洞窟八颂经注


Guhaṭṭhakasuttavaṇṇanā

Satto guhāyan ti Guhaṭṭhakasuttaṃ. Kā uppatti? Bhagavati kira Sāvatthiyaṃ viharante āyasmā Piṇḍolabhāradvājo Kosambiyaṃ Gaṃṅgātīre Āvaṭṭakaṃ nāma Utenassa uyyānaṃ, tattha agamāsi sītale padese divāvihāraṃ nisīditukāmo. Aññadā pi cāyaṃ gacchat’eva tattha pubbāsevanena yathā Gavampatitthero Tāvatiṃsabhavanan ti vuttanayam etaṃ Vaṅgīsasuttavaṇṇanāyaṃ. So tattha Gaṅgātīre sītale rukkhamūle samāpattiṃ appetvā divāvihāraṃ nisīdi. Rājā pi kho Uteno taṃ divasaṃ yeva uyyānakīḷikaṃ gantvā bahud eva divasabhāgaṃ naccagītādīhi uyyāne kīḷitvā pānamadamatto ekissā itthiyā aṅke sīsaṃ katvā sayi. Sesitthiyo “sutto rājā” ti uṭṭhahitvā uyyāne pupphaphalādīni gaṇhantiyo theraṃ disvā hirottappaṃ upaṭṭhāpetvā “mā saddaṃ akatthā” ti aññamaññaṃ nivāretvā appasaddā upasaṅkamitvā vanditvā theraṃ samparivāretvā nisīdiṃsu. Thero samāpattito vuṭṭhāya tāsaṃ dhammaṃ desesi, tā tuṭṭhā “sādhu sādhū” ti vatvā suṇanti.

Rañño sīsaṃ aṅkenādāya nisinnitthī “imā maṃ ohāya kīḷantī” ti tāsu issāpakatā ūruṃ cāletvā rājānaṃ pabodhesi. Rājā paṭibujjhitvā itthāgāraṃ apassanto “kuhiṃ imā vasaliyo” ti āha. Sā āha “tumhesu abahukatā ‘samaṇaṃ ramayissāmā’ ti gatā” ti. So kuddho therābhimukho agamāsi. Tā itthiyo rājānaṃ disvā ekaccā uṭṭhahiṃsu, ekaccā “mahārāja, pabbajitassa santike dhammaṃ suṇāmā” ti na uṭṭhahiṃsu. So tena bhiyyoso mattāya kuddho theraṃ avanditvā va “kimatthaṃ āgato’sī” ti āha. “Vivekatthaṃ mahārājā” ti. So “vivekatthāya āgatā evaṃ itthāgāraparivutā nisīdantī” ti vatvā “tava vivekaṃ kathehī” ti āha. Thero visārado pi vivekakathāya “nāyaṃ aññātukāmo pucchatī” ti tuṇhī ahosi. Rājā “sace na kathesi, tambakipillikehi taṃ khādāpessāmī” ti aññatarasmiṃ asokarukkhe tambakipillikapuṭaṃ gaṇhanto attano va upari vikiri. So sarīraṃ puñchitvā aññaṃ puṭaṃ gahetvā therābhimukho agamāsi. Thero “sacāyaṃ rājā mayi aparajjheyya, apāyābhimukho bhaveyyā” ti taṃ anukampamāno iddhiyā ākāsaṃ abbhuggantvā gato.

Tato itthiyo āhaṃsu “mahārāja, aññe rājāno īdisaṃ pabbajitaṃ disvā pupphagandhādīhi pūjenti, tvaṃ tambakipillikapuṭena āsādetuṃ āraddho ahosi, kulavaṃsaṃ nāsetuṃ uṭṭhito” ti. So attano dosaṃ ñatvā tuṇhī hutvā uyyānapālaṃ pucchi “aññam pi divasaṃ thero idhāgacchatī” ti? “Āma, mahārājā” ti. “Tena hi yadā āgacchati, tadā me āroceyyāsī” ti. So ekadivasaṃ there āgate ārocesi. Rājā pi theraṃ upasaṅkamitvā pañhaṃ pucchitvā pāṇehi saraṇaṃ gato ahosi.

Tambakipillikapuṭena āsāditadivase pana thero ākāsenāgantvā puna pathaviyaṃ nimujjitvā Bhagavato Gandhakuṭiyaṃ ummujji. Bhagavā pi kho dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappayamāno theraṃ disvā “kiṃ, Bhāradvāja, akāle āgato’sī” ti āha. Thero “āma Bhagavā” ti vatvā sabbaṃ taṃ pavattiṃ ārocesi. Taṃ sutvā Bhagavā “kiṃ karissati tassa vivekakathā kāmaguṇagiddhassā” ti vatvā dakkhiṇena passena nipanno eva therassa dhammadesanatthaṃ imaṃ suttam abhāsi.

779

Tattha Satto ti laggo, guhāyan ti kāye, kāyo hi rāgādīnaṃ vāḷānaṃ vasanokāsato “guhā” ti vuccati. bahunābhichanno ti bahunā rāgādikilesajālena abhicchanno, etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhan ti rāgādivasena tiṭṭhanto, naro ti satto, mohanasmiṃ pagāḷho ti mohanaṃ vuccati kāmaguṇā, ettha hi devamanussā muyhanti, tesu ajjhogāḷho hutvā, etena bahiddhābandhanaṃ vuttaṃ. Dūre vivekā hi tathāvidho so ti so tathārūpo naro tividhā pi kāyavivekādikā vivekā dūre anāsanne. Kiṃkāraṇā? Kāmā hi loke na hi suppahāyā, yasmā loke kāmā suppahāyā na hontī ti vuttaṃ hoti.

780

Evaṃ paṭhamagāthāya “dūre vivekā tathāvidho” ti sādhetvā puna tathāvidhānaṃ sattānaṃ dhammataṃ āvikaronto “icchānidānā” ti gātham āha. Tattha Icchānidānā ti taṇhāhetukā, bhavasātabaddhā ti sukhavedanādimhi bhavasāte baddhā. Te duppamuñcā ti te bhavasātavatthubhūtā dhammā, te vā tattha baddhā icchānidānā sattā duppamocayā, na hi aññamokkhā ti aññena ca mocetuṃ na sakkonti. Kāraṇavacanaṃ vā etaṃ, te sattā duppamuñcā, kasmā? yasmā aññena mocetabbā na honti, yadi pana muñceyyuṃ, sakena thāmena muñceyyun ti ayam assa attho. Pacchā pure vā pi apekkhamānā ti anāgate atīte vā kāme apekkhamānā. Ime va kāme purime va jappan ti ime vā paccuppanne kāme purime vā duvidhe pi atītānāgate balavataṇhāya patthayamānā. Imesañ ca dvinnaṃ padānaṃ “te duppamuñcā na hi aññamokkhā” ti iminā saha sambandho veditabbo, itarathā “apekkhamānā jappaṃ kiṃ karonti kiṃ vā katā” ti na paññāyeyyuṃ.

781

Evaṃ paṭhamagāthāya “dūre vivekā tathāvidho” ti sādhetvā dutiyagāthāya ca tathāvidhānaṃ sattānaṃ dhammataṃ āvikatvā idāni nesaṃ pāpakammakaraṇaṃ āvikaronto “kāmesu giddhā” ti gātham āha. Tass’attho Te sattā kāmesu paribhogataṇhāya giddhā pariyesanādim anuyuttattā pasutā sammoham āpannattā pamūḷhā avagamanatāya maccharitāya buddhādīnaṃ vacanaṃ anādiyanatāya ca avadāniyā, kāyavisamādimhi visame niviṭṭhā antakāle maraṇadukkhūpanītā “kiṃsū bhavissāma ito cutāse” ti paridevayantī ti.

782

Yasmā etad eva, “Tasmā hi sikkhetha…pe… āhu dhīrā” ti. Tattha sikkhethā ti tisso sikkhā āpajjeyya, idh’evā ti imasmiṃ yeva sāsane. Sesam uttānam eva.

783

Idāni ye tathā na karonti, tesaṃ byasanappattiṃ dassento “passāmī” ti gātham āha. Tattha passāmī ti maṃsacakkhuādīhi pekkhāmi, loke ti apāyādimhi, pariphandamānan ti ito c’ito ca phandamānaṃ. Pajaṃ iman ti imaṃ sattakāyaṃ, taṇhagatan ti taṇhāya gataṃ abhibhūtaṃ, nipātitan ti adhippāyo, bhavesū ti kāmabhavādīsu. Hīnā narā ti hīnakammantā narā, maccumukhe lapantī ti antakāle sampatte maraṇamukhe paridevanti. Avītataṇhāse ti avigatataṇhā, bhavābhavesū ti kāmabhavādīsu, atha vā bhavābhavesū ti bhava-bhavesu, punappunabhavesū ti vuttaṃ hoti.

784

Idāni yasmā avītataṇhā evaṃ phandanti ca lapanti ca, tasmā taṇhāvinaye samādapento “mamāyite” ti gātham āha. Tattha mamāyite ti taṇhādiṭṭhimamattehi “maman” ti pariggahite vatthusmiṃ, passathā ti sotāre ālapanto āha. Etam pī ti etam pi ādīnavaṃ. Sesaṃ pākaṭam eva.

785

Evam ettha paṭhamagāthāya assādaṃ, tato parāhi catūhi ādīnavañ ca dassetvā idāni saupāyaṃ nissaraṇaṃ nissaraṇānisaṃsañ ca dassetuṃ sabbāhi vā etāhi kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañ ca dassetvā idāni nekkhamme ānisaṃsaṃ dassetuṃ “ubhosu antesū” ti gāthādvayam āha. Tattha ubhosu antesū ti phassa-phassasamudayādīsu dvīsu paricchedesu, vineyya chandan ti chandarāgaṃ vinetvā. Phassaṃ pariññāyā ti cakkhusamphassādiphassaṃ, phassānusārena vā taṃsampayutte sabbe pi arūpadhamme, tesaṃ vatthudvārārammaṇavasena rūpadhamme cā ti sakalam pi nāmarūpaṃ tīhi pariññāhi parijānitvā, anānugiddho ti rūpādīsu sabbadhammesu agiddho. Yad attagarahī tad akubbamāno ti yaṃ attanā garahati, taṃ akurumāno. Na lippatī diṭṭhasutesu dhīro ti so evarūpo dhitisampanno dhīro diṭṭhesu ca sutesu ca dhammesu dvinnaṃ lepānaṃ ekena pi lepena na lippati, ākāsam iva nirupalitto accantavodānappatto hoti.

786

Saññaṃ pariññā ti gāthāya pana ayaṃ saṅkhepattho na kevalañ ca phassam eva, api ca kho pana kāmasaññādibhedaṃ Saññam pi, saññānusārena vā pubbe vuttanayen’eva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya catubbidham pi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhi pariggahesu taṇhādiṭṭhilepappahānena nopalitto khīṇāsavamuni rāgādisallānaṃ abbūḷhattā abbūḷhasallo sativepullappattiyā appamatto caraṃ, pubbabhāge vā appamatto caraṃ tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsīsatī lokam imaṃ parañ ca, aññadatthu carimacittanirodhā nirupādāno jātavedo va parinibbātī ti arahattanikūṭena desanaṃ niṭṭhāpesi dhammanettiṭṭhapanam eva karonto, na uttariṃ imāya desanāya maggaṃ vā phalaṃ vā uppādesi khīṇāsavassa desitattā ti.

Guhaṭṭhakasuttavaṇṇanā niṭṭhitā.