婆悉吒经注
Vāseṭṭhasuttavaṇṇanā
Evaṃ me sutan ti Vāseṭṭhasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā atthavaṇṇanaṃ panassa vuttanayāni uttānatthāni ca padāni pariharantā karissāma. Icchānaṅgalo ti gāmassa nāmaṃ. Brāhmaṇamahāsālānaṃ caṅkī tārukkho todeyyo ti vohāranāmametaṃ. Pokkharasāti jāṇussoṇī ti nemittikaṃ. Tesu kira eko himavantapasse pokkharaṇiyā padume nibbatto, aññataro tāpaso taṃ padumaṃ gahetvā tattha sayitaṃ dārakaṃ disvā saṃvaḍḍhetvā rañño dassesi. Pokkhare sayitattā “pokkharasātī” ti c’assa nāmamakāsi. Ekassa ṭhānantare nemittikaṃ. Tena kira jāṇussoṇināmakaṃ purohitaṭṭhānaṃ laddhaṃ, so teneva paññāyi.
Te sabbepi aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā kasmā icchānaṅgale paṭivasantīti? Vedasajjhāyanaparivīmaṃsanatthaṃ. Tena kira samayena kosalajanapade vedakā brāhmaṇā vedānaṃ sajjhāyakaraṇatthañca atthūpaparikkhaṇatthañca tasmiṃyeva gāme sannipatanti. Tena tepi antarantarā attano bhogagāmato āgamma tattha paṭivasanti.
Vāseṭṭhabhāradvājānan ti vāseṭṭhassa ca bhāradvājassa ca. Ayamantarākathā ti yaṃ attano sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā vemajjheyeva ayaṃ aññā kathā udapādīti vuttaṃ hoti. Saṃsuddhagahaṇiko ti saṃsuddhakucchiko, saṃsuddhāya brāhmaṇiyā eva kucchismiṃ nibbattoti adhippāyo. “Samavepākiniyā gahaṇiyā” ti ādīsu hi udaraggi “gahaṇī” ti vuccati. Idha pana mātukucchi. Yāva sattamā ti mātu mātā, pitu pitāti evaṃ paṭilomena yāva satta jātiyo. Ettha ca pitāmaho ca pitāmahī ca pitāmahā, tathā mātāmaho ca mātāmahī ca mātāmahā, pitāmahā ca mātāmahā ca pitāmahāyeva. Pitāmahānaṃ yugaṃ pitāmahayugaṃ. Yugan ti āyuppamāṇaṃ. Abhilāpamattameva cetaṃ, atthato pana pitāmahāyeva pitāmahayugaṃ. Akkhitto ti jātiṃ ārabbha “kiṃ so” ti kenaci anavaññāto. Anupakkuṭṭho ti jātisandosavādena anupakkuṭṭhapubbo. Vatasampanno ti ācārasampanno. Saññāpetun ti ñāpetuṃ bodhetuṃ, nirantaraṃ kātunti vuttaṃ hoti. Āyāmā ti gacchāma.
600
Anuññātapaṭiññātā ti “tevijjā tumhe” ti evaṃ mayaṃ ācariyehi ca anuññātā attanā ca paṭijānimhāti attho. Asmā ti bhavāma. Ubho ti dvepi janā. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo ti ahaṃ pokkharasātissa jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti adhippāyena bhaṇati ācariyasampattiṃ attano sampattiñca dīpento.
601
Tevijjānan ti tivedānaṃ. Kevalino ti niṭṭhaṅgatā. Asmase ti amha bhavāma. Idāni taṃ kevalibhāvaṃ vitthārento āha “padakasmā…pe… sādisā” ti. Tattha jappe ti vede. Kammunā ti dasavidhena kusalakammapathakammunā. Ayañ hi pubbe sattavidhaṃ kāyavacīkammaṃ sandhāya “yato kho bho sīlavā hotī” ti āha. Tividhaṃ manokammaṃ sandhāya “vatasampanno” ti āha. Tena samannāgato hi ācārasampanno hoti.
602-5
Idāni taṃ vacanantarena dassento āha “ahañca kammunā brūmī” ti. Khayātītan ti ūnabhāvaṃ atītaṃ, paripuṇṇanti attho. Peccā ti upagantvā. Namassantī ti namo karonti. Cakkhuṃ loke samuppannan ti avijjandhakāre loke, taṃ andhakāraṃ vidhamitvā lokassa diṭṭhadhammikādiatthasandassanena cakkhu hutvā samuppannaṃ.
606
Evaṃ abhitthavitvā vāseṭṭhena yācito Bhagavā dvepi jane saṅgaṇhanto āha “tesaṃ vo ahaṃ byakkhissan” ti ādi. Tattha byakkhissan ti byākarissāmi. Anupubban ti tiṭṭhatu tāva brāhmaṇacintā, kīṭapaṭaṅgatiṇarukkhato pabhuti vo anupubbaṃ byakkhissanti evamettha adhippāyo veditabbo, evaṃ vitthārakathāya vinetabbā hi te māṇavakā. Jātivibhaṅgan ti jātivitthāraṃ. Aññamaññā hi jātiyo ti tesaṃ tesañhi pāṇānaṃ jātiyo aññā aññā nānappakārāti attho.
607
Tato pāṇānaṃ jātivibhaṅge kathetabbe “tiṇarukkhepi jānāthā” ti anupādinnakānaṃ tāva kathetuṃ āraddho. Taṃ kimatthamiti ce? Upādinnesu sukhañāpanatthaṃ. Anupādinnesu hi jātibhede gahite upādinnesu so pākaṭataro hoti. Tattha tiṇāni nāma antopheggūni bahisārāni. Tasmā tālanāḷikerādayopi tiṇasaṅgahaṃ gacchanti. Rukkhā nāma bahipheggū antosārā. Tiṇāni ca rukkhā ca tiṇarukkhā. Te upayogabahuvacanena dassento āha “tiṇarukkhepi jānāthā” ti. Na cāpi paṭijānare ti “mayaṃ tiṇā, mayaṃ rukkhā” ti evampi na paṭijānanti. Liṅgaṃ jātimayan ti apaṭijānantānampi ca tesaṃ jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. Kiṃ kāraṇaṃ? Aññamaññā hi jātiyo, yasmā aññā tiṇajāti, aññā rukkhajāti, tiṇesupi aññā tālajāti, aññā nāḷikerajātīti evaṃ vitthāretabbaṃ.
Tena kiṃ dīpeti? Yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ paresaṃ vā upadesaṃ vināpi aññajātito visesena gayhati. Yadi ca jātiyā brāhmaṇo bhaveyya, sopi attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessasuddato vā visesena gayheyya, na ca gayhati, tasmā na jātiyā brāhmaṇoti. Parato pana “yathā etāsu jātīsū” ti imāya gāthāya etam atthaṃ vacībhedeneva āvikarissati.
608
Evaṃ anupādinnesu jātibhedaṃ dassetvā upādinnesu taṃ dassento “tato kīṭe” ti evam ādim āha. Tattha kīṭā ti kimayo. Paṭaṅgā ti paṭaṅgāyeva. Yāva kunthakipillike ti kunthakipillikaṃ pariyantaṃ katvāti attho.
609
Khuddake ti kāḷakakaṇḍakādayo. Mahallake ti sasabiḷārādayo. Sabbe hi te anekavaṇṇā.
610
Pādūdare ti udarapāde, udaraṃyeva yesaṃ pādāti vuttaṃ hoti. Dīghapiṭṭhike ti sappānañhi sīsato yāva naṅguṭṭhā piṭṭhi eva hoti, tena te “dīghapiṭṭhikā” ti vuccanti. Tepi anekappakārā āsīvisādibhedena.
611
Odake ti udakamhi jāte. Macchāpi anekappakārā rohitamacchādibhedena.
612
Pakkhī ti sakuṇe. Te hi pakkhānaṃ atthitāya “pakkhī” ti vuccanti. Pattehi yantīti pattayānā. Vehāse gacchantīti vihaṅgamā. Tepi anekappakārā kākādibhedena.
613
Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni yenādhippāyena taṃ dassesi, taṃ āvikaronto “yathā etāsū” ti gātham āha. Tassattho saṅkhepato pubbe vuttādhippāyavaṇṇanāvaseneva veditabbo.
614-6
Vitthārato pan’ettha yaṃ vattabbaṃ, taṃ sayameva dassento “na kesehī” ti ādim āha. Tatrāyaṃ yojanā yaṃ vuttaṃ “natthi manussesu liṅgaṃ jātimayaṃ puthū” ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ, na kesehī ti. Na hi “brāhmaṇānaṃ īdisā kesā honti, khattiyānaṃ īdisā” ti niyamo atthi yathā hatthiassamigādīnanti iminā nayena sabbaṃ yojetabbaṃ. Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisū ti idaṃ pana vuttassevatthassa nigamananti veditabbaṃ. Tassa yojanā tadeva yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ “brāhmaṇādibhedesu manussesu liṅgaṃ jātimayaṃ neva yathā aññāsu jātīsū” ti.
617
Idāni evaṃ jātibhede asantepi brāhmaṇo khattiyoti idaṃ nānattaṃ yathā jātaṃ, taṃ dassetuṃ “paccattan” ti gātham āha. Tassattho etaṃ tiracchānānaṃ viya yonisiddhameva kesādisaṇṭhānānattaṃ manussesu brāhmaṇādīnaṃ attano attano sarīresu na vijjati. Avijjamānepi pana etasmiṃ yadetaṃ brāhmaṇo khattiyoti nānattavidhānapariyāyaṃ vokāraṃ, taṃ vokārañca manussesu samaññāya pavuccati, vohāramattena vuccatīti.
619-625
Ettāvatā Bhagavā bhāradvājassa vādaṃ niggahetvā idāni yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti loke ca aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādapaggahaṇatthaṃ taṃ dassento “yo hi koci manussesū” ti ādikā aṭṭha gāthāyo āha. Tattha gorakkhan ti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Pathavī hi “go” ti vuccati, tappabhedo ca khettaṃ. Puthusippenā ti tantavāyakammādinānāsippena. Vohāran ti vaṇijjaṃ. Parapessenā ti paresaṃ veyyāvaccena. Issatthan ti āvudhajīvikaṃ, usuñca sattiñcāti vuttaṃ hoti. Porohiccenā ti purohitakammena.
626
Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa abrāhmaṇabhāvaṃ sādhetvā evaṃ sante na jātiyā brāhmaṇo, guṇehi pana brāhmaṇo hoti. Tasmā yattha yattha kule jāto yo guṇavā, so brāhmaṇo, ayamettha ñāyoti evametaṃ ñāyaṃ atthato āpādetvā puna tadeva ñāyaṃ vacībhedena pakāsento āha “na cāhaṃ brāhmaṇaṃ brūmī” ti.
Tassattho ahaṃ pana yvāyaṃ catūsu yonīsu yattha katthaci jāto, tatrāpi vā visesena yo brāhmaṇasamaññitāya mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ yā cāyaṃ “ubhato sujāto” ti ādinā (dī. ni. 1.303, ma. ni. 2.424) nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā yoni kathīyati, “saṃsuddhagahaṇiko” ti iminā ca mātusampatti, tatopi jātasambhūtattā “yonijo mattisambhavo” ti ca vuccati, tampi yonijaṃ mattisambhavaṃ iminā ca yonijamattisambhavamattena brāhmaṇaṃ na brūmi. Kasmā? Yasmā “bho bho” ti vacanamattena aññehi sakiñcanehi visiṭṭhattā bhovādī nāma so hoti, sace hoti sakiñcano. Yo panāyaṃ yattha katthaci kule jātopi rāgādikiñcanābhāvena akiñcano, sabbagahaṇapaṭinissaggena ca anādāno, akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. Kasmā? Yasmā bāhitapāpoti.
627
Kiñca bhiyyo “sabbasaṃyojanaṃ chetvā” ti ādikā sattavīsati gāthā. Tattha sabbasaṃyojanan ti dasavidhaṃ saṃyojanaṃ. Na paritassatī ti taṇhāya na tassati. Tamahan ti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atikkantattā saṅgātigaṃ, catunnampi yogānaṃ abhāvena visaṃyuttaṃ brāhmaṇaṃ vadāmīti attho.
628
Naddhin ti nayhanabhāvena pavattaṃ kodhaṃ. Varattan ti bandhanabhāvena pavattaṃ taṇhaṃ. Sandānaṃ sahanukkaman ti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandānaṃ, idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittattā ukkhittapalighaṃ catunnaṃ saccānnaṃ buddhattā buddhaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
629
Aduṭṭho ti evaṃ dasahi akkosavatthūhi akkosañca pāṇiādīhi pothanañca andubandhanādīhi bandhanañca yo akuddhamānaso hutvā adhivāsesi, khantibalena samannāgatattā khantībalaṃ, punappunaṃ uppattiyā anīkabhūtena teneva khantībalānīkena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
630
Vatantan ti dhutavatena samannāgataṃ, catupārisuddhisīlena sīlavantaṃ, taṇhāussadābhāvena anussadaṃ, chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena antimasārīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
631
Yo na limpatī ti evameva yo abbhantare duvidhepi kāme na limpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
632
Dukkhassā ti khandhadukkhassa. Pannabhāran ti ohitakkhandhabhāraṃ catūhi yogehi sabbakilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
633
Gambhīrapaññan ti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ, dhammojapaññāya medhāviṃ, “ayaṃ duggatiyā, ayaṃ sugatiyā, ayaṃ nibbānassa maggo, ayaṃ amaggo” ti evaṃ magge amagge ca chekatāya maggāmaggassa kovidaṃ, arahattasaṅkhātaṃ uttamatthamanuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
634
Asaṃsaṭṭhan ti dassanasavanasamullāpaparibhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ. Ubhayan ti gihīhi ca anagārehi cāti ubhayehipi asaṃsaṭṭhaṃ. Anokasārin ti anālayacāriṃ, taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
635
Nidhāyā ti nikkhipitvā oropetvā. Tasesu thāvaresu cā ti taṇhātāsena tasesu taṇhābhāvena thiratāya thāvaresu. Yo na hantī ti yo evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na aññena ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
636
Aviruddhan ti āghātavasena viruddhesupi lokiyamahājanesu āghātābhāvena aviruddhaṃ, hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ khandhānaṃ “ahaṃ maman” ti gahitattā sādānesu, tassa gahaṇassa abhāvena anādānaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
637
Āraggā ti yassete rāgādayo ayañca paraguṇamakkhaṇalakkhaṇo makkho āraggā sāsapo viya papatito, yathā sāsapo āragge na santiṭṭhati, evaṃ citte na tiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
638
Akakkasan ti apharusaṃ. Viññāpanin ti atthaviññāpaniṃ. Saccan ti bhūtaṃ. Nābhisaje ti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya. Khīṇāsavo nāma evarūpameva giraṃ bhāseyya. Tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho.
639
Sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā, maṇimuttādīsu aṇuṃ vā thūlaṃ vā mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
640
Nirāsāsan ti nittaṇhaṃ. Visaṃyuttan ti sabbakilesehi viyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
641
Ālayā ti taṇhā. Aññāya akathaṃkathī ti aṭṭha vatthūni yathābhūtaṃ jānitvā aṭṭhavatthukāya vicikicchāya nibbicikiccho. Amatogadhamanuppattan ti amataṃ nibbānaṃ ogahetvā anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
642
Ubho ti dvepi puññāni pāpāni ca chaḍḍetvāti attho. Saṅgan ti rāgādibhedaṃ saṅgaṃ. Upaccagā ti atikkanto. Tamahaṃ vaṭṭamūlasokena asokaṃ, abbhantare rāgarajādīnaṃ abhāvena virajaṃ, nirupakkilesatāya suddhaṃ brāhmaṇaṃ vadāmīti attho.
643
Vimalan ti abbhādimalavirahitaṃ. Suddhan ti nirupakkilesaṃ. Vippasannan ti pasannacittaṃ. Anāvilan ti kilesāvilattavirahitaṃ. Nandībhavaparikkhīṇan ti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
644
Yo bhikkhu imaṃ rāgapalipatha ñceva kilesa dugga ñca saṃsāra vaṭṭañca catunnaṃ saccānaṃ appaṭivijjhanaka moha ñca atīto, cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho.
645
Yo puggalo, idha loke, ubhopi kāme hitvā anāgāro hutvā paribbajati, taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho.
646
Yo idha loke chadvārikaṃ taṇhaṃ jahitvā gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
647
Mānusakaṃ yogan ti mānusakaṃ āyuñceva pañcavidhakāmaguṇe ca. Dibbayogepi eseva nayo. Upaccagā ti yo mānusakaṃ yogaṃ hitvā dibbaṃ atikkanto, taṃ sabbehi catūhi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
648
Ratin ti pañcakāmaguṇaratiṃ. Aratin ti araññavāse ukkaṇṭhitattaṃ. Sītibhūtan ti nibbutaṃ, nirupadhin ti nirupakkilesaṃ, vīran ti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
649
Yo vedī ti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho.
650
Yassā ti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.
651
Pure ti atītakkhandhesu. Pacchā ti anāgatesu. Majjhe ti paccuppannesu. Kiñcanan ti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi. Tamahaṃ rāgakiñcanādīhi akiñcanaṃ. Kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.
652
Acchambhitattena usabhasadisatāya usabhaṃ, uttamaṭṭhena pavaraṃ, vīriyasampattiyā vīraṃ, mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ, tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ, ninhātakilesatāya nhātakaṃ, catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ brāhmaṇaṃ vadāmīti attho.
653
Yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ saggaṃ, catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhaya saṅkhātaṃ arahattaṃ patto, tamahaṃ brāhmaṇaṃ vadāmīti attho.
654
Evaṃ Bhagavā guṇato brāhmaṇaṃ vatvā “ye ‘jātito brāhmaṇo’ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī” ti dassento “samaññā hesā” ti gāthādvayam āha. Tassattho “yad idaṃ brāhmaṇo khattiyo bhāradvājo vāseṭṭho” ti nāmagottaṃ pakappitaṃ, samaññā hesā lokasmiṃ, paññattivohāramattan ti veditabbaṃ. Kasmā? Yasmā sammuccā samudāgataṃ samanuññāya āgataṃ. Tañ hi tattha tattha jātakāle yev’assa ñātisālohitehi pakappitaṃ kataṃ. No c’etaṃ evaṃ pakappeyyuṃ, na koci kañci disvā “ayaṃ brāhmaṇo” ti vā “bhāradvājo” ti vā jāneyya.
655
Evaṃ pakappitañcetaṃ dīgharattamanusayitaṃ diṭṭhigatamajānataṃ, “pakappitaṃ nāmagottaṃ, nāmagottamattametaṃ saṃvohāratthaṃ pakappitan” ti ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ, tassa anusayitattā taṃ nāmagottaṃ ajānantā te pabruvanti “jātiyā hoti brāhmaṇo” ti, ajānantāyeva evaṃ vadantīti vuttaṃ hoti.
656-7
Evaṃ “ye ‘jātito brāhmaṇo’ti abhinivesaṃ karonti, te idaṃ vohāramattamajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī” ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca niropento “na jaccā” ti ādim āha. Tattha “kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo” ti imissā upaḍḍhagāthāya atthavitthāraṇatthaṃ “kassako kammunā” ti ādi vuttaṃ. Tattha kammunā ti paccuppannena kasikammādinibbattakacetanākammunā.
659
Paṭiccasamuppādadassā ti “iminā paccayena evaṃ hotī” ti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidā ti sammānāvamānārahe kule kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne hotīti evaṃ kammavipākakusalā.
660
“Kammunāvattatī” ti gāthāya pana “loko” ti vā “pajā” ti vā “sattā” ti vā ekoyeva attho, vacanamattameva nānaṃ. Purimapadena cettha “atthi brahmā mahābrahmā…pe… seṭṭho sajitā vasī pitā bhūtabhabyānan” ti (dī. ni. 1.42) imissā diṭṭhiyā nisedho veditabbo. Kammunā hi vattati tāsu tāsu gatīsu uppajjati loko, tassa ko sajitāti? Dutiyena “evaṃ kammunā uppannopi ca pavattiyampi atītapaccuppannabhedena kammunā eva pavattati, sukhadukkhāni paccanubhonto hīnapaṇītādibhāvaṃ āpajjanto pavattatī” ti dasseti. Tatiyena tamevatthaṃ nigameti “evaṃ sabbathāpi kammanibandhanā sattā kammeneva baddhā hutvā pavattanti, na aññathā” ti. Catutthena tam atthaṃ upamāya vibhāveti rathassāṇīva yāyato ti. Yathā rathassa yāyato āṇi nibandhanaṃ hoti, na tāya anibaddho yāti, evaṃ lokassa uppajjato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho uppajjati nappavattati.
661
Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento “tapenā” ti gāthādvayam āha. Tattha tapenā ti indriyasaṃvarena. Brahmacariyenā ti sikkhānissitena vuttāvasesaseṭṭhacariyena. Saṃyamenā ti sīlena. Damenā ti paññāya. Etena seṭṭhaṭṭhena brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? Yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇabhāvoti vuttaṃ hoti. “Brahmānan” ti pi pāṭho, tassattho brahmaṃ ānetīti brahmānaṃ, brahmabhāvaṃ āneti āvahati detīti vuttaṃ hoti.
662
Dutiyagāthāya santo ti santakileso. Brahmā sakko ti brahmā ca sakko ca. Yo evarūpo, so na kevalaṃ brāhmaṇo, apica kho brahmā ca sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ vuttanayamevāti.
Vāseṭṭhasuttavaṇṇanā niṭṭhitā.