箭经注
Sallasuttavaṇṇanā
580
Animittan ti Sallasuttaṃ. Kā uppatti? Bhagavato kira upaṭṭhāko eko upāsako, tassa putto kālamakāsi. So puttasokābhibhūto sattāhaṃ nirāhāro ahosi. Taṃ anukampanto Bhagavā tassa gharaṃ gantvā sokavinodanatthaṃ imaṃ suttam abhāsi.
Tattha animattan ti kiriyākāranimittavirahitaṃ. Yathā hi “yadāhaṃ akkhiṃ vā nikhaṇissāmi, bhamukaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharā” ti ādīsu kiriyākāranimittamatthi, na evaṃ jīvite. Na hi sakkā laddhuṃ “yāvāhaṃ idaṃ vā idaṃ vā karomi, tāva tvaṃ jīva, mā mīyā” ti. Anaññātan ti ato eva na sakkā ekaṃsena aññātuṃ “ettakaṃ vā ettakaṃ vā kālaṃ iminā jīvitabban” ti gatiyā āyupariyantavasena vā. Yathā hi cātumahārājikādīnaṃ parimitaṃ āyu, na tathā maccānaṃ, evampi ekaṃsena anaññātaṃ.
Kasiran ti anekapaccayapaṭibaddhavuttibhāvato kicchaṃ na sukhayāpanīyaṃ. Tathā hi taṃ assāsapaṭibaddhañca, passāsapaṭibaddhañca, mahābhūtapaṭibaddhañca, kabaḷīkārāhārapaṭibaddhañca, usmāpaṭibaddhañca, viññāṇapaṭibaddhañca. Anassasantopi hi na jīvati apassasantopi. Catūsu ca dhātūsu kaṭṭhamukhādiāsīvisadaṭṭho viya kāyo pathavīdhātuppakopena tāva thaddho hoti kaliṅgarasadiso. Yathāha
“Patthaddho bhavatī kāyo, daṭṭho kaṭṭhamukhena vā,
Pathavīdhātuppakopena, hoti kaṭṭhamukheva so” ti. (dha. sa. aṭṭha. 584),
Āpodhātuppakopena pūtibhāvaṃ āpajjitvā paggharitapubbamaṃsalohito aṭṭhicammāvaseso hoti. Yathāha
“Pūtiko bhavatī kāyo, daṭṭho pūtimukhena vā,
Āpodhātuppakopena, hoti pūtimukheva so” ti. (dha. sa. aṭṭha. 584),
Tejodhātuppakopena aṅgārakāsuyaṃ pakkhitto viya samantā pariḍayhati. Yathāha
“Santatto bhavatī kāyo, daṭṭho aggimukhena vā,
Tejodhātuppakopena, hoti aggimukheva so” ti. (dha. sa. aṭṭha. 584),
Vāyodhātuppakopena sañchijjamānasandhibandhano pāsāṇehi koṭṭetvā sañcuṇṇiyamānaṭṭhiko viya ca hoti. Yathāha
“Sañchinno bhavatī kāyo, daṭṭho satthamukhena vā,
Vāyodhātuppakopena, hoti satthamukheva so” ti. (dha. sa. aṭṭha. 584),
Dhātuppakopabyāpannakāyopi ca na jīvati. Yadā pana tā dhātuyo aññamaññaṃ patiṭṭhānādikiccaṃ sādhentāpi samaṃ vahanti, tadā jīvitaṃ pavattati. Evaṃ mahābhūtapaṭibaddhañca jīvitaṃ. Dubbhikkhādīsu pana āhārupacchedena sattānaṃ jīvitakkhayo pākaṭo eva. Evaṃ kabaḷīkārāhārapaṭibaddhañca jīvitaṃ. Tathā asitapītādiparipāke kammajateje khīṇe sattā jīvitakkhayaṃ pāpuṇantāpi pākaṭā eva. Evaṃ usmāpaṭibaddhañca jīvitaṃ. Viññāṇe pana niruddhe niruddhato pabhuti sattānaṃ na hoti jīvitanti evampi loke pākaṭam eva. Evaṃ viññāṇapaṭibaddhañca jīvitaṃ. Evaṃ anekapaccayapaṭibaddhavuttibhāvato kasiraṃ veditabbaṃ.
Parittañcā ti appakaṃ, devānaṃ jīvitaṃ upanidhāya tiṇagge ussāvabindusadisaṃ, cittakkhaṇato uddhaṃ abhāvena vā parittaṃ. Atidīghāyukopi hi satto atītena cittena jīvittha na jīvati na jīvissati, anāgatena jīvissati na jīvati na jīvittha, paccuppannena jīvati na jīvittha na jīvissati. Vuttañcetaṃ
“Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā,
Ekacittasamāyuttā, lahuso vattate khaṇo.
“Cullāsītisahassāni, kappā tiṭṭhanti ye marū,
Natveva tepi jīvanti, dvīhi cittehi saṃyutā” ti. (mahāni. 10),
Tañca dukkhena saṃyutan ti tañca jīvitaṃ evaṃ animittamanaññātaṃ kasiraṃ parittañca samānampi sītuṇhaḍaṃsamakasādisamphassakhuppipāsāsaṅkhāradukkhavipariṇāmadukkhadukkhadukkhehi saṃyutaṃ. Kiṃ vuttaṃ hoti? Yasmā īdisaṃ maccānaṃ jīvitaṃ, tasmā tvaṃ yāva taṃ parikkhayaṃ na gacchati, tāva dhammacariyameva brūhaya, mā puttamanusocāti.
581
Athāpi maññeyyāsi “sabbūpakaraṇehi puttaṃ anurakkhantassāpi me so mato, tena socāmī” ti, evampi mā soci. Na hi so upakkamo atthi, yena jātā na miyyare, na hi sakkā kenaci upakkamena jātā sattā mā marantūti rakkhitunti vuttaṃ hoti. Tato yasmā so “jaraṃ patvā nāma, bhante, maraṇaṃ anurūpaṃ, atidaharo me putto mato” ti cintesi, tasmā āha “jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino” ti, jaraṃ patvāpi appatvāpi maraṇaṃ, natthi ettha niyamoti vuttaṃ hoti.
582
Idāni tam atthaṃ nidassanena sādhento “phalānamiva pakkānan” ti ādim āha. Tassattho yathā phalānaṃ pakkānaṃ yasmā sūriyuggamanato pabhuti sūriyātapena santappamāne rukkhe pathaviraso ca āporaso ca pattato sākhaṃ sākhato khandhaṃ khandhato mūlanti evaṃ anukkamena mūlato pathavimeva pavisati, ogamanato pabhuti pana pathavito mūlaṃ mūlato khandhanti evaṃ anukkamena sākhāpattapallavādīni puna ārohati, evaṃ ārohanto ca paripākagate phale vaṇṭamūlaṃ na pavisati. Atha sūriyātapena tappamāne vaṇṭamūle pariḷāho uppajjati. Tena tāni phalāni pāto pāto niccakālaṃ patanti, nesaṃ pāto patanato bhayaṃ hoti, patanā bhayaṃ hotīti attho. Evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ. Pakkaphalasadisā hi sattāti.
583-6
Kiñca bhiyyo “yathāpi kumbhakārassa…pe… jīvitan” ti. Tasmā “daharā ca…pe… parāyaṇā” ti evaṃ gaṇha, evañca gahetvā “tesaṃ maccu…pe… ñātī vā pana ñātake” ti evampi gaṇha. Yasmā ca na pitā tāyate puttaṃ, ñātī vā pana ñātake, tasmā pekkhataṃyeva…pe… nīyati.
Tattha ayaṃ yojanā passamānānaṃyeva ñātīnaṃ “amma, tātā” ti ādinā nayena puthu anekappakārakaṃ lālapataṃyeva maccānaṃ ekameko macco yathā go vajjho evaṃ nīyati, evaṃ passa, upāsaka, yāva atāṇo lokoti.
587
Tattha ye buddhapaccekabuddhādayo dhitisampannā, te “evamabbhāhato loko maccunā ca jarāya ca, so na sakkā kenaci parittāṇaṃ kātun” ti yasmā jānanti, tasmā dhīrā na socanti viditvā lokapariyāyaṃ. Imaṃ lokasabhāvaṃ ñatvā na socantīti vuttaṃ hoti.
588
Tvaṃ pana yassa maggaṃ…pe… paridevasi. Kiṃ vuttaṃ hoti? Yassa mātukucchiṃ āgatassa āgatamaggaṃ vā ito cavitvā aññattha gatassa gatamaggaṃ vā na jānāsi, tassa ime ubho ante asampassaṃ niratthaṃ paridevasi. Dhīrā pana te passantā viditvā lokapariyāyaṃ na socantīti.
589
Idāni “niratthaṃ paridevasī” ti ettha vuttaparidevanāya niratthakabhāvaṃ sādhento “paridevayamāno ce” ti ādim āha. Tattha udabbahe ti ubbaheyya dhāreyya, attani sañjaneyyāti attho. Sammūḷho hiṃsamattānan ti sammūḷho hutvā attānaṃ bādhento. Kayirā ce naṃ vicakkhaṇo ti yadi tādiso kañci atthaṃ udabbahe, vicakkhaṇopi naṃ paridevaṃ kareyya.
590
Na hi ruṇṇenā ti etthāyaṃ yojanā na pana koci ruṇṇena vā sokena vā cetaso santiṃ pappoti, apica kho pana rodato socato ca bhiyyo assa uppajjate dukkhaṃ, sarīrañca dubbaṇṇiyādīhi upahaññatī ti.
591
Na tena petā ti tena paridevanena kālakatā na pālenti na yāpenti, na taṃ tesaṃ upakārāya hoti. Tasmā niratthā paridevanāti.
592
Na kevalañca niratthā, anatthampi āvahati. Kasmā? Yasmā sokamappajahaṃ…pe… vasamanvagū. Tattha anutthunanto ti anusocanto. Vasamanvagū ti vasaṃ gato.
593
Evam pi niratthakattaṃ anatthāvahattañca sokassa dassetvā idāni sokavinayatthaṃ ovadanto “aññepi passā” ti ādim āha. Tattha gamine ti gamike, paralokagamanasajje ṭhiteti vuttaṃ hoti. Phandantevidha pāṇino ti maraṇabhayena phandamāneyeva idha satte.
594
Yena yenā ti yenākārena maññanti “dīghāyuko bhavissati, arogo bhavissatī” ti. Tato taṃ aññathāyeva hoti, so evaṃ maññito maratipi, rogīpi hoti. Etādiso ayaṃ vinābhāvo maññitappaccanīkena hoti, passa, upāsaka, lokasabhāvanti evamettha adhippāyayojanā veditabbā.
596
Arahato sutvā ti imaṃ evarūpaṃ arahato dhammadesanaṃ sutvā. Neso labbhā mayā itī ti so peto “idāni mayā puna jīvatū” ti na labbhā iti parijānanto, vineyya paridevitanti vuttaṃ hoti.
597
Kiñca bhiyyo “yathā saraṇamādittaṃ…pe… dhaṃsaye” ti. Tattha dhīro dhitisampadāya, sapañño sābhāvikapaññāya, paṇḍito bāhusaccapaññāya, kusalo cintakajātikatāya veditabbo. Cintāmayasutamayabhāvanāmayapaññāhi vā yojetabbaṃ.
598-9
Na kevalañca sokameva, paridevaṃ…pe… sallamattano. Tattha pajappan ti taṇhaṃ. Domanassan ti cetasikadukkhaṃ. Abbahe ti uddhare. Sallan ti etameva tippakāraṃ dunnīharaṇaṭṭhena antovijjhanaṭṭhena ca sallaṃ. Pubbe vuttaṃ sattavidhaṃ rāgādisallaṃ vā. Etasmiñhi abbūḷhe salle abbūḷhasallo…pe… nibbutoti arahattanikūṭena desanaṃ niṭṭhāpesi. Tattha asito ti taṇhādiṭṭhīhi anissito. Pappuyyā ti pāpuṇitvā. Sesaṃ idha ito pubbe vuttattā uttānatthameva, tasmā na vaṇṇitaṃ.
Sallasuttavaṇṇanā niṭṭhitā.