二重随观经注
Dvayatānupassanāsuttavaṇṇanā
Evaṃ me sutan ti Dvayatānupassanāsuttaṃ. Kā uppatti? Imassa suttassa attajjhāsayato uppatti. Attajjhāsayena hi Bhagavā imaṃ suttaṃ desesi. Ayam ettha saṅkhepo, vitthāro panassa atthavaṇṇanāyameva āvi bhavissati. Tattha evaṃ me sutan ti ādīni vuttanayāneva. Pubbārāme ti Sāvatthinagarassa puratthimadisāyaṃ ārāme. Migāramātu pāsāde ti ettha visākhā upāsikā attano sasurena migārena seṭṭhinā mātuṭṭhāne ṭhapitattā “migāramātā” ti vuccati. Tāya migāramātuyā navakoṭiagghanakaṃ mahālatāpiḷandhanaṃ vissajjetvā kārāpito pāsādo heṭṭhā ca upari ca pañca pañca gabbhasatāni katvā sahassakūṭāgāragabbho, so “migāramātupāsādo” ti vuccati. Tasmiṃ migāramātu pāsāde.
Tena kho pana samayena Bhagavā ti yaṃ samayaṃ Bhagavā Sāvatthiṃ nissāya pubbārāme migāramātu pāsāde viharati, tena samayena. Tadahuposathe ti tasmiṃ ahu uposathe, uposathadivaseti vuttaṃ hoti. Pannarase ti idaṃ uposathaggahaṇena sampattāvasesuposathapaṭikkhepavacanaṃ. Puṇṇāya puṇṇamāya rattiyā ti pannarasadivasattā divasagaṇanāya abbhādiupakkilesavirahattā rattiguṇasampattiyā ca puṇṇattā puṇṇāya, paripuṇṇacandattā puṇṇamāya ca rattiyā. Bhikkhusaṅghaparivuto ti bhikkhusaṅghena parivuto. Abbhokāse nisinno hotī ti migāramātu ratanapāsādapariveṇe abbhokāse upari appaṭicchanne okāse paññattavarabuddhāsane nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtan ti atīva tuṇhībhūtaṃ, yato yato vā anuviloketi, tato tato tuṇhībhūtaṃ, tuṇhībhūtaṃ vācāya, puna tuṇhībhūtaṃ kāyena. Bhikkhusaṅghaṃ anuviloketvā ti taṃ parivāretvā nisinnaṃ anekasahassabhikkhuparimāṇaṃ tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ “ettakā ettha sotāpannā, ettakā sakadāgāmino, ettakā anāgāmino ettakā āraddhavipassakā kalyāṇaputhujjanā, imassa bhikkhusaṅghassa kīdisī dhammadesanā sappāyā” ti sappāyadhammadesanāparicchedanatthaṃ ito c’ito ca viloketvā.
Ye te, bhikkhave, kusalā dhammā ti ye te ārogyaṭṭhena anavajjaṭṭhena iṭṭhaphalaṭṭhena kosallasambhūtaṭṭhena ca kusalā sattatiṃsabodhipakkhiyadhammā, tajjotakā vā pariyattidhammā. Ariyā niyyānikā sambodhagāmino ti upagantabbaṭṭhena ariyā, lokato niyyānaṭṭhena niyyānikā, sambodhasaṅkhātaṃ arahattaṃ gamanaṭṭhena sambodhagāmino. Tesaṃ vo bhikkhave…pe… savanāya, tesaṃ bhikkhave kusalānaṃ…pe… sambodhagāmīnaṃ kā upanisā, kiṃ kāraṇaṃ, kiṃ payojanaṃ tumhākaṃ savanāya, kimatthaṃ tumhe te dhamme suṇāthāti vuttaṃ hoti. Yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyā ti ettha yāvadevā ti paricchedāvadhāraṇavacanaṃ. Dve avayavā etesanti dvayā, dvayā eva dvayatā, tesaṃ dvayatānaṃ. “Dvayānan” ti pi pāṭho. Yathābhūtaṃ ñāṇāyā ti aviparītañāṇāya. Kiṃ vuttaṃ hoti? Yadetaṃ lokiyalokuttarādibhedena dvidhā vavatthitānaṃ dhammānaṃ vipassanāsaṅkhātaṃ yathābhūtañāṇaṃ, etadatthāya na ito bhiyyoti, savanena hi ettakaṃ hoti, taduttari visesādhigamo bhāvanāyāti. Kiñca dvayataṃ vadethā ti ettha pana sace, vo bhikkhave, siyā, kiñca tumhe, bhante, dvayataṃ vadethāti ayamadhippāyo. Padattho pana “kiñca dvayatābhāvaṃ vadethā” ti.
(1) Tato Bhagavā dvayataṃ dassento “idaṃ dukkhan” ti evam ādim āha. Tattha dvayatānaṃ catusaccadhammānaṃ “idaṃ dukkhaṃ, ayaṃ dukkhasamudayo” ti evaṃ lokiyassa ekassa avayavassa sahetukassa vā dukkhassa dassanena ayaṃ ekānupassanā, itarā lokuttarassa dutiyassa avayavassa saupāyassa vā nirodhassa dassanena dutiyānupassanā. Paṭhamā cettha tatiyacatutthavisuddhīhi hoti, dutiyā pañcamavisuddhiyā. Evaṃ sammā dvayatānupassino ti iminā vuttanayena sammā dvayadhamme anupassantassa satiyā avippavāsena appamattassa, kāyikacetasikavīriyātāpena ātāpino kāye ca jīvite ca nirapekkhattā, pahitattassa. Pāṭikaṅkhan ti icchitabbaṃ. Diṭṭheva dhamme aññā ti asmiṃyeva attabhāve arahattaṃ. Sati vā upādisese anāgāmitā ti “upādisesan” ti punabbhavavasena upādātabbakkhandhasesaṃ vuccati, tasmiṃ vā sati anāgāmibhāvo paṭikaṅkhoti dasseti. Tattha kiñcāpi heṭṭhimaphalānipi evaṃ dvayatānupassinova honti, uparimaphalesu pana ussāhaṃ janento evam āha.
Idamavocā ti ādi saṅgītikārānaṃ vacanaṃ. Tattha idan ti “ye te, bhikkhave” ti ādivuttanidassanaṃ. Etan ti idāni “ye dukkhan” ti evam ādivattabbagāthābandhanidassanaṃ. Imā ca gāthā catusaccadīpakattā vuttatthadīpikā eva, evaṃ santepi gāthārucikānaṃ pacchā āgatānaṃ pubbe vuttaṃ asamatthatāya anuggahetvā “idāni yadi vadeyya sundaran” ti ākaṅkhantānaṃ vikkhittacittānañca atthāya vuttā. Visesatthadīpikā vāti avipassake vipassake ca dassetvā tesaṃ vaṭṭavivaṭṭadassanato, tasmā visesatthadassanatthameva vuttā. Esa nayo ito parampi gāthāvacanesu.
730
Tattha yattha cā ti nibbānaṃ dasseti. Nibbāne hi dukkhaṃ sabbaso uparujjhati, sabbappakāraṃ uparujjhati, sahetukaṃ uparujjhati, asesañca uparujjhati. Tañca maggan ti tañca aṭṭhaṅgikaṃ maggaṃ.
731-3
Cetovimuttihīnā te, atho paññāvimuttiyā ti ettha arahattaphalasamādhi rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā. Taṇhācaritena vā appanājhānabalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti, diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ sabbappakārato avijjāvirāgā paññāvimuttīti. Antakiriyāyā ti vaṭṭadukkhassa antakaraṇatthāya. Jātijarūpagā ti jātijaraṃ upagatā, jātijarāya vā upagatā, na parimuccanti jātijarāyāti evaṃ veditabbā. Sesam ettha ādito pabhuti pākaṭam eva. Gāthāpariyosāne ca saṭṭhimattā bhikkhū taṃ desanaṃ uggahetvā vipassitvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Yathā cettha, evaṃ sabbavāresu.
(2) Ato eva Bhagavā “siyā aññenapi pariyāyenā” ti ādinā nayena nānappakārato dvayatānupassanaṃ āha. Tattha dutiyavāre upadhipaccayā ti sāsavakammapaccayā. Sāsavakammañhi idha “upadhī” ti adhippetaṃ. Asesavirāganirodhā ti asesaṃ virāgena nirodhā, asesavirāgasaṅkhātā vā nirodhā.
734
Upadhinidānā ti kammapaccayā. Dukkhassa jātippabhavānupassī ti vaṭṭadukkhassa jātikāraṇaṃ “upadhī” ti anupassanto. Sesam ettha pākaṭam eva. Evaṃ ayampi vāro cattāri saccāni dīpetvā arahattanikūṭen’eva vutto. Yathā cāyaṃ, evaṃ sabbavārā.
(3) Tattha tatiyavāre avijjāpaccayā ti bhavagāmikammasambhāraavijjāpaccayā. Dukkhaṃ pana sabbattha vaṭṭadukkhameva.
735
Jātimaraṇasaṃsāran ti khandhanibbattiṃ jātiṃ khandhabhedaṃ maraṇaṃ khandhapaṭipāṭiṃ saṃsārañca. Vajantī ti gacchanti upenti. Itthabhāvaññathābhāvan ti imaṃ manussabhāvaṃ ito avasesaaññanikāyabhāvañca. Gatī ti paccayabhāvo.
736
Avijjā hāyan ti avijjā hi ayaṃ. Vijjāgatā ca ye sattā ti ye ca arahattamaggavijjāya kilese vijjhitvā gatā khīṇāsavasattā. Sesamuttānatthameva.
(4) Catutthavāre saṅkhārapaccayā ti puññāpuññāneñjābhisaṅkhārapaccayā.
738-9
Etamādīnavaṃ ñatvā ti yad idaṃ dukkhaṃ saṅkhārapaccayā, etaṃ ādīnavanti ñatvā. Sabbasaṅkhārasamathā ti sabbesaṃ vuttappakārānaṃ saṅkhārānaṃ maggañāṇena samathā, upahatatāya phalasamatthatāyāti vuttaṃ hoti. Saññānan ti kāmasaññādīnaṃ maggeneva uparodhanā. Etaṃ ñatvā yathātathan ti etaṃ dukkhakkhayaṃ aviparītaṃ ñatvā. Sammaddasā ti sammādassanā. Sammadaññāyā ti saṅkhataṃ aniccādito, asaṅkhatañca niccādito ñatvā. Mārasaṃyogan ti tebhūmakavaṭṭaṃ. Sesamuttānatthameva.
(5) Pañcamavāre viññāṇapaccayā ti kammasahajātaabhisaṅkhāraviññāṇapaccayā.
741
Nicchāto ti nittaṇho. Parinibbuto ti kilesaparinibbānena parinibbuto hoti. Sesaṃ pākaṭam eva.
(6) Chaṭṭhavāre phassapaccayā ti abhisaṅkhāraviññāṇasampayuttaphassapaccayāti attho. Evaṃ ettha padapaṭipāṭiyā vattabbāni nāmarūpasaḷāyatanāni avatvā phasso vutto. Tāni hi rūpamissakattā kammasampayuttāneva na honti, idañca vaṭṭadukkhaṃ kammato vā sambhaveyya kammasampayuttadhammato vāti.
742-3
Bhavasotānusārinan ti taṇhānusārinaṃ. Pariññāyā ti tīhi pariññāhi parijānitvā. Aññāyā ti arahattamaggapaññāya ñatvā. Upasame ratā ti phalasamāpattivasena nibbāne ratā. Phassābhisamayā ti phassanirodhā. Sesaṃ pākaṭam eva.
(7) Sattamavāre vedanāpaccayā ti kammasampayuttavedanāpaccayā.
744-5
Adukkhamasukhaṃ sahā ti adukkhamasukhena saha. Etaṃ dukkhanti ñatvānā ti etaṃ sabbaṃ vedayitaṃ “dukkhakāraṇan” ti ñatvā, vipariṇāmaṭṭhitiaññāṇadukkhatāhi vā dukkhaṃ ñatvā. Mosadhamman ti nassanadhammaṃ. Palokinan ti jarāmaraṇehi palujjanadhammaṃ. Phussa phussā ti udayabbayañāṇena phusitvā phusitvā. Vayaṃ passan ti ante bhaṅgameva passanto. Evaṃ tattha vijānatī ti evaṃ tā vedanā vijānāti, tattha vā dukkhabhāvaṃ vijānāti. Vedanānaṃ khayā ti tato paraṃ maggañāṇena kammasampayuttānaṃ vedanānaṃ khayā. Sesamuttānam eva.
(8) Aṭṭhamavāre taṇhāpaccayā ti kammasambhārataṇhāpaccayā.
747
Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavan ti etaṃ dukkhassa sambhavaṃ taṇhāya ādīnavaṃ ñatvā. Sesamuttānam eva.
(9) Navamavāre upādānapaccayā ti kammasambhāraupādānapaccayā.
748-9
Bhavo ti vipākabhavo khandhapātubhāvo. Bhūto dukkhan ti bhūto sambhūto vaṭṭadukkhaṃ nigacchati. Jātassa maraṇan ti yatrāpi “bhūto sukhaṃ nigacchatī” ti bālā maññanti, tatrāpi dukkhameva dassento āha “jātassa maraṇaṃ hotī” ti. Dutiyagāthāya yojanā aniccādīhi sammadaññāya paṇḍitā upādānakkhayā jātikkhayaṃ nibbānaṃ abhiññāya na gacchanti punabbhavanti.
(10) Dasamavāre ārambhapaccayā ti kammasampayuttavīriyapaccayā.
751
Anārambhe vimuttino ti anārambhe nibbāne vimuttassa. Sesamuttānam eva.
(11) Ekādasamavāre āhārapaccayā ti kammasampayuttāhārapaccayā. Aparo nayo catubbidhā sattā rūpūpagā, vedanūpagā, saññūpagā, saṅkhārūpagāti. Tattha ekādasavidhāya kāmadhātuyā sattā rūpūpagā kabaḷīkārāhārasevanato. Rūpadhātuyā sattā aññatra asaññehi vedanūpagā phassāhārasevanato. Heṭṭhā tividhāya arūpadhātuyā sattā saññūpagā saññābhinibbattamanosañcetanāhārasevanato. Bhavagge sattā saṅkhārūpagā saṅkhārābhinibbattaviññāṇāhārasevanatoti. Evam pi yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayāti veditabbaṃ.
755
Ārogyan ti nibbānaṃ. Saṅkhāya sevī ti cattāro paccaye paccavekkhitvā sevamāno, “pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo” ti evaṃ vā lokaṃ saṅkhāya “aniccaṃ dukkhaṃ anattā” ti ñāṇena sevamāno. Dhammaṭṭho ti catusaccadhamme ṭhito. Saṅkhyaṃ nopetī ti “devo” ti vā “manusso” ti vā ādikaṃ saṅkhyaṃ na gacchati. Sesamuttānam eva.
(12) Dvādasamavāre iñjitapaccayā ti taṇhāmānadiṭṭhikammakilesaiñjitesu yato kutoci kammasambhāriñjitapaccayā.
757
Ejaṃ vossajjā ti taṇhaṃ cajitvā. Saṅkhāre uparundhiyā ti kammaṃ kammasampayutte ca saṅkhāre nirodhetvā. Sesamuttānam eva.
(13) Terasamavāre nissitassa calitan ti taṇhāya taṇhādiṭṭhimānehi vā khandhe nissitassa sīhasutte (saṃ. ni. 3.78) devānaṃ viya bhayacalanaṃ hoti. Sesamuttānam eva.
(14) Cuddasamavāre rūpehī ti rūpabhavehi rūpasamāpattīhi vā. Arūpā ti arūpabhavā arūpasamāpattiyo vā. Nirodho ti nibbānaṃ.
761
Maccuhāyino ti maraṇamaccu kilesamaccu devaputtamaccuhāyino, tividhampi taṃ maccuṃ hitvā gāminoti vuttaṃ hoti. Sesamuttānam eva.
(15) Pannarasamavāre yan ti nāmarūpaṃ sandhāyāha. Tañhi lokena dhuvasubhasukhattavasena “idaṃ saccan” ti upanijjhāyitaṃ diṭṭhamālokitaṃ. Tadamariyānan ti idaṃ ariyānaṃ, anunāsikaikāralopaṃ katvā vuttaṃ. Etaṃ musā ti etaṃ dhuvādivasena gahitampi musā, na tādisaṃ hotīti. Puna yan ti nibbānaṃ sandhāyāha. Tañhi lokena rūpavedanādīnamabhāvato “idaṃ musā natthi kiñcī” ti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ saccan ti taṃ idaṃ ariyānaṃ etaṃ nikkilesasaṅkhātā subhabhāvā, pavattidukkhapaṭipakkhasaṅkhātā sukhabhāvā, accantasantisaṅkhātā niccabhāvā ca anapagamanena paramatthato “saccan” ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.
762-3
Anattani attamānin ti anattani nāmarūpe attamāniṃ. Idaṃ saccanti maññatī ti idaṃ nāmarūpaṃ dhuvādivasena “saccan” ti maññati. Yena yena hī ti yena yena rūpe vā vedanāya vā “mama rūpaṃ, mama vedanā” ti ādinā nayena maññanti. Tato tan ti tato maññitākārā taṃ nāmarūpaṃ hoti aññathā. Kiṃ kāraṇaṃ? Tañhi tassa musā hoti, yasmā taṃ yathāmaññitākārā musā hoti, tasmā aññathā hotīti attho. Kasmā pana musā hotīti? Mosadhammañhi ittaraṃ, yasmā yaṃ ittaraṃ parittapaccupaṭṭhānaṃ, taṃ mosadhammaṃ nassanadhammaṃ hoti, tathārūpañca nāmarūpanti. Saccābhisamayā ti saccāvabodhā. Sesamuttānam eva.
(16) Soḷasamavāre yan ti chabbidhamiṭṭhārammaṇaṃ sandhāyāha. Tañhi lokena salabhamacchamakkaṭādīhi padīpabaḷisalepādayo viya “idaṃ sukhan” ti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ dukkhan ti taṃ idaṃ ariyānaṃ “kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittan” ti ādinā (su. ni. 50, cūḷani. khaggavisāṇasuttaniddesa 136) nayena “etaṃ dukkhan” ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ. Puna yan ti nibbānameva sandhāyāha. Tañhi lokena kāmaguṇābhāvā “dukkhan” ti upanijjhāyitaṃ. Tadamariyānan ti taṃ idaṃ ariyānaṃ paramatthasukhato “etaṃ sukhan” ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.
765-6
Kevalā ti anavasesā. Iṭṭhā ti icchitā patthitā. Kantā ti piyā. Manāpā ti manavuḍḍhikarā. Yāvatatthīti vuccatī ti yāvatā ete cha ārammaṇā atthīti vuccanti. Vacanabyattayo veditabbo. Ete vo ti ettha vo ti nipātamattaṃ.
767-8
Sukhanti diṭṭhamariyehi, sakkāyassuparodhanan ti “sukha”miti ariyehi pañcakkhandhanirodho diṭṭho, nibbānanti vuttaṃ hoti. Paccanīkamidaṃ hotī ti paṭilomamidaṃ dassanaṃ hoti. Passatan ti passantānaṃ, paṇḍitānanti vuttaṃ hoti. Yaṃ pare ti ettha yan ti vatthukāme sandhāyāha. Puna yaṃ pare ti ettha nibbānaṃ.
769-71
Passā ti sotāraṃ ālapati. Dhamman ti nibbānadhammaṃ. Sampamūḷhetthaviddasū ti sampamūḷhā ettha aviddasū bālā. Kiṃkāraṇaṃ sampamūḷhā? Nivutānaṃ tamo hoti, andhakāro apassataṃ, bālānaṃ avijjāya nivutānaṃ otthaṭānaṃ andhabhāvakaraṇo tamo hoti, yena nibbānadhammaṃ daṭṭhuṃ na sakkonti. Satañca vivaṭaṃ hoti, āloko passatāmivā ti satañca sappurisānaṃ paññādassanena passataṃ ālokova vivaṭaṃ hoti nibbānaṃ. Santike na vijānanti, magā dhammassakovidā ti yaṃ attano sarīre tacapañcakamattaṃ paricchinditvā anantarameva adhigantabbato, attano khandhānaṃ vā nirodhamattato santike nibbānaṃ, taṃ evaṃ santike santampi na vijānanti magabhūtā janā maggāmaggadhammassa saccadhammassa vā akovidā, sabbathā bhavarāga…pe… susambudho. Tattha māradheyyānupannehī ti tebhūmakavaṭṭaṃ anupannehi.
772
Pacchimagāthāya sambandho “evaṃ asusambudhaṃ ko nu aññatra mariyehī” ti. Tassattho ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ arahati, yaṃ padaṃ catutthena ariyamaggena sammadaññāya anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti, sammadaññāya vā anāsavā hutvā ante anupādisesāya nibbānadhātuyā parinibbantīti arahattanikūṭena desanaṃ niṭṭhāpesi.
Attamanā ti tuṭṭhamanā. Abhinandun ti abhinandiṃsu. Imasmiñca pana veyyākaraṇasmin ti imasmiṃ soḷasame veyyākaraṇe. Bhaññamāne ti bhaṇiyamāne. Sesaṃ pākaṭam eva.
Evaṃ sabbesupi soḷasasu veyyākaraṇesu saṭṭhimatte saṭṭhimatte katvā saṭṭhiadhikānaṃ navannaṃ bhikkhusatānaṃ anupādāya āsavehi cittāni vimucciṃsu, soḷasakkhattuṃ cattāri cattāri katvā catusaṭṭhi saccānettha veneyyavasena nānappakārato desitānīti.
Dvayatānupassanāsuttavaṇṇanā niṭṭhittā.
Niṭṭhito ca tatiyo vaggo atthavaṇṇanānayato,
nāmena Mahāvaggo ti.