老经注


Jarāsuttavaṇṇanā

Appaṃ vata jīvitan ti Jarāsuttaṃ. Kā uppatti? Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ vassaṃ vasitvā yāni tāni buddhānaṃ sarīrārogyasampādanaṃ anuppannasikkhāpadapaññāpanaṃ veneyyadamanaṃ tathārūpāya aṭṭhuppattiyā jātakādikathanan ti ādīni janapadacārikānimittāni, tāni samavekkhitvā janapadacārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno sāyaṃ Sāketaṃ anuppatto Añjanavanaṃ pāvisi. Sāketavāsino sutvā “akālo idāni Bhagavantaṃ dassanāyā” ti vibhātāya rattiyā mālāgandhādīni gahetvā Bhagavato santikaṃ gantvā pūjanavandanasammodanādīni katvā parivāretvā aṭṭhaṃsu yāva Bhagavato gāmappavesanavelā, atha Bhagavā bhikkhusaṅghaparivuto piṇḍāya pāvisi. Taṃ aññataro Sāketako brāhmaṇamahāsālo nagarā nikkhanto nagaradvāre addasa. Disvā puttasinehaṃ uppādetvā “ciradiṭṭho’si, putta, mayā” ti paridevayamāno abhimukho agamāsi. Bhagavā bhikkhū saññāpesi “ayaṃ, bhikkhave, brāhmaṇo yaṃ icchati, taṃ karotu, na vāretabbo” ti.

Brāhmaṇo pi vacchagiddhinī va gāvī āgantvā Bhagavato kāyaṃ purato ca pacchato ca dakkhiṇato ca vāmato cā ti samantā āliṅgi “ciradiṭṭho’si, putta, ciraṃ vinā ahosī” ti bhaṇanto. Yadi pana so tathā kātuṃ na labheyya, hadayaṃ phāletvā mareyya. So Bhagavantaṃ avoca “Bhagavā tumhehi saddhiṃ āgatabhikkhūnaṃ aham eva bhikkhaṃ dātuṃ samattho, mam eva anuggahaṃ karothā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Brāhmaṇo Bhagavato pattaṃ gahetvā purato gacchanto brāhmaṇiyā pesesi “putto me āgato, āsanaṃ paññāpetabban” ti. Sā tathā katvā āgamanaṃ passantī ṭhitā Bhagavantaṃ antaravīthiyaṃ yeva disvā puttasinehaṃ uppādetvā “ciradiṭṭho’si, putta, mayā” ti pādesu gahetvā roditvā gharaṃ atinetvā sakkaccaṃ bhojesi. Bhuttāvino brāhmaṇo pattaṃ apanāmesi. Bhagavā tesaṃ sappāyaṃ viditvā dhammaṃ desesi, desanāpariyosāne ubho pi sotāpannā ahesuṃ. Atha Bhagavantaṃ yāciṃsu “yāva, bhante, Bhagavā imaṃ nagaraṃ upanissāya viharati, amhākaṃ yeva ghare bhikkhā gahetabbā” ti. Bhagavā “na buddhā evaṃ ekaṃ nibaddhaṭṭhānaṃ yeva gacchantī” ti paṭikkhipi. Te āhaṃsu “tena hi, bhante, bhikkhusaṅghena saddhiṃ piṇḍāya caritvā pi tumhe idh’eva bhattakiccaṃ katvā dhammaṃ desetvā vihāraṃ gacchathā” ti. Bhagavā tesaṃ anuggahatthāya tathā akāsi. Manussā brāhmaṇañ ca brāhmaṇiñ ca “buddhapitā buddhamātā” tv eva vohariṃsu. Tam pi kulaṃ “buddhakulan” ti nāmaṃ labhi.

Ānandatthero Bhagavantaṃ pucchi “ahaṃ Bhagavato mātāpitaro jānāmi, ime pana kasmā vadanti ‘ahaṃ buddhamātā ahaṃ buddhapitā’” ti. Bhagavā āha “nirantaraṃ me, Ānanda, brāhmaṇī ca brāhmaṇo ca pañca jātisatāni mātāpitaro ahesuṃ, pañca jātisatāni mātāpitūnaṃ jeṭṭhakā, pañca jātisatāni kaniṭṭhakā. Te pubbasinehen’eva kathentī” ti imañ ca gātham abhāsi

“Pubbe va sannivāsena, paccuppannahitena vā,
Evaṃ taṃ jāyate pemaṃ, uppalaṃ va yathodake” ti. (jā. 1.2.174),

Tato Bhagavā Sākete yathābhirantaṃ viharitvā puna cārikaṃ caramāno Sāvatthim eva agamāsi. So pi brāhmaṇo ca brāhmaṇī ca bhikkhū upasaṅkamitvā patirūpaṃ dhammadesanaṃ sutvā sesamagge pāpuṇitvā anupādisesāya nibbānadhātuyā parinibbāyiṃsu. Nagare brāhmaṇā sannipatiṃsu “amhākaṃ ñātake sakkarissāmā” ti. Sotāpanna-sakadāgāmi-anāgāmino upāsakā pi sannipatiṃsu upāsikāyo ca “amhākaṃ sahadhammike sakkarissāmā” ti. Te sabbe pi kambalakūṭāgāraṃ āropetvā mālāgandhādīhi pūjentā nagarā nikkhāmesuṃ.

Bhagavā pi taṃ divasaṃ paccūsasamaye buddhacakkhunā lokaṃ volokento tesaṃ parinibbānabhāvaṃ ñatvā “tattha mayi gate dhammadesanaṃ sutvā bahujanassa dhammābhisamayo bhavissatī” ti ñatvā pattacīvaram ādāya Sāvatthito āgantvā āḷāhanam eva pāvisi. Manussā disvā “mātāpitūnaṃ sarīrakiccaṃ kātukāmo Bhagavā āgato” ti vanditvā aṭṭhaṃsu. Nāgarā pi kūṭāgāraṃ pūjentā āḷāhanaṃ ānetvā Bhagavantaṃ pucchiṃsu “gahaṭṭhaariyasāvakā kathaṃ pūjetabbā” ti. Bhagavā “yathā asekkhā pūjiyanti, tathā pūjetabbā ime” ti adhippāyena tesaṃ asekkhamunibhāvaṃ dīpento imaṃ gātham āha

“Ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā,
Te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare” ti. (dha. pa. 225),

Tañ ca parisaṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desento imaṃ suttam abhāsi.

811

Tattha appaṃ vata jīvitaṃ idan ti “idaṃ vata manussānaṃ jīvitaṃ appaṃ parittaṃ ṭhitiparittatāya sarasaparittatāyā” ti Sallasutte pi vuttanayam etaṃ. Oraṃ vassasatā pi miyyatī ti vassasatā oraṃ kalalādikāle pi miyyati. Aticcā ti vassasataṃ atikkamitvā. Jarasā pi miyyatī ti jarāya pi miyyati.

812

Mamāyite ti mamāyitavatthukāraṇā. Vinābhāvasantam ev’idan ti santavinābhāvaṃ vijjamānavinābhāvam eva idaṃ, na sakkā avinābhāvena bhavitun ti vuttaṃ hoti.

813

Māmako ti mama upāsako bhikkhu vā ti saṅkhaṃ gato, buddhādīni vā vatthūni mamāyamāno.

814

Saṅgatan ti samāgataṃ diṭṭhapubbaṃ vā. Piyāyitan ti piyaṃ kataṃ.

815

Nāmaṃ yevāvasissati akkheyyan ti sabbaṃ rūpādi dhammajātaṃ pahīyati, nāmam attam eva tu avasissati “buddharakkhito, dhammarakkhito” ti evaṃ saṅkhātuṃ kathetuṃ.

816

Munayo ti khīṇāsavamunayo. Khemadassino ti nibbānadassino.

817

Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ vuttā. Tattha patilīnacarassā ti tato tato patilīnaṃ cittaṃ katvā carantassa, bhikkhuno ti kalyāṇaputhujjanassa sekkhassa vā. Sāmaggiyam āhu tassa taṃ, yo attānaṃ bhavane na dassaye ti tass’etaṃ patirūpam āhu, yo evaṃ paṭipanno nirayādibhede bhavane attānaṃ na dasseyya. Evañ hi so imamhā maraṇā mucceyyā ti adhippāyo.

818

Idāni yo “attānaṃ bhavane na dassaye” ti evaṃ khīṇāsavo vibhāvito, tassa vaṇṇabhaṇanatthaṃ ito parā tisso gāthāyo āha. Tattha sabbatthā ti dvādasasu āyatanesu.

819

Yad idaṃ diṭṭhasutaṃ mutesu vā ti ettha pana yad idaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu evaṃ muni na upalimpatī ti evaṃ sambandho veditabbo.

820

Dhono na hi tena maññati, yad idaṃ diṭṭhasutaṃ mutesu vā ti atrāpi yad idaṃ diṭṭhasuttaṃ, tena vatthunā na maññati, mutesu vā dhammesu na maññatī ti evam eva sambandho veditabbo. Na hi so rajjati no virajjatī ti, bālaputhujjanā viya na rajjati, kalyāṇaputhujjanasekkhā viya na virajjati, rāgassa pana khīṇattā “virāgo” tv eva saṅkhaṃ gacchati. Sesaṃ sabbattha pākaṭam evā ti.

Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosī ti.

Jarāsuttavaṇṇanā niṭṭhitā.