Munisuttanayena Bhagavato bhikkhusaṅghassa ca uppannalābhasakkāraṃ asahamānā titthiyā Sundariṃ paribbājikaṃ uyyojesuṃ. Sā kira janapadakalyāṇī setavatthaparibbājikā va ahosi. Sā sunhātā sunivatthā mālāgandhavilepanavibhūsitā Bhagavato dhammaṃ sutvā Sāvatthivāsīnaṃ Jetavanato nikkhamanavelāya Sāvatthito nikkhamitvā Jetavanābhimukhī gacchati. Manussehi ca “kuhiṃ gacchasī” ti pucchitā “samaṇaṃ Gotamaṃ sāvake c’assa ramayituṃ gacchāmī” ti vatvā Jetavanadvārakoṭṭhake vicaritvā Jetavanadvārakoṭṭhake pidahite nagaraṃ pavisitvā pabhāte puna Jetavanaṃ gantvā Gandhakuṭisamīpe pupphāni vicinantī viya carati. Buddhupaṭṭhānaṃ āgatehi ca manussehi “kimatthaṃ āgatāsī” ti pucchitā yaṃ kiñcid eva bhaṇati. Evaṃ aḍḍhamāsamatte vītikkante titthiyā taṃ jīvitā voropetvā parikhātaṭe nikkhipitvā pabhāte “Sundariṃ na passāmā” ti kolāhalaṃ katvā rañño ca ārocetvā tena anuññātā Jetavanaṃ pavisitvā vicinantā viya taṃ nikkhittaṭṭhānā uddharitvā mañcakaṃ āropetvā nagaraṃ abhiharitvā upakkosaṃ akaṃsu. Sabbaṃ pāḷiyaṃ (udā. 38) āgatanayen’eva veditabbaṃ.
Bhagavā taṃ divasaṃ paccūsasamaye buddhacakkhunā lokaṃ volokento “titthiyā ajja ayasaṃ uppādessantī” ti ñatvā “tesaṃ saddahitvā mādise cittaṃ pakopetvā mahājano apāyābhimukho mā ahosī” ti Gandhakuṭidvāraṃ pidahitvā anto-Gandhakuṭiyaṃ yeva acchi, na nagaraṃ piṇḍāya pāvisi. Bhikkhū pana dvāraṃ pidahitaṃ disvā pubbasadisam eva pavisiṃsu. Manussā bhikkhū disvā nānappakārehi akkosiṃsu. Atha āyasmā Ānando Bhagavato taṃ pavattiṃ ārocetvā “titthiyehi, bhante, mahā ayaso uppādito, na sakkā idha vasituṃ, vipulo Jambudīpo, aññattha gacchāmā” ti āha. “Tattha pi ayase uṭṭhite kuhiṃ gamissasi Ānandā” ti? “Aññaṃ nagaraṃ Bhagavā” ti. Atha Bhagavā “āgamehi, Ānanda, sattāham evāyaṃ saddo bhavissati, sattāhaccayena yehi ayaso kato, tesaṃ yeva upari patissatī” ti vatvā Ānandattherassa dhammadesanatthaṃ “vadanti ve” ti imaṃ gātham abhāsi.
Tattha Vadantī ti Bhagavantaṃ bhikkhusaṅghañ ca upavadanti, duṭṭhamanā pi eke atho pi ve saccamanā ti ekacce duṭṭhacittā, ekacce tathasaññino pi hutvā, titthiyā duṭṭhacittā, ye tesaṃ vacanaṃ sutvā saddahiṃsu, te saccamanā ti adhippāyo. Vādañ ca jātan ti etaṃ akkosavādaṃ uppannaṃ, muni no upetī ti akārakatāya ca akuppanatāya ca buddhamuni na upeti. Tasmā munī natthi khilo kuhiñcī ti tena kāraṇena ayaṃ muni rāgādikhilehi natthi khilo kuhiñcī ti veditabbo.
Imañ ca gāthaṃ vatvā Bhagavā Ānandattheraṃ pucchi, “evaṃ khuṃsetvā vambhetvā vuccamānā bhikkhū, Ānanda, kiṃ vadantī” ti. “Na kiñci Bhagavā” ti. “Na, Ānanda, ‘ahaṃ sīlavā’ ti sabbattha tuṇhī bhavitabbaṃ, loke hi nābhāsamānaṃ jānanti missaṃ bālehi paṇḍitan” ti vatvā, “bhikkhū, Ānanda, te manusse evaṃ paṭicodentū” ti dhammadesanatthāya “abhūtavādī nirayaṃ upetī” ti imaṃ gātham abhāsi. Thero taṃ uggahetvā bhikkhū āha “manussā tumhehi imāya gāthāya paṭicodetabbā” ti. Bhikkhū tathā akaṃsu. Paṇḍitamanussā tuṇhī ahesuṃ. Rājā pi rājapurise sabbato pesetvā yesaṃ dhuttānaṃ lañjaṃ datvā titthiyā taṃ mārāpesuṃ, te gahetvā niggayha taṃ pavattiṃ ñatvā titthiye paribhāsi. Manussā pi titthiye disvā leḍḍunā paharanti, paṃsunā okiranti “Bhagavato ayasaṃ uppādesun” ti. Ānandatthero taṃ disvā Bhagavato ārocesi, Bhagavā therassa imaṃ gātham abhāsi “sakañ hi diṭṭhiṃ…pe… vadeyyā” ti.
Tass’attho yāyaṃ diṭṭhi titthiyajanassa “Sundariṃ māretvā samaṇānaṃ Sakyaputtiyānaṃ avaṇṇaṃ pakāsetvā eten’upāyena laddhaṃ sakkāraṃ sādiyissāmā” ti, so taṃ diṭṭhiṃ kathaṃ atikkameyya, atha kho so ayaso tam eva titthiyajanaṃ paccāgato taṃ diṭṭhiṃ accetuṃ asakkontaṃ. Yo vā sassatādivādī, so pi sakaṃ diṭṭhiṃ kathaṃ accayeyya tena diṭṭhicchandena anunīto tāya ca diṭṭhiruciyā niviṭṭho, api ca kho pana sayaṃ samattāni pakubbamāno attanā va paripuṇṇāni tāni diṭṭhigatāni karonto yathā jāneyya, tath’eva vadeyyā ti.
Atha rājā sattāhaccayena taṃ kuṇapaṃ chaḍḍāpetvā sāyanhasamayaṃ vihāraṃ gantvā Bhagavantaṃ abhivādetvā āha “nanu, bhante, īdise ayase uppanne mayham pi ārocetabbaṃ siyā” ti. Evaṃ vutte Bhagavā, “na, mahārāja, ‘ahaṃ sīlavā guṇasampanno’ ti paresaṃ ārocetuṃ ariyānaṃ patirūpan” ti vatvā tassā aṭṭhuppattiyaṃ “yo attano sīlavatānī” ti avasesagāthāyo abhāsi.
Tattha sīlavatānī ti pātimokkhādīni sīlāni āraññikādīni dhutaṅgavatāni ca. Anānupuṭṭho ti apucchito, pāvā ti vadati. Anariyadhammaṃ kusalā tam āhu, yo ātumānaṃ sayam eva pāvā ti yo evaṃ attānaṃ sayam eva vadati, tassa taṃ vādaṃ “anariyadhammo eso” ti kusalā evaṃ kathenti.
Santo ti rāgādikilesavūpasamena santo, tathā abhinibbutatto. “Iti’han” sīlesu akatthamāno ti “aham asmi sīlasampanno” ti ādinā nayena iti sīlesu akatthamāno, sīlanimittaṃ attūpanāyikaṃ vācaṃ abhāsamāno ti vuttaṃ hoti. Tam ariyadhammaṃ kusalā vadantī ti tassa taṃ akatthanaṃ “ariyadhammo eso” ti buddhādayo khandhādikusalā vadanti. Yass’ussadā natthi kuhiñci loke ti yassa khīṇāsavassa rāgādayo satta ussadā kuhiñci loke natthi, tassa taṃ akatthanaṃ “ariyadhammo eso” ti evaṃ kusalā vadantī ti sambandho.
Evaṃ khīṇāsavapaṭipattiṃ dassetvā idāni diṭṭhigatikānaṃ titthiyānaṃ paṭipattiṃ rañño dassento āha “pakappitā saṅkhatā” ti. Tattha Pakappitā ti parikappitā, saṅkhatā ti paccayābhisaṅkhatā, yassā ti yassa kassaci diṭṭhigatikassa, dhammā ti diṭṭhiyo. Purakkhatā ti purato katā, santī ti saṃvijjanti, avīvadātā ti avodātā. Yad attani passati ānisaṃsaṃ, taṃ nissito kuppa-paṭicca-santin ti yass’ete diṭṭhidhammā purakkhatā avodātā santi, so evaṃvidho yasmā attani tassā diṭṭhiyā diṭṭhidhammikañ ca sakkārādiṃ, samparāyikañ ca gativisesādiṃ ānisaṃsaṃ passati, tasmā tañ ca ānisaṃsaṃ, tañ ca kuppatāya ca paṭiccasamuppannatāya ca sammutisantitāya ca kuppa-paṭicca-santi-saṅkhātaṃ diṭṭhiṃ nissito va hoti, so tannissitattā attānaṃ vā ukkaṃseyya pare vā vambheyya abhūtehi pi guṇadosehi.
Evaṃ nissitena ca diṭṭhīnivesā…pe… ādiyatī ca dhamman ti. Tattha Diṭṭhīnivesā ti idaṃsaccābhinivesasaṅkhātāni diṭṭhinivesanāni, na hi svātivattā ti sukhena ativattitabbā na honti. Dhammesu niccheyya samuggahītan ti dvāsaṭṭhidiṭṭhidhammesu taṃ taṃ samuggahitaṃ abhiniviṭṭhaṃ dhammaṃ nicchinitvā pavattattā diṭṭhinivesā na hi svātivattā ti vuttaṃ hoti. Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhamman ti yasmā na hi svātivattā, tasmā naro tesu yeva diṭṭhinivesanesu ajasīla-gosīla-kukkurasīla-pañcātapa-maruppapāta-ukkuṭikappadhāna-kaṇṭakāpassayādi-bhedaṃ satthāra-dhammakkhāna-gaṇādi-bhedañ ca taṃ taṃ dhammaṃ nirassati ca ādiyati ca jahati ca gaṇhāti ca vanamakkaṭo viya taṃ taṃ sākhan ti vuttaṃ hoti. Evaṃ nirassanto ca ādiyanto ca anavaṭṭhitacittattā asantehi pi guṇadosehi attano vā parassa vā yasāyasaṃ uppādeyya.
Yo panāyaṃ sabbadiṭṭhigatādidosadhunanāya paññāya samannāgatattā dhono, tassa dhonassa hi…pe… anūpayo so. Kiṃ vuttaṃ hoti? Dhonadhammasamannāgamā dhonassa dhutasabbapāpassa arahato katthaci loke tesu tesu bhavesu pakappitā diṭṭhi natthi, so tassā diṭṭhiyā abhāvena, yāya ca attanā kataṃ pāpakammaṃ paṭicchādentā titthiyā māyāya mānena vā etaṃ agatiṃ gacchanti, tam pi māyañ ca mānañ ca pahāya dhono rāgādīnaṃ dosānaṃ kena gaccheyya, diṭṭhadhamme samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo so, so hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayo ti.
Yo pana tesaṃ dvinnaṃ bhāvena upayo hoti, so upayo hi…pe… diṭṭhi-m-idh’eva sabban ti. Tattha Upayo ti taṇhādiṭṭhinissito, dhammesu upeti vādan ti “ratto” ti vā “duṭṭho” ti vā evaṃ tesu tesu dhammesu upeti vādaṃ. Anūpayaṃ kena kathaṃ vadeyyā ti taṇhādiṭṭhipahānena anūpayaṃ khīṇāsavaṃ kena rāgena vā dosena vā kathaṃ “ratto” ti vā “duṭṭho” ti vā vadeyya, evaṃ anupavajjo ca so kiṃ titthiyā viya katapaṭicchādako bhavissatī ti adhippāyo. Attā nirattā na hi tassa atthī ti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi, gahaṇaṃ muñcanaṃ vā pi attanirattasaññitaṃ natthi. Kiṃkāraṇā natthī ti ce? Adhosi so diṭṭhi-m-idh’eva sabbaṃ, yasmā so idh’eva attabhāve ñāṇavātena sabbaṃ diṭṭhigataṃ adhosi, pajahi, vinodesī ti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā attamano Bhagavantaṃ abhivādetvā pakkāmī ti.
Duṭṭhaṭṭhakasuttavaṇṇanā niṭṭhitā.