最上八颂经注


Paramaṭṭhakasuttavaṇṇanā

Paraman ti diṭṭhīsū ti Paramaṭṭhakasuttaṃ. Kā uppatti? Bhagavati kira Sāvatthiyaṃ viharante nānātitthiyā sannipatitvā attano attano diṭṭhiṃ dīpentā “idaṃ paramaṃ, idaṃ paraman” ti kalahaṃ katvā rañño ārocesuṃ. Rājā sambahule jaccandhe sannipātāpetvā “imesaṃ hatthiṃ dassethā” ti āṇāpesi. Rājapurisā andhe sannipātāpetvā hatthiṃ purato sayāpetvā “passathā” ti āhaṃsu. Te hatthissa ekamekaṃ aṅgaṃ parāmasiṃsu. Tato raññā “kīdiso, bhaṇe, hatthī” ti puṭṭho yo soṇḍaṃ parāmasi, so “seyyathāpi, mahārāja, naṅgalīsā” ti bhaṇi. Ye dantādīni parāmasiṃsu, te itaraṃ “mā bho rañño purato musā bhaṇī” ti paribhāsitvā “seyyathāpi, mahārāja, bhittikhilo” ti ādīni āhaṃsu. Rājā taṃ sabbaṃ sutvā “īdiso tumhākaṃ samayo” ti titthiye uyyojesi. Aññataro piṇḍacāriko taṃ pavattiṃ ñatvā Bhagavato ārocesi. Bhagavā tassaṃ aṭṭhuppattiyaṃ bhikkhū āmantetvā “yathā, bhikkhave, jaccandhā hatthiṃ ajānantā taṃ taṃ aṅgaṃ parāmasitvā vivadiṃsu, evaṃ titthiyā vimokkhantikadhammaṃ ajānantā taṃ taṃ diṭṭhiṃ parāmasitvā vivadantī” ti vatvā dhammadesanatthaṃ imaṃ suttam abhāsi.

803

Tattha Paraman ti diṭṭhīsu paribbasāno ti “idaṃ paraman” ti gahetvā sakāya sakāya diṭṭhiyā vasamāno. Yad uttari kurute ti yaṃ attano satthārādiṃ seṭṭhaṃ karoti. Hīnā ti aññe tato sabbam āhā ti taṃ attano satthārādiṃ ṭhapetvā tato aññe sabbe “hīnā ime” ti āha. Tasmā vivādāni avītivatto ti tena kāraṇena so diṭṭhikalahe avītivatto va hoti.

804

Dutiyagāthāya attho evaṃ avītivatto ca yaṃ diṭṭhe sute sīlavate mute ti etesu vatthūsu uppannadiṭṭhisaṅkhāte attani pubbe vuttappakāraṃ ānisaṃsaṃ passati. Tad eva so tattha sakāya diṭṭhiyā ānisaṃsaṃ “idaṃ seṭṭhan” ti abhinivisitvā aññaṃ sabbaṃ parasatthārādikaṃ nihīnato passati.

805

Tatiyagāthāya attho evaṃ passato c’assa yaṃ attano satthārādiṃ nissito aññaṃ parasatthārādiṃ hīnaṃ passati taṃ pana dassanaṃ gantham eva kusalā vadanti, bandhanan ti vuttaṃ hoti. Yasmā etad eva, tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya, nābhiniveseyyā ti vuttaṃ hoti.

806

Catutthagāthāya attho na kevalaṃ diṭṭhasutādiṃ na nissayeyya, api ca kho pana asañjātaṃ uparūpari diṭṭhim pi lokasmiṃ na kappayeyya, na janeyyā ti vuttaṃ hoti. Kīdisaṃ? Ñāṇena vā sīlavatena vā pi, samāpattiñāṇādinā ñāṇena vā sīlavatena vā yā kappiyati, etaṃ diṭṭhiṃ na kappeyya. Na kevalañ ca diṭṭhiṃ na kappayeyya, api ca kho pana mānena pi jātiādīhi vatthūhi samo ti attānam anūpaneyya, hīno na maññetha visesi vā pī ti.

807

Pañcamagāthāya attho evañ hi diṭṭhiṃ akappento amaññamāno ca attaṃ pahāya anupādiyāno idha vā yaṃ pubbe gahitaṃ, taṃ pahāya aparaṃ aggaṇhanto tasmim pi vuttappakāre ñāṇe duvidhaṃ nissayaṃ no karoti. Akaronto ca sa ve viyattesu nānādiṭṭhivasena bhinnesu sattesu na vaggasārī chandādivasena agacchanadhammo hutvā dvāsaṭṭhiyā diṭṭhīsu kiñci pi diṭṭhiṃ na pacceti, na paccāgacchatī ti vuttaṃ hoti.

808

Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa vaṇṇabhaṇanatthaṃ “yassūbhayante” ti ādikā tisso gāthāyo āha. Tattha ubhayante ti pubbe vuttaphassādibhede, paṇidhī ti taṇhā. Bhavābhavāyā ti punappunabhavāya, idha vā huraṃ vā ti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā.

809

Diṭṭhe vā ti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññā ti saññāsamuṭṭhāpikā diṭṭhi.

810

Dhammā pi tesaṃ na paṭicchitāse ti dvāsaṭṭhidiṭṭhigatadhammā pi tesaṃ “idam eva saccaṃ mogham aññan” ti evaṃ na paṭicchitā. Pāraṅgato na pacceti tādī ti nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati, pañcahi ca ākārehi tādī hotī ti. Sesaṃ pākaṭam evā ti.

Paramaṭṭhakasuttavaṇṇanā niṭṭhitā.