瞿迦梨经注


未完稿

Kokālikasuttavaṇṇanā

Evaṃ me sutan ti Kokālikasuttaṃ. Kā uppatti? Imassa suttassa uppatti atthavaṇṇanāyameva āvi bhavissati. Atthavaṇṇanāya c’assa evaṃ me sutan ti ādi vuttanayameva. Atha kho kokāliko ti ettha pana ko ayaṃ kokāliko, kasmā ca upasaṅkamīti? Vuccate ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāreyeva paṭivasati “cūḷakokāliko” ti nāmena, na devadattassa sisso. So hi brāhmaṇaputto “mahākokāliko” ti paññāyi.

Bhagavati kira Sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha te kokālikena saddhiṃ sammoditvā taṃ āhaṃsu “āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci āroceyyāsī” ti. So “sādhū” ti paṭissuṇitvā temāse atīte itaradivasaṃ pageva nagaraṃ pavisitvā ārocesi “tumhe aggasāvake idhāgantvā vasamāne na jānittha, na te koci paccayenāpi nimantetī” ti. Nagaravāsino “kasmā no, bhante, nārocayitthā” ti. Kiṃ ārocitena, kiṃ nāddasatha dve bhikkhū vasante, nanu ete aggasāvakāti. Te khippaṃ sannipatitvā sappiguḷavatthādīni ānetvā kokālikassa purato nikkhipiṃsu. So cintesi “paramappicchā aggasāvakā ‘payuttavācāya uppanno lābho’ti ñatvā na sādiyissanti, asādiyantā addhā ‘āvāsikassa dethā’ti bhaṇissanti, handāhaṃ imaṃ lābhaṃ gāhāpetvā gacchāmī” ti. So tathā akāsi, therā disvāva payuttavācāya uppannabhāvaṃ ñatvā “ime paccayā neva amhākaṃ na kokālikassa vaṭṭantī” ti cintetvā “āvāsikassa dethā” ti avatvā paṭikkhipitvā pakkamiṃsu. Tena kokāliko “kathañ hi nāma attanā aggaṇhantā mayhampi na dāpesun” ti domanassaṃ uppādesi.

Te Bhagavato santikaṃ agamaṃsu. Bhagavā ca pavāretvā sace attanā janapadacārikaṃ na gacchati, aggasāvake peseti “caratha, bhikkhave, cārikaṃ bahujanahitāyā” ti ādīni (mahāva. 32) vatvā. Idamāciṇṇaṃ tathāgatānaṃ. Tena kho pana samayena attanā agantukāmo hoti. Atha kho ime punadeva uyyojesi “gacchatha, bhikkhave, caratha cārikan” ti. Te pañcamattehi bhikkhusatehi saddhiṃ cārikaṃ caramānā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ agamaṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā gahetvā bhikkhusaṅghassa adaṃsu. Taṃ disvā kokāliko cintesi “ime pubbe appicchā ahesuṃ, idāni lobhābhibhūtā pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe, ime pāpicchā asantaguṇaparidīpakā pāpabhikkhū” ti. So there upasaṅkamitvā “āvuso, tumhe pubbe appicchā santuṭṭhā pavivittā viya ahuvattha, idāni panattha pāpabhikkhū jātā” ti vatvā pattacīvaramādāya tāvadeva taramānarūpo nikkhamitvā gantvā “Bhagavato etam atthaṃ ārocessāmī” ti Sāvatthābhimukho gantvā anupubbena Bhagavantaṃ upasaṅkami. Ayam ettha kokāliko, iminā kāraṇena upasaṅkami. Tena vuttaṃ “atha kho kokāliko bhikkhu yena Bhagavā tenupasaṅkamī” ti ādi.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjetvā aññāsi “aggasāvake akkositukāmo āgato” ti. “Sakkā nu kho paṭisedhetun” ti ca āvajjento “na sakkā, theresu aparajjhitvā āgato, ekaṃsena padumaniraye uppajjissatī” ti addasa. Evaṃ disvāpi pana “Sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī” ti parūpavādamocanatthaṃ ariyūpavādassa mahāsāvajjabhāvadassanatthañca “mā hevan” ti ādinā nayena tikkhattuṃ paṭisedhesi. Tattha mā hevan ti mā evamāha, mā evaṃ abhaṇīti attho. Pesalā ti piyasīlā. Saddhāyiko ti saddhāgamakaro, pasādāvahoti vuttaṃ hoti. Paccayiko ti paccayakaro, “evametan” ti sanniṭṭhāvahoti vuttaṃ hoti.

Acirapakkantassā ti pakkantassa sato na cireneva sabbo kāyo phuṭo ahosī ti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Tattha yasmā buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre pana vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Teneva vuttaṃ “acirapakkantassa ca kokālikassā” ti. Atha kasmā tattheva na aṭṭhāsīti ce? Kammānubhāvena. Okāsakatañhi kammaṃ avassaṃ vipaccati, taṃ tassa tattha ṭhātuṃ na deti. So kammānubhāvena codiyamāno uṭṭhāyāsanā pakkāmi. Kaḷāyamattiyo ti caṇakamattiyo. Beluvasalāṭukamattiyo ti taruṇabeluvamattiyo. Pabhijjiṃsū ti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena anayabyasanaṃ patvā dukkhābhibhūto Jetavanadvārakoṭṭhake sayi. Atha dhammassavanatthaṃ āgatāgatā manussā taṃ disvā “dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī” ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhikkāraṃ akaṃsu, ārakkhadevatānaṃ ākāsaṭṭhadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.

Tadā ca turū nāma bhikkhu kokālikassa upajjhāyo anāgāmiphalaṃ patvā suddhāvāsesu nibbatto hoti. Sopi samāpattiyā vuṭṭhito taṃ dhikkāraṃ sutvā āgamma kokālikaṃ ovadi Sāriputtamoggallānesu cittappasādajananatthaṃ. So tassāpi vacanaṃ aggahetvā aññadatthu tameva aparādhetvā kālaṃ katvā padumaniraye uppajji. Tenāha “atha kho kokāliko bhikkhu tenevābādhena…pe… āghātetvā” ti.

Atha kho brahmā sahampatī ti ko ayaṃ brahmā, kasmā ca Bhagavantaṃ upasaṅkamitvā etadavocāti? Ayaṃ kassapassa Bhagavato sāsane sahako nāma bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha naṃ “sahampati brahmā” ti sañjānanti. So pana “ahaṃ Bhagavantaṃ upasaṅkamitvā padumanirayaṃ kittessāmi, tato Bhagavā bhikkhūnaṃ ārocessati. Kathānusandhikusalā bhikkhū tatthāyuppamāṇaṃ pucchissanti, Bhagavā ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī” ti iminā kāraṇena Bhagavantaṃ upasaṅkamitvā etadavoca. Bhagavā tatheva akāsi, aññataropi bhikkhu pucchi. Tena ca puṭṭho “seyyathāpi bhikkhū” ti ādim āha.

Tattha vīsatikhāriko ti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāho ti tilasakaṭaṃ. Abbudo nirayo ti abbudo nāma koci paccekanirayo natthi, avīcimhiyeva abbudagaṇanāya paccanokāso pana “abbudo nirayo” ti vutto. Esa nayo nirabbudā dīsu.

Tattha vassagaṇanāpi evaṃ veditabbā yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Esa nayo sabbattha. Keci pana “tattha tattha paridevanānattenapi kammakaraṇanānattenapi imāni nāmāni laddhānī” ti vadanti, apare “sītanarakā eva ete” ti.

Athāparan ti tadatthavisesatthadīpakaṃ gāthābandhaṃ sandhāya vuttaṃ. Pāṭhavasena vuttavīsatigāthāsu hi ettha “sataṃ sahassānan” ti ayamekā eva gāthā vuttatthadīpikā, sesā visesatthadīpikā eva, avasāne gāthādvayameva pana mahāaṭṭhakathāyaṃ vinicchitapāṭhe natthi. Tenāvocumha “vīsatigāthāsū” ti.

663

Tattha kuṭhārī ti attacchedakaṭṭhena kuṭhārisadisā pharusavācā. Chindatī ti kusalamūlasaṅkhātaṃ attano mūlaṃyeva nikantati.

664

Nindiyan ti ninditabbaṃ. Taṃ vā nindati yo pasaṃsiyo ti yo uttamaṭṭhena pasaṃsāraho puggalo, taṃ vā so pāpicchatādīni āropetvā garahati. Vicinātī ti upacināti. Kalin ti aparādhaṃ.

665

Ayaṃ kalī ti ayaṃ aparādho. Akkhesū ti jūtakīḷanaakkhesu. Sabbassāpi sahāpi attanā ti sabbena attano dhanenapi attanāpi saddhiṃ. Sugatesū pi suṭṭhu gatattā, sundarañca ṭhānaṃ gatattā sugatanāmakesu buddhapaccekabuddhasāvakesu. Manaṃ padosaye ti yo manaṃ padūseyya. Tassāyaṃ manopadoso eva mahattaro kalīti vuttaṃ hoti.

666

Kasmā? Yasmā sataṃ sahassānaṃ…pe… pāpakaṃ, yasmā vassagaṇanāya ettako so kālo, yaṃ kālaṃ ariyagarahī vācaṃ manañca paṇidhāya pāpakaṃ nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idañhi saṅkhepena padumaniraye āyuppamāṇaṃ.

667

Idāni aparenapi nayena “ayameva mahattaro kali, yo sugatesu manaṃ padūsaye” ti imamatthaṃ vibhāvento “abhūtavādī” ti ādim āha. Tattha abhūtavādī ti ariyūpavādavasena alikavādī. Nirayan ti padumādiṃ. Pecca samā bhavantī ti ito paṭigantvā nirayūpapattiyā samā bhavanti. Paratthā ti paraloke.

668

Kiñca bhiyyo yo appaduṭṭhassā ti. Tattha manopadosābhāvena appaduṭṭho, avijjāmalābhāvena suddho, pāpicchābhāvena anaṅgaṇo ti veditabbo. Appaduṭṭhattā vā suddhassa, suddhattā anaṅgaṇassāti evampettha yojetabbaṃ.

669

Evaṃ sugatesu manopadosassa mahattarakalibhāvaṃ sādhetvā idāni vāritavatthugāthā nāma cuddasa gāthā āha. Imā kira kokālikaṃ mīyamānameva ovadantenāyasmatā Mahāmoggallānena vuttā, “mahābrahmunā” ti eke. Tāsaṃ iminā suttena saddhiṃ ekasaṅgahatthaṃ ayamuddeso “yo lobhaguṇe anuyutto” ti ādi. Tattha paṭhamagāthāya tāva “guṇo” ti niddiṭṭhattā anekakkhattuṃ pavattattā vā lobhoyeva lobhaguṇo, taṇhāyetaṃ adhivacanaṃ. Avadaññū ti avacanaññū buddhānampi ovādaṃ aggahaṇena. Maccharī ti pañcavidhamacchariyena. Pesuṇiyaṃ anuyutto ti aggasāvakānaṃ bhedakāmatāya. Sesaṃ pākaṭam eva. Idaṃ vuttaṃ hoti yo, āvuso kokālika, tumhādiso anuyuttalobhataṇhāya lobhaguṇe anuyutto assaddho kadariyo avadaññū maccharī pesuṇiyaṃ anuyutto, so vacasā paribhāsati aññaṃ abhāsaneyyampi puggalaṃ. Tena taṃ vadāmi “mukhaduggā” ti gāthāttayaṃ.

670

Tassāyaṃ anuttānapadattho mukhadugga mukhavisama, vibhūta vigatabhūta, alikavādi, anariya asappurisa, bhūnahu bhūtihanaka, vuḍḍhināsaka, purisanta antimapurisa, kali alakkhipurisa, avajāta buddhassa avajātaputta.

671

Rajamākirasī ti kilesarajaṃ attani pakkhipasi. Papatan ti sobbhaṃ. “Papātan” ti pi pāṭho, so evattho. “Papadan” ti pi pāṭho, mahānirayanti attho.

672

Eti hatan ti ettha ha -iti nipāto, tan ti taṃ kusalākusalakammaṃ. Atha vā hatan ti gataṃ paṭipannaṃ, upacitanti attho. Suvāmī ti sāmi tassa kammassa katattā. So hi taṃ kammaṃ labhateva, nāssa taṃ nassatīti vuttaṃ hoti. Yasmā ca labhati, tasmā dukkhaṃ mando…pe… kibbisakārī.

673

Idāni yaṃ dukkhaṃ mando passati, taṃ pakāsento “ayosaṅkusamāhataṭṭhānan” ti ādim āha. Tattha purimaupaḍḍhagāthāya tāva attho yaṃ taṃ ayosaṅkusamāhataṭṭhānaṃ sandhāya Bhagavatā “tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karontī” ti (ma. ni. 3.250, a. ni. 3.36) vuttaṃ, taṃ upeti, evaṃ upento ca tattheva ādittāya lohapathaviyā nipajjāpetvā nirayapālehi pañcasu ṭhānesu ākoṭiyamānaṃ tattaṃ khilasaṅkhātaṃ tiṇhadhāramayasūlamupeti, yaṃ sandhāya Bhagavatā vuttaṃ “tattaṃ ayokhilaṃ hatthe gamentī” ti ādi. Tato parā upaḍḍhagāthā anekāni vassasahassāni tattha paccitvā pakkāvasesānubhavanatthaṃ anupubbena khārodakanadītīraṃ gatassa yaṃ taṃ “tattaṃ ayoguḷaṃ mukhe pakkhipanti, tattaṃ tambalohaṃ mukhe āsiñcantī” ti vuttaṃ, taṃ sandhāya vuttaṃ. Tattha ayo ti lohaṃ. Guḷasannibhan ti beluvasaṇṭhānaṃ. Ayogahaṇena cettha tambalohaṃ, itarena ayoguḷaṃ veditabbaṃ. Patirūpan ti katakammānurūpaṃ.

674

Tato parāsu gāthāsu na hi vaggū ti “gaṇhatha, paharathā” ti ādīni vadantā nirayapālā madhuravācaṃ na vadanti. Nābhijavantī ti na sumukhabhāvena abhimukhā javanti, na sumukhā upasaṅkamanti, anayabyasanamāvahantā eva upasaṅkamantīti vuttaṃ hoti. Na tāṇamupentī ti tāṇaṃ leṇaṃ paṭisaraṇaṃ hutvā na upagacchanti, gaṇhantā hanantā eva upentīti vuttaṃ hoti. Aṅgāre santhate sayantī ti aṅgārapabbataṃ āropitā samānā anekāni vassasahassāni santhate aṅgāre senti. Ginisampajjalitan ti samantato jalitaṃ sabbadisāsu ca sampajjalitaṃ aggiṃ. Pavisantī ti mahāniraye pakkhittā samānā ogāhanti. Mahānirayo nāma yo so “catukkaṇṇo” ti (a. ni. 3.36) vutto, naṃ yojanasate ṭhatvā passataṃ akkhīni bhijjanti.

675

Jālena ca onahiyānā ti ayojālena paliveṭhetvā migaluddakā migaṃ viya hananti. Idaṃ devadūte avuttakammakāraṇaṃ. Andhaṃva timisamāyantī ti andhakaraṇena andhameva bahalandhakārattā “timisan” ti saññitaṃ dhūmaroruvaṃ nāma narakaṃ gacchanti. Tatra kira nesaṃ kharadhūmaṃ ghāyitvā akkhīni bhijjanti, tena “andhaṃvā” ti vuttaṃ. Taṃ vitatañhi yathā mahikāyo ti tañca andhatimisaṃ mahikāyo viya vitataṃ hotīti attho. “Vitthatan” ti pi pāṭho. Idampi devadūte avuttakammakāraṇameva.

676

Atha lohamayan ti ayaṃ pana lohakumbhī pathavipariyantikā catunahutādhikāni dveyojanasatasahassāni gambhīrā samatittikā tatralohapūrā hoti. Paccanti hi tāsu cirarattan ti tāsu kumbhīsu dīgharattaṃ paccanti. Agginisamāsū ti aggisamāsu. Samuppilavāte ti samuppilavantā, sakimpi uddhaṃ sakimpi adho gacchamānā pheṇuddehakaṃ paccantīti vuttaṃ hoti. Devadūte vuttanayen’eva taṃ veditabbaṃ.

677

Pubbalohitamisse ti pubbalohitamissāya lohakumbhiyā. Tattha kin ti tattha. Yaṃ yaṃ disakan ti disaṃ vidisaṃ. Adhisetī ti gacchati. “Abhisetī” ti pi pāṭho, tattha yaṃ yaṃ disaṃ allīyati apassayatīti attho. Kilissatī ti bādhīyati. “Kilijjatī” ti pi pāṭho, pūti hotīti attho. Samphusamāno ti tena pubbalohitena phuṭṭho samāno. Idampi devadūte avuttakammakāraṇaṃ.

678

Puḷavāvasathe ti puḷavānaṃ āvāse. Ayampi lohakumbhīyeva devadūte “gūthanirayo” ti vuttā, tattha patitassa sūcimukhapāṇā chaviādīni chinditvā aṭṭhimiñjaṃ khādanti. Gantuṃ na hi tīramapatthī ti apagantuṃ na hi tīraṃ atthi. “Tīravamatthī” ti pi pāṭho, soyevattho. Tīrameva ettha “tīravan” ti vuttaṃ. Sabbasamā hi samantakapallā ti yasmā tassā kumbhiyā uparibhāgepi nikujjitattā sabbattha samā samantato kaṭāhā, tasmā apagantuṃ tīraṃ natthīti vuttaṃ hoti.

679

Asipattavanaṃ devadūte vuttanayameva. Tañhi dūrato ramaṇīyaṃ ambavanaṃ viya dissati, athettha lobhena nerayikā pavisanti, tato nesaṃ vāteritāni pattāni patitvā aṅgapaccaṅgāni chindanti. Tenāha “taṃ pavisanti samucchidagattā” ti. Taṃ pavisanti tato suṭṭhu chinnagattā hontīti. Jivhaṃ baḷisena gahetvā ārajayārajayā vihanantī ti tattha asipattavane vegena dhāvitvā patitānaṃ musāvādīnaṃ nerayikānaṃ nirayapālā jivhaṃ baḷisena nikkaḍḍhitvā yathā manussā allacammaṃ bhūmiyaṃ pattharitvā khilehi ākoṭenti, evaṃ ākoṭetvā pharasūhi phāletvā phāletvā ekamekaṃ koṭiṃ chindetvā vihananti, chinnachinnā koṭi punappunaṃ samuṭṭhāti. “Āracayāracayā” ti pi pāṭho, āviñchitvā āviñchitvāti attho. Etampi devadūte avuttakammakāraṇaṃ.

680

Vetaraṇin ti devadūte “mahatī khārodakā nadī” ti (ma. ni. 3.269) vuttanadiṃ. Sā kira gaṅgā viya udakabharitā dissati. Athettha nhāyissāma pivissāmāti nerayikā patanti. Tiṇhadhārakhuradhāran ti tiṇhadhāraṃ khuradhāraṃ, tikkhadhārakhuradhāravatinti vuttaṃ hoti. Tassā kira nadiyā uddhamadho ubhayatīresu ca tiṇhadhārā khurā paṭipāṭiyā ṭhapitā viya tiṭṭhanti, tena sā “tiṇhadhārā khuradhārā” ti vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho.

681

Sāmā sabalā ti etaṃ parato “soṇā” ti iminā yojetabbaṃ. Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti. Kākolagaṇā ti kaṇhakākagaṇā. Paṭigiddhā ti suṭṭhu sañjātagedhā hutvā, “mahāgijjhā” ti eke. Kulalā ti kulalapakkhino, “senānametaṃ nāman” ti eke. Vāyasā ti akaṇhakākā. Idampi devadūte avuttakammakāraṇaṃ. Tattha vuttānipi pana kānici idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti veditabbāni.

682

Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto “kicchā vatāyan” ti gātham āha. Tassattho kicchā vata ayaṃ idha narake nānappakārakammakaraṇabhedā vutti, yaṃ jano phusati kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya, na pamajje muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā. Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca suviññeyyāneva, tasmā anupadavaṇṇanā na katāti.

Kokālikasuttavaṇṇanā niṭṭhitā.