… loke” ti imaṃ visamagāthāpadattayam āha. Tassattho kiṃnissitā kimadhippāyā kiṃ patthentā isayo ca khattiyā ca brāhmaṇā ca aññe ca manujā devatānaṃ atthāya yaññaṃ akappayiṃsu. Yaññamakappayiṃsū ti makāro padasandhikaro. Akappayiṃsū ti saṃvidahiṃsu akaṃsu. Puthū ti bahū annapānadānādinā bhedena anekappakāre puthū vā isayo manujā khattiyā brāhmaṇā ca kiṃnissitā yaññamakappayiṃsu. Kathaṃ nesaṃ taṃ kammaṃ samijjhatīti iminādhippāyena pucchati.

463

Ath’assa Bhagavā tam atthaṃ byākaronto “yadantagū vedagū yaññakāle. Yassāhutiṃ labhe tassijjheti brūmī” ti idaṃ sesapadadvayam āha. Tattha yadantagū ti yo antagū, okārassa akāro, dakāro ca padasandhikaro “asādhāraṇamaññesan” ti ādīsu (khu. pā. 8.9) makāro viya. Ayaṃ pana attho yo vaṭṭadukkhassa tīhi pariññāhi antagatattā antagū, catūhi ca maggañāṇavedehi kilese vijjhitvā gatattā vedagū, so yassa isimanujakhattiyabrāhmaṇānaṃ aññatarassa yaññakāle yasmiṃ kismiñci āhāre paccupaṭṭhite antamaso vanapaṇṇamūlaphalādimhipi āhutiṃ labhe, tato kiñci deyyadhammaṃ labheyya, tassa taṃ yaññakammaṃ ijjhe samijjheyya, mahapphalaṃ bhaveyyāti brūmī ti.

464

Atha brāhmaṇo taṃ Bhagavato paramatthayogagambhīraṃ atimadhuragiranibbikārasarasampannaṃ desanaṃ sutvā sarīrasampattisūcitañcassa sabbaguṇasampattiṃ sambhāvayamāno pītisomanassajāto “addhā hi tassā” ti gātham āha. Tattha iti brāhmaṇo ti saṅgītikārānaṃ vacanaṃ, sesaṃ brāhmaṇassa. Tassattho addhā hi tassa mayhaṃ hutamijjhe, ayaṃ ajja deyyadhammo ijjhissati samijjhissati mahapphalo bhavissati yaṃ tādisaṃ vedagumaddasāma, yasmā tādisaṃ bhavantarūpaṃ vedaguṃ addasāma. Tvaññeva hi so vedagū, na añño. Ito pubbe pana tumhādisānaṃ vedagūnaṃ antagūnañca adassanena amhādisānaṃ yaññe paṭiyattaṃ añño jano bhuñjati pūraḷāsaṃ carukañca pūvañcāti.

465

Tato Bhagavā attani pasannaṃ vacanapaṭiggahaṇasajjaṃ brāhmaṇaṃ viditvā yathāssa suṭṭhu pākaṭā honti, evaṃ nānappakārehi dakkhiṇeyye pakāsetukāmo “tasmātiha tvan” ti gātham āha. Tassattho yasmā mayi pasannosi, tasmā pana iha tvaṃ, brāhmaṇa, upasaṅkamma pucchā ti attānaṃ dassento āha. Idāni ito pubbaṃ atthenaatthikapadaṃ parapadena sambandhitabbaṃ atthena atthiko tassa atthatthikabhāvassa anurūpaṃ kilesaggivūpasamena santaṃ, kodhadhūmavigamena vidhūmaṃ, dukkhābhāvena anīghaṃ, anekavidhaāsābhāvena nirāsaṃ appevidha ekaṃsena idha ṭhitova idha vā sāsane abhivinde lacchasi adhigacchissasi sumedhaṃ varapaññaṃ khīṇāsavadakkhiṇeyyanti. Atha vā yasmā mayi pasannosi, tasmātiha, tvaṃ brāhmaṇa, atthena atthiko samāno upasaṅkamma puccha santaṃ vidhūmaṃ anīghaṃ nirāsanti attānaṃ dassento āha. Evaṃ pucchanto appevidha abhivinde sumedhaṃ khīṇāsavadakkhiṇeyyanti evampettha yojanā veditabbā.

466

Atha brāhmaṇo yathānusiṭṭhaṃ paṭipajjamāno Bhagavantaṃ āha “yaññe ratohaṃ…pe… brūhi metan” ti. Tattha yañño yāgo dānanti atthato ekaṃ. Tasmā dānarato ahaṃ, tāya eva dānārāmatāya dānaṃ dātukāmo, na pana jānāmi, evaṃ ajānantaṃ anusāsatu maṃ bhavaṃ. Anusāsanto ca uttāneneva nayena yattha hutaṃ ijjhate brūhi metanti evamettha atthayojanā veditabbā. “Yathāhutan” ti pi pāṭho.

467

Ath’assa Bhagavā vattukāmo āha “tena hi…pe… desessāmī” ti. Ohitasotassa c’assa anusāsanatthaṃ tāva “mā jātiṃ pucchī” ti gātham āha. Tattha mā jātiṃ pucchī ti yadi hutasamiddhiṃ dānamahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇañhi dakkhiṇeyyavicāraṇāya jāti. Caraṇañca pucchā ti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etañhi dakkhiṇeyyavicāraṇāya kāraṇaṃ.

Idānissa tam atthaṃ vibhāvento nidassanamāha “kaṭṭhā have jāyati jātavedo” ti ādi. Tatrāyamadhippāyo idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jāto eva aggikiccaṃ karoti, sāpānadoṇiādikaṭṭhā jāto na karoti, apica kho attano acciādiguṇasampannattā eva karoti. Evaṃ na brāhmaṇakulādīsu jāto eva dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcākulīnopi uccākulīnopi khīṇāsava muni dhitimā hirīnisedho ājāniyo hoti, imāya dhitihiripamukhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhārayati, hiriyā dose nisedheti. Vuttañcetaṃ “hiriyā hi santo na karonti pāpan” ti. Tena te brūmi

“Mā jātiṃ pucchī caraṇañca puccha,
Kaṭṭhā have jāyati jātavedo,
Nīcākulīnopi munī dhitīmā,
Ājāniyo hoti hirīnisedho” ti.

Esa saṅkhepo, vitthāro pana assalāyanasuttānusārena (ma. ni. 2.401 ādayo) veditabbo.

468

Evametaṃ Bhagavā cātuvaṇṇisuddhiyā anusāsitvā idāni yattha hutaṃ ijjhate, yathā ca hutaṃ ijjhate, tam atthaṃ dassetuṃ “saccena danto” ti ādigātham āha. Tattha saccenā ti paramatthasaccena. Tañhi patto danto hoti. Tenāha “saccena danto” ti. Damasā upeto ti indriyadamena samannāgato. Vedantagū ti vedehi vā kilesānaṃ antaṃ gato, vedānaṃ vā antaṃ catutthamaggañāṇaṃ gato. Vūsitabrahmacariyo ti puna vasitabbābhāvato vutthamaggabrahmacariyo. Kālena tamhi habyaṃ pavecche ti attano deyyadhammaṭṭhitakālaṃ tassa sammukhībhāvakālañca upalakkhetvā tena kālena tādise dakkhiṇeyye deyyadhammaṃ paveccheyya, paveseyya paṭipādeyya.

469-71

Kāme ti vatthukāme ca kilesakāme ca. Susamāhitindriyā ti suṭṭhu samāhitaindriyā, avikkhittaindriyāti vuttaṃ hoti. Candova rāhuggahaṇā pamuttā ti yathā cando rāhuggahaṇā, evaṃ kilesaggahaṇā pamuttā ye atīva bhāsanti ceva tapanti ca. Satā ti satisampannā. Mamāyitānī ti taṇhādiṭṭhimamāyitāni.

472

Yo kāme hitvā ti ito pabhuti attānaṃ sandhāya vadati. Tattha kāme hitvā ti kilesakāme pahāya. Abhibhuyyacārī ti tesaṃ pahīnattā vatthukāme abhibhuyyacārī. Jātimaraṇassa antaṃ nāma nibbānaṃ vuccati, tañca yo vedi attano paññābalena aññāsi. Udakarahado vā ti ye ime anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhappapātadahoti himavati satta mahārahadā aggisūriyasantāpehi asamphuṭṭhattā niccaṃ sītalā, tesaṃ aññataro udakarahadova sīto parinibbutakilesapariḷāhattā.

473

Samo ti tulyo. Samehī ti vipassiādīhi buddhehi. Te hi paṭivedhasamattā “samā” ti vuccanti. Natthi tesaṃ paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu vemattatā, addhānaāyukulappamāṇābhinikkhamanapadhānabodhirasmīhi pana nesaṃ vemattatā hoti. Tathā hi te heṭṭhimaparicchedena catūhi asaṅkhyeyyehi kappasatasahassena ca pāramiyo pūrenti, uparimaparicchedena soḷasahi asaṅkhyeyyehi kappasatasahassena ca. Ayaṃ nesaṃ addhānavemattatā. Heṭṭhimaparicchedena ca vassasatāyukakāle uppajjanti, uparimaparicchedena vassasatasahassāyukakāle. Ayaṃ nesaṃ āyuvemattatā. Khattiyakule vā brāhmaṇakule vā uppajjanti. Ayaṃ kulavemattatā. Uccā vā honti aṭṭhāsītihatthappamāṇā, nīcā vā pannarasaaṭṭhārasahatthappamāṇā. Ayaṃ pamāṇavemattatā. Hatthiassarathasivikādīhi nikkhamanti vehāsena vā. Tathā hi vipassikakusandhā assarathena nikkhamiṃsu, sikhīkoṇāgamanā hatthikkhandhena, vessabhū sivikāya, kassapo vehāsena, sakyamuni assapiṭṭhiyā. Ayaṃ nekkhammavemattatā. Sattāhaṃ vā padhānamanuyuñjanti, aḍḍhamāsaṃ, māsaṃ, dvemāsaṃ, temāsaṃ, catumāsaṃ, pañcamāsaṃ, chamāsaṃ, ekavassaṃ dviticatupañcachavassāni vā. Ayaṃ padhānavemattatā. Assattho vā bodhirukkho hoti nigrodhādīnaṃ vā aññataro. Ayaṃ bodhivemattatā. Byāmāsītianantapabhāyuttā honti. Tattha byāmappabhā vā asītippabhā vā sabbesaṃ samānā, anantappabhā pana dūrampi gacchati āsannampi, ekagāvutaṃ dvigāvutaṃ yojanaṃ anekayojanaṃ cakkavāḷapariyantampi, maṅgalassa buddhassa sarīrappabhā dasasahassacakkavāḷaṃ agamāsi. Evaṃ santepi manasā cintāyattāva sabbabuddhānaṃ, yo yattakamicchati, tassa tattakaṃ gacchati. Ayaṃ rasmivemattatā. Imā aṭṭha vemattatā ṭhapetvā avasesesu paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu natthi nesaṃ viseso, tasmā “samā” ti vuccanti. Evametehi samo samehi.

Visamehi dūre ti na samā visamā, paccekabuddhādayo avasesasabbasattā. Tehi visamehi asadisatāya dūre. Sakalajambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ saṅghaṭṭetvā nisinnā paccekabuddhāpi hi guṇehi ekassa sammāsambuddhassa kalaṃ nāgghanti soḷasiṃ, ko pana vādo sāvakādīsu. Tenāha “visamehi dūre” ti. Tathāgato hotī ti ubhayapadehi dūreti yojetabbaṃ. Anantapañño ti aparimitapañño. Lokiyamanussānañhi paññaṃ upanidhāya aṭṭhamakassa paññā adhikā, tassa paññaṃ upanidhāya sotāpannassa. Evaṃ yāva arahato paññaṃ upanidhāya paccekabuddhassa paññā adhikā, paccekabuddhassa paññaṃ pana upanidhāya tathāgatassa paññā adhikāti na vattabbā, anantā icceva pana vattabbā. Tenāha “anantapañño” ti. Anūpalitto ti taṇhādiṭṭhilepehi alitto. Idha vā huraṃ vā ti idhaloke vā paraloke vā. Yojanā pan’ettha samo samehi visamehi dūre tathāgato hoti. Kasmā? Yasmā anantapañño anupalitto idha vā huraṃ vā, tena tathāgato arahati pūraḷāsanti.

474

Yamhi na māyā ti ayaṃ pana gāthā aññā ca īdisā māyādidosayuttesu brāhmaṇesu dakkhiṇeyyasaññāpahānatthaṃ vuttā ti veditabbā. Tattha amamo ti sattasaṅkhāresu “idaṃ mamā” ti pahīnamamāyitabhāvo.

475

Nivesanan ti taṇhādiṭṭhinivesanaṃ. Tena hi mano tīsu bhavesu nivisati, tena taṃ “nivesanaṃ manaso” ti vuccati. Tattheva vā nivisati taṃ hitvā gantuṃ asamatthatāya. Tenapi “nivesanan” ti vuccati. Pariggahā ti taṇhādiṭṭhiyo eva, tāhi pariggahitadhammā vā. Kecī ti appamattakāpi. Anupādiyāno ti tesaṃ nivesanapariggahānaṃ abhāvā kañci dhammaṃ anupādiyamāno.

476

Samāhito maggasamādhinā. Udatārī ti uttiṇṇo. Dhammaṃ caññāsī ti sabbañca ñeyyadhammaṃ aññāsi. Paramāya diṭṭhiyā ti sabbaññutaññāṇena.

477

Bhavāsavā ti bhavataṇhājhānanikantisassatadiṭṭhisahagatā rāgā. Vacī ti vācā. Kharā ti kakkhaḷā pharusā. Vidhūpitā ti daḍḍhā. Atthagatā ti atthaṅgatā. Na santī ti vidhūpitattā atthaṅgatattā ca. Ubhayehi pana ubhayaṃ yojetabbaṃ sabbadhī ti sabbesu khandhāyatanādīsu.

478

Mānasattesū ti mānena laggesu. Dukkhaṃ pariññāyā ti vaṭṭadukkhaṃ tīhi pariññāhi parijānitvā. Sakhettavatthun ti sahetupaccayaṃ, saddhiṃ kammakilesehīti vuttaṃ hoti.

479

Āsaṃ anissāyā ti taṇhaṃ anallīyitvā. Vivekadassī ti nibbānadassī. Paravediyan ti parehi ñāpetabbaṃ. Diṭṭhimupātivatto ti dvāsaṭṭhibhedampi micchādiṭṭhiṃ atikkanto. Ārammaṇā ti paccayā, punabbhavakāraṇānīti vuttaṃ hoti.

480

Paroparā ti varāvarā sundarāsundarā. Parā vā bāhirā, aparā ajjhattikā. Sameccā ti ñāṇena paṭivijjhitvā. Dhammā ti khandhāyatanādayo dhammā. Upādānakhaye vimutto ti nibbāne nibbānārammaṇato vimutto, nibbānārammaṇavimuttilābhīti attho.

481

Saṃyojanaṃjātikhayantadassī ti saṃyojanakkhayantadassī jātikkhayantadassī ca. Saṃyojanakkhayantena cettha saupādisesā nibbānadhātu, jātikkhayantena anupādisesā vuttā. Khayantoti hi accantakhayassa samucchedappahānassetaṃ adhivacanaṃ. Anunāsikalopo cettha “vivekajaṃ pītisukhan” ti ādīsu viya na kato. Yopānudī ti yo apanudi. Rāgapathan ti rāgārammaṇaṃ, rāgameva vā. Rāgopi hi duggatīnaṃ pathattā “rāgapatho” ti vuccati kammapatho viya. Suddho nidoso vimalo akāco ti parisuddhakāyasamācārāditāya suddho. Yehi “rāgadosā ayaṃ pajā, dosadosā, mohadosā” ti vuccati. Tesaṃ abhāvā nidoso. Aṭṭhapurisamalavigamā vimalo, upakkilesābhāvato akāco. Upakkiliṭṭho hi upakkilesena “sakāco” ti vuccati. Suddho vā yasmā niddoso, niddosatāya vimalo, bāhiramalābhāvena vimalattā akāco. Samalo hi “sakāco” ti vuccati. Vimalattā vā āguṃ na karoti, tena akāco. Āgukiriyā hi upaghātakaraṇato “kāco” ti vuccati.

482

Attano attānaṃ nānupassatī ti ñāṇasampayuttena cittena vipassanto attano khandhesu aññaṃ attānaṃ nāma na passati, khandhamattameva passati. Yā cāyaṃ “attanāva attānaṃ sañjānāmī” ti tassa saccato thetato diṭṭhi uppajjati, tassā abhāvā attano attānaṃ nānupassati, aññadatthu paññāya khandhe passati. Maggasamādhinā samāhito, kāyavaṅkādīnaṃ abhāvā ujjugato, lokadhammehi akampanīyato ṭhitatto, taṇhāsaṅkhātāya ejāya pañcannaṃ cetokhilānañca aṭṭhaṭṭhānāya kaṅkhāya ca abhāvā anejo akhilo akaṅkho.

483

Mohantarā ti mohakāraṇā mohapaccayā, sabbakilesānametaṃ adhivacanaṃ. Sabbesu dhammesu ca ñāṇadassī ti sacchikatasabbaññutaññāṇo. Tañhi sabbesu dhammesu ñāṇaṃ, tañca Bhagavā passi, “adhigataṃ me” ti sacchikatvā vihāsi. Tena vuccati “sabbesu dhammesu ca ñāṇadassī” ti. Sambodhin ti arahattaṃ. Anuttaran ti paccekabuddhasāvakehi asādhāraṇaṃ. Sivan ti khemaṃ nirupaddavaṃ sassirikaṃ vā. Yakkhassā ti purisassa. Suddhī ti vodānatā. Ettha hi mohantarābhāvena sabbadosābhāvo, tena saṃsārakāraṇasamucchedo antimasarīradhāritā, ñāṇadassitāya sabbaguṇasambhavo. Tena anuttarā sambodhipatti, ito parañca pahātabbamadhigantabbaṃ vā natthi. Tenāha “ettāvatā yakkhassa suddhī” ti.

484

Evaṃ vutte brāhmaṇo bhiyyosomattāya Bhagavati pasanno pasannākāraṃ karonto āha “hutañca mayhan” ti. Tassattho yamahaṃ ito pubbe brahmānaṃ ārabbha aggimhi ajuhaṃ, taṃ me hutaṃ saccaṃ vā hoti, alikaṃ vāti na jānāmi. Ajja pana idaṃ hutañca mayhaṃ hutamatthu saccaṃ, saccahutameva atthūti yācanto bhaṇati. Yaṃ tādisaṃ vedagunaṃ alatthaṃ, yasmā idh’eva ṭhito bhavantarūpaṃ vedaguṃ alatthaṃ. Brahmā hi sakkhi, paccakkhameva hi tvaṃ brahmā, yato paṭiggaṇhātu me Bhagavā, paṭiggahetvā ca bhuñjatu me Bhagavā pūraḷāsan ti taṃ habyasesaṃ upanāmento āha.

487

Atha Bhagavā kasibhāradvājasutte vuttanayena gāthādvayamabhāsi. Tato brāhmaṇo “ayaṃ attanā na icchati, kampi caññaṃ sandhāya ‘kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassū’ti bhaṇatī” ti evaṃ gāthāya atthaṃ asallakkhetvā taṃ ñātukāmo āha “sādhāhaṃ Bhagavā” ti. Tattha sādhū ti āyācanatthe nipāto. Tathā ti yena tvamāha, tena pakārena. Vijaññan ti jāneyyaṃ. Yan ti yaṃ dakkhiṇeyyaṃ yaññakāle pariyesamāno upaṭṭhaheyyanti pāṭhaseso. Pappuyyā ti patvā. Tava sāsanan ti tava ovādaṃ. Idaṃ vuttaṃ hoti. Sādhāhaṃ Bhagavā tava ovādaṃ āgamma tathā vijaññaṃ ārocehi me taṃ kevalinanti adhippāyo. Yo dakkhiṇaṃ bhuñjeyya mādisassa, yaṃ cāhaṃ yaññakāle pariyesamāno upaṭṭhaheyyaṃ, tathārūpaṃ me dakkhiṇeyyaṃ dassehi, sace tvaṃ na bhuñjasīti.

488-90

Ath’assa Bhagavā pākaṭena nayena tathārūpaṃ dakkhiṇeyyaṃ dassento “sārambhā yassā” ti gāthāttayam āha. Tattha sīmantānaṃ vinetāran ti sīmā ti mariyādā sādhujanavutti, tassā antā pariyosānā aparabhāgāti katvā sīmantā vuccanti kilesā, tesaṃ vinetāranti attho. Sīmantāti buddhaveneyyā sekkhā ca puthujjanā ca, tesaṃ vinetārantipi eke. Jātimaraṇakovidan ti “evaṃ jāti evaṃ maraṇan” ti ettha kusalaṃ. Moneyyasampannan ti paññāsampannaṃ, kāyamoneyyādisampannaṃ vā. Bhakuṭiṃ vinayitvānā ti yaṃ ekacce dubbuddhino yācakaṃ disvā bhakuṭiṃ karonti, taṃ vinayitvā, pasannamukhā hutvāti attho. Pañjalikā ti paggahitaañjalino hutvā.

491

Atha brāhmaṇo Bhagavantaṃ thomayamāno “buddho bhavan” ti gātham āha. Tattha āyāgo ti āyajitabbo, tato tato āgamma vā yajitabbametthātipi āyāgo, deyyadhammānaṃ adhiṭṭhānabhūtoti vuttaṃ hoti. Sesam ettha ito purimagāthāsu ca yaṃ na vaṇṇitaṃ, taṃ sakkā avaṇṇitampi jānitunti uttānatthattāyeva na vaṇṇitaṃ. Ito paraṃ pana kasibhāradvājasutte vuttanayamevāti.

Pūraḷāsasuttavaṇṇanā niṭṭhitā.