般修罗经注


Pasūrasuttavaṇṇanā

Idh’eva suddhī ti Pasūrasuttaṃ. Kā uppatti? Bhagavati kira Sāvatthiyaṃ viharante Pasūro nāma paribbājako mahāvādī, so “aham asmi sakalajambudīpe vādena aggo, tasmā yathā jambudīpassa jambupaññāṇaṃ, evaṃ mamāpi bhavituṃ arahatī” ti jambusākhaṃ dhajaṃ katvā sakalajambudīpe paṭivādaṃ anāsādento anupubbena Sāvatthiṃ āgantvā nagaradvāre vālikatthalaṃ katvā tattha sākhaṃ ussāpetvā “yo mayā saddhiṃ vādaṃ kātuṃ samattho, so imaṃ sākhaṃ bhañjatū” ti vatvā nagaraṃ pāvisi. Taṃ ṭhānaṃ mahājano parivāretvā aṭṭhāsi. Tena ca samayena āyasmā Sāriputto bhattakiccaṃ katvā Sāvatthito nikkhamati. So taṃ disvā sambahule gāmadārake pucchi “kiṃ etaṃ dārakā” ti, te sabbaṃ ācikkhiṃsu. “Tena hi naṃ tumhe uddharitvā pādehi bhañjatha, ‘vādatthiko vihāraṃ āgacchatū’ ti ca bhaṇathā” ti vatvā pakkāmi.

Paribbājako piṇḍāya caritvā katabhattakicco āgantvā uddharitvā bhaggaṃ sākhaṃ disvā “ken’idaṃ kāritan” ti pucchi. “Buddhasāvakena Sāriputtenā” ti ca vutte pamudito hutvā “ajja mama jayaṃ samaṇassa ca parājayaṃ paṇḍitā passantū” ti pañhavīmaṃsake kāraṇike ānetuṃ Sāvatthiṃ pavisitvā vīthi-siṅghāṭaka-caccaresu vicaranto “samaṇassa Gotamassa aggasāvakena saha vāde paññāpaṭibhānaṃ sotukāmā bhonto nikkhamantū” ti ugghosesi. “Paṇḍitānaṃ vacanaṃ sossāmā” ti sāsane pasannā pi appasannā pi bahū manussā nikkhamiṃsu. Tato Pasūro mahājanaparivuto “evaṃ vutte evaṃ bhaṇissāmī” ti ādīni vitakkento vihāraṃ agamāsi. Thero “vihāre uccāsadda-mahāsaddo janabyākulañ ca mā ahosī” ti Jetavanadvārakoṭṭhake āsanaṃ paññāpetvā nisīdi.

Paribbājako theraṃ upasaṅkamitvā “tvaṃ, bho, pabbajita, mayhaṃ jambudhajaṃ bhañjāpesī” ti āha. “Āma paribbājakā” ti ca vutte “hotu no, bho, kāci kathāpavattī” ti āha. “Hotu paribbājakā” ti ca therena sampaṭicchite “tvaṃ, samaṇa, puccha, ahaṃ vissajjessāmī” ti āha. Tato naṃ thero avaca “kiṃ, paribbājaka, dukkaraṃ pucchā, udāhu vissajjanan” ti. “Vissajjanaṃ bho, pabbajita, pucchāya kiṃ dukkaraṃ? Taṃ yo hi koci yaṃ kiñci pucchatī” ti. “Tena hi, paribbājaka, tvaṃ puccha, ahaṃ vissajjessāmī” ti evaṃ vutte paribbājako “sādhurūpo bhikkhu ṭhāne sākhaṃ bhañjāpesī” ti vimhitacitto hutvā theraṃ pucchi “ko purisassa kāmo” ti. “Saṅkapparāgo purisassa kāmo” ti (a. ni. 6.63) thero āha. So taṃ sutvā there viruddhasaññī hutvā parājayaṃ āropetukāmo āha “citravicitrārammaṇaṃ pana bho, pabbajita, purisassa kāmaṃ na vadesī” ti? “Āma, paribbājaka, na vademī” ti. Tato naṃ paribbājako yāva tikkhattuṃ paṭiññaṃ kārāpetvā “suṇantu bhonto samaṇassa vāde dosan” ti pañhavīmaṃsake ālapitvā āha “bho, pabbajita, tumhākaṃ sabrahmacārino araññe viharantī” ti? “Āma, paribbājaka, viharantī” ti. “Te tattha viharantā kāmavitakkādayo vitakke vitakkentī” ti? “Āma, paribbājaka, puthujjanā sahasā vitakkentī” ti. “Yadi evaṃ tesaṃ samaṇabhāvo kuto? Nanu te agārikā kāmabhogino hontī” ti evañ ca pana vatvā athāparaṃ etad avoca

“Na te ve kāmā yāni citrāni loke, saṅkapparāgañ ca vadesi kāmaṃ,
Saṅkappayaṃ akusale vitakke, bhikkhu pi te hessati kāmabhogī” ti. (saṃ. ni. aṭṭha. 1.1.34),

Atha thero paribbājakassa vāde dosaṃ dassento āha “kiṃ, paribbājaka, saṅkapparāgaṃ purisassa kāmaṃ na vadesi, citravicitrārammaṇaṃ vadesī” ti? “Āma, bho, pabbajitā” ti. Tato naṃ thero yāva tikkhattuṃ paṭiññaṃ kārāpetvā “suṇātha, āvuso, paribbājakassa vāde dosan” ti pañhavīmaṃsake ālapitvā āha “āvuso Pasūra, tava satthā atthī” ti? “Āma, pabbajita, atthī” ti. “So cakkhuviññeyyaṃ rūpārammaṇaṃ passati saddārammaṇādīni vā sevatī” ti? “Āma, pabbajita, sevatī” ti. “Yadi evaṃ tassa satthubhāvo kuto, nanu so agāriko kāmabhogī hotī” ti evañ ca pana vatvā athāparaṃ etad avoca

“Te ve kāmā yāni citrāni loke, saṅkapparāgaṃ na vadesi kāmaṃ,
Passanto rūpāni manoramāni, suṇanto saddāni manoramāni.

“Ghāyanto gandhāni manoramāni, sāyanto rasāni manoramāni,
Phusanto phassāni manoramāni, satthā pi te hessati kāmabhogī” ti.

Evaṃ vutte nippaṭibhāno paribbājako “ayaṃ pabbajito mahāvādī, imassa santike pabbajitvā vādasatthaṃ sikkhissāmī” ti Sāvatthiṃ pavisitvā pattacīvaraṃ pariyesitvā Jetavanaṃ paviṭṭho tattha Lāludāyiṃ suvaṇṇavaṇṇaṃ kāyūpapannaṃ sarīrākārākappesu samantapāsādikaṃ disvā “ayaṃ bhikkhu mahāpañño mahāvādī” ti mantvā tassa santike pabbajitvā taṃ vādena niggahetvā saliṅgena taṃ yeva titthāyatanaṃ pakkamitvā puna “samaṇena Gotamena saddhiṃ vādaṃ karissāmī” ti Sāvatthiyaṃ purimanayen’eva ugghosetvā mahājanaparivuto “evaṃ samaṇaṃ Gotamaṃ niggahessāmī” ti ādīni vadanto Jetavanaṃ agamāsi. Jetavanadvārakoṭṭhake adhivatthā devatā “ayaṃ abhājanabhūto” ti mukhabandham assa akāsi. So Bhagavantaṃ upasaṅkamitvā mūgo viya nisīdi. Manussā “idāni pucchissati, idāni pucchissatī” ti tassa mukhaṃ ulloketvā “vadehi, bho Pasūra, vadehi, bho Pasūrā” ti uccāsadda-mahāsaddā ahesuṃ. Atha Bhagavā “kiṃ Pasūro vadissatī” ti vatvā tattha sampattaparisāya dhammadesanatthaṃ imaṃ suttaṃ abhāsi.

831

Tattha paṭhamagāthāya tāva ayaṃ saṅkhepo ime diṭṭhigatikā attano diṭṭhiṃ sandhāya idh’eva suddhī iti vādayanti nāññesu dhammesu visuddhim āhu. Evaṃ sante attano satthārādīni nissitā tatth’eva “esa vādo subho” ti evaṃ subhaṃ vadānā hutvā puthū samaṇabrāhmaṇā “sassato loko” ti ādīsu paccekasaccesu niviṭṭhā.

832

Evaṃ niviṭṭhā ca te vādakāmā ti gāthā. Tattha bālaṃ dahantī mithu aññamaññan ti “ayaṃ bālo ayaṃ bālo” ti evaṃ dve pi janā aññamaññaṃ bālaṃ dahanti, bālato passanti. Vadanti te aññasitā kathojjan ti te aññamaññaṃ satthārādiṃ nissitā kalahaṃ vadanti. Pasaṃsakāmā kusalā vadānā ti pasaṃsatthikā ubho pi “mayaṃ kusalavādā paṇḍitavādā” ti evaṃsaññino hutvā.

833

Evaṃ vadānesu ca tesu eko niyamato eva yutto kathāyan ti gāthā. Tattha yutto kathāyan ti vivādakathāya ussukko. Pasaṃsam icchaṃ vinighāti hotī ti attano pasaṃsaṃ icchanto “kathaṃ nu kho niggahessāmī” ti ādinā nayena pubbeva sallāpā kathaṃkathī vinighātī hoti. Apāhatasmin ti pañhavīmaṃsakehi “atthāpagataṃ te bhaṇitaṃ, byañjanāpagataṃ te bhaṇitan” ti ādinā nayena apahārite vāde. Nindāya so kuppatī ti evaṃ apāhatasmiñ ca vāde uppannāya nindāya so kuppati. Randham esī ti parassa randham eva gavesanto.

834

Na kevalañ ca kuppati, api ca kho pana yam assa vādan ti gāthā. Tattha parihīnam āhu apāhatan ti atthabyañjanādito apāhataṃ parihīnaṃ vadanti. Paridevatī ti tato nimittaṃ so “aññaṃ mayā āvajjitan” ti ādīhi vippalapati, socatī ti “tassa jayo” ti ādīni ārabbha socati. Upaccagā man ti anutthunātī ti “so maṃ vādena vādaṃ atikkanto” ti ādinā nayena suṭṭhutaraṃ vippalapati.

835

Ete vivādā samaṇesū ti ettha pana samaṇā vuccanti bāhiraparibbājakā. Etesu ugghāti nighāti hotī ti etesu vādesu jayaparājayādivasena cittassa ugghātaṃ nighātañ ca pāpuṇanto ugghātī nighātī ca hoti. Virame kathojjan ti pajaheyya kalahaṃ. Na h’aññadatth’atthi pasaṃsalābhā ti na hi ettha pasaṃsalābhato añño attho atthi.

836-7

Chaṭṭhagāthāya attho yasmā ca na h’aññadatth’atthi pasaṃsalābhā, tasmā paramaṃ lābhaṃ labhanto pi “sundaro ayan” ti tattha diṭṭhiyā pasaṃsito vā pana hoti taṃ vādaṃ parisāya majjhe dīpetvā, tato so tena jayatthena tuṭṭhiṃ vā dantavidaṃsakaṃ vā āpajjanto hasati, mānena ca uṇṇamati. Kiṃ kāraṇaṃ? Yasmā taṃ jayatthaṃ pappuyya yathāmāno jāto, evaṃ uṇṇamato ca yā uṇṇatī ti gāthā. Tattha mānātimānaṃ vadate pan’eso ti eso pana taṃ uṇṇatiṃ “vighātabhūmī” ti abujjhamāno mānañ ca atimānañ ca vadati yeva.

838

Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto “sūro” ti gātham āha. Tattha rājakhādāyā ti rājakhādanīyena, bhattavetanenā ti vuttaṃ hoti. Abhigajjam eti paṭisūram icchan ti yathā so paṭisūraṃ icchanto abhigajjanto eti, evaṃ diṭṭhigatiko diṭṭhigatikan ti dasseti. Yen’eva so tena palehī ti yena so tuyhaṃ paṭisūro, tena gaccha. Pubbe va natthi yad idaṃ yudhāyā ti yaṃ pana idaṃ kilesajātaṃ yuddhāya siyā, taṃ etaṃ pubbeva natthi, bodhimūle yeva pahīnan ti dasseti. Sesagāthā pākaṭasambandhā yeva.

839

Tattha vivādayantī ti vivadanti. Paṭisenikattā ti paṭilomakārako.

840

Visenikatvā ti kilesasenaṃ vināsetvā. Kiṃ labhetho ti paṭimallaṃ kiṃ labhissasi. Pasūrā ti taṃ paribbājakaṃ ālapati. Yes’īdha natthī ti yesaṃ idha natthi.

841

Pavitakkan ti “jayo nu kho me bhavissatī” ti ādīni vitakkento. Dhonena yugaṃ samāgamā ti dhutakilesena buddhena saddhiṃ yugaggāhaṃ samāpanno. Na hi tvaṃ sakkhasi sampayātave ti kotthukādayo viya sīhādīhi, dhonena saha yugaṃ gahetvā ekapadam pi sampayātuṃ yugaggāham eva vā sampādetuṃ na sakkhissasī ti. Sesaṃ sabbattha pākaṭam evā ti.

Pasūrasuttavaṇṇanā niṭṭhitā.