爱欲经注


Kāmasuttavaṇṇanā

Kāmaṃ kāmayamānassā ti Kāmasuttaṃ. Kā uppatti? Bhagavati kira Sāvatthiyaṃ viharante aññataro brāhmaṇo Sāvatthiyā Jetavanassa ca antare Aciravatīnadītīre “yavaṃ vapissāmī” ti khettaṃ kasati. Bhagavā bhikkhusaṅghaparivuto piṇḍāya pavisanto taṃ disvā āvajjento addasa “assa brāhmaṇassa yavā vinassissantī” ti, puna upanissayasampattiṃ āvajjento c’assa sotāpattiphalassa upanissayaṃ addasa, “kadā pāpuṇeyyā” ti āvajjento “sasse vinaṭṭhe sokābhibhūto dhammadesanaṃ sutvā” ti addasa. Tato cintesi “sacāhaṃ tadā eva brāhmaṇaṃ upasaṅkamissāmi, na me ovādaṃ sotabbaṃ maññissati, nānārucikā hi brāhmaṇā, handa, naṃ ito pabhuti yeva saṅgaṇhāmi, evaṃ mayi muducitto hutvā tadā ovādaṃ sossatī” ti brāhmaṇaṃ upasaṅkamitvā āha “kiṃ, brāhmaṇa, karosī” ti. Brāhmaṇo “evaṃ uccākulīno samaṇo Gotamo mayā saddhiṃ paṭisanthāraṃ karotī” ti tāvataken’eva Bhagavati pasannacitto hutvā “khettaṃ, bho Gotama, kasāmi yavaṃ vapissāmī” ti āha. Atha Sāriputtatthero cintesi “Bhagavā brāhmaṇena saddhiṃ paṭisanthāraṃ akāsi, na ca ahetu appaccayā tathāgatā evaṃ karonti, handāham pi tena saddhiṃ paṭisanthāraṃ karomī” ti brāhmaṇaṃ upasaṅkamitvā tath’eva paṭisanthāram akāsi. Evaṃ Mahāmoggallānatthero sesā ca asīti mahāsāvakā. Brāhmaṇo atīva attamano ahosi.

Atha Bhagavā sampajjamāne pi sasse ekadivasaṃ katabhattakicco Sāvatthito Jetavanaṃ gacchanto maggā okkamma brāhmaṇassa santikaṃ gantvā āha “sundaraṃ te, brāhmaṇa, yavakkhettan” ti. “Evaṃ, bho Gotama, sundaraṃ, sace sampajjissati, tumhākam pi saṃvibhāgaṃ karissāmī” ti. Ath’assa catumāsaccayena yavā nipphajjiṃsu. Tassa “ajja vā sve vā lāyissāmī” ti ussukkaṃ kurumānass’eva mahāmegho uṭṭhahitvā sabbarattiṃ vassi. Aciravatī nadī pūrā āgantvā sabbaṃ yavaṃ vahi. Brāhmaṇo sabbarattiṃ anattamano hutvā pabhāte nadītīraṃ gato sabbaṃ sassavipattiṃ disvā “vinaṭṭho’mhi, kathaṃ dāni jīvissāmī” ti balavasokaṃ uppādesi. Bhagavā pi tam eva rattiṃ paccūsasamaye buddhacakkhunā lokaṃ volokento “ajja brāhmaṇassa dhammadesanākālo” ti ñatvā bhikkhācāravattena Sāvatthiṃ pavisitvā brāhmaṇassa gharadvāre aṭṭhāsi. Brāhmaṇo Bhagavantaṃ disvā “sokābhibhūtaṃ maṃ assāsetukāmo samaṇo Gotamo āgato” ti cintetvā āsanaṃ paññāpetvā pattaṃ gahetvā Bhagavantaṃ nisīdāpesi. Bhagavā jānanto va brāhmaṇaṃ pucchi “kiṃ brāhmaṇa paduṭṭhacitto vihāsī” ti? “Āma, bho Gotama, sabbaṃ me yavakkhettaṃ udakena vūḷhan” ti. Atha Bhagavā “na, brāhmaṇa, vipanne domanassaṃ, sampanne ca somanassaṃ kātabbaṃ, kāmā hi nāma sampajjanti pi vipajjanti pī” ti vatvā tassa brāhmaṇassa sappāyaṃ ñatvā dhammadesanāvasena imaṃ suttam abhāsi. Tattha saṅkhepato padatthasambandhamattam eva vaṇṇayissāma, vitthāro pana Niddese (mahāni. 1) vuttanayen’eva veditabbo. Yathā ca imasmiṃ sutte, evaṃ ito paraṃ sabbasuttesu.

773

Tattha Kāman ti manāpiyarūpādi-tebhūmakadhamma-saṅkhātaṃ vatthukāmaṃ, kāmayamānassā ti icchamānassa. Tassa ce taṃ samijjhatī ti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatī ti vuttaṃ hoti. Addhā pītimano hotī ti ekaṃsaṃ tuṭṭhacitto hoti. Laddhā ti labhitvā, macco ti satto, yad icchatī ti yaṃ icchati.

774

Tassa ce kāmayānassā ti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassā ti jātataṇhassa, jantuno ti sattassa. Te kāmā parihāyantī ti te kāmā parihāyanti ce. Sallaviddho va ruppatī ti atha ayomayādinā sallena viddho viya pīḷīyati.

775

Tatiyagāthāya saṅkhepattho Yo pana ime kāme tattha chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ iva parivajjeti. So bhikkhu sabbaṃ lokaṃ visaritvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattatī ti.

776-7

Tato parāsaṃ tissannaṃ gāthānaṃ ayaṃ saṅkhepattho Yo etaṃ sālikkhettādiṃ khettaṃ vā gharavatthādiṃ vatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ vā goassabhedaṃ gavāssaṃ vā itthisaññikā thiyo vā ñātibandhavādī bandhū vā aññe vā manāpiyarūpādī puthu kāme anugijjhati, taṃ puggalaṃ abalasaṅkhātā kilesā balīyanti sahanti maddanti, saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā balīyantī ti attho. Atha taṃ kāmagiddhaṃ kāme rakkhantaṃ pariyesantañ ca sīhādayo ca pākaṭaparissayā kāyaduccaritādayo ca apākaṭaparissayā maddanti, tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ bhinnaṃ nāvaṃ udakaṃ viya anveti.

778

Tasmā kāyagatāsatiādibhāvanāya jantu sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbappakāram pi kilesakāmaṃ parivajjento kāmāni parivajjaye. Evaṃ te kāme pahāya tappahānakaramaggen’eva catubbidham pi tare oghaṃ tareyya tarituṃ sakkuṇeyya. Tato yathā puriso udakagarukaṃ nāvaṃ siñcitvā lahukāya nāvāya appakasiren’eva pāragū bhaveyya, pāraṃ gaccheyya, evam eva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya, sabbadhammapāraṃ nibbānaṃ gato bhaveyya, arahattappattiyā gaccheyya ca, anupādisesāya nibbānadhātuyā parinibbātī ti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca sotāpattiphale patiṭṭhahiṃsū ti.

Kāmasuttavaṇṇanā niṭṭhitā.