前分离经注


Purābhedasuttavaṇṇanā

Kathaṃdassī ti Purābhedasuttaṃ. Kā uppatti? Imassa suttassa ito paresañ ca pañcannaṃ Kalahavivāda-Cūḷabyūha-Mahābyūha-Tuvaṭaka-Attadaṇḍasuttānaṃ Sammāparibbājanīyassa uppattiyaṃ vuttanayen’eva sāmaññato uppatti vuttā. Visesato pana yath’eva tasmiṃ mahāsamaye rāgacaritadevatānaṃ sappāyavasena dhammaṃ desetuṃ nimmitabuddhena attānaṃ pucchāpetvā Sammāparibbājanīyasuttam abhāsi, evaṃ tasmiṃ yeva mahāsamaye “kiṃ nu kho purā sarīrabhedā kattabban” ti uppannacittānaṃ devatānaṃ cittaṃ ñatvā tāsaṃ anuggahatthaṃ aḍḍhateḷasabhikkhusataparivāraṃ nimmitabuddhaṃ ākāsena ānetvā tena attānaṃ pucchāpetvā imaṃ suttam abhāsi.

855

Tattha pucchāya tāva so nimmito kathaṃdassī ti adhipaññaṃ kathaṃsīlo ti adhisīlaṃ, upasanto ti adhicittaṃ pucchati. Sesaṃ pākaṭam eva.

856

Vissajjane pana Bhagavā sarūpena adhipaññādīni avissajjetvā va adhipaññādippabhāvena yesaṃ kilesānaṃ upasamā “upasanto” ti vuccati, nānādevatānaṃ āsayānulomena tesaṃ upasamam eva dīpento “vītataṇho” ti ādikā gāthāyo abhāsi. Tattha ādito aṭṭhannaṃ gāthānaṃ “taṃ brūmi upasanto” ti imāya gāthāya sambandho veditabbo. Tato parāsaṃ “sa ve santo ti vuccatī” ti iminā sabbapacchimena padena.

Anupadavaṇṇanānayena ca vītataṇho purā bhedā ti yo sarīrabhedā pubbam eva pahīnataṇho. Pubbam antam anissito ti atītaddhādibhedaṃ pubbantam anissito. Vemajjhe n’upasaṅkheyyo ti paccuppanne pi addhani “ratto” ti ādinā nayena na upasaṅkhātabbo. Tassa natthi purakkhatan ti tassa arahato dvinnaṃ purekkhārānaṃ abhāvā anāgate addhani purakkhatam pi natthi, taṃ brūmi upasanto ti evam ettha yojanā veditabbā. Esa nayo sabbattha. Ito paraṃ pana yojanaṃ adassetvā anuttānapadavaṇṇanaṃ yeva karissāma.

857

Asantāsī ti tena tena alābhakena asantasanto. Avikatthī ti sīlādīhi avikatthanasīlo. Akukkuco ti hatthakukkucādivirahito. Mantabhāṇīti mantāya pariggahetvā vācaṃ bhāsitā. Anuddhato ti uddhaccavirahito. Sa ve vācāyato ti so vācāya yato saṃyato catudosavirahitaṃ vācaṃ bhāsitā hoti.

858

Nirāsattī ti nittaṇho. Vivekadassī phassesū ti paccuppannesu cakkhusamphassādīsu attādibhāvavivekaṃ passati. Diṭṭhīsu ca na nīyatī ti dvāsaṭṭhidiṭṭhīsu kāyaci diṭṭhiyā na nīyati.

859

Patilīno ti rāgādīnaṃ pahīnattā tato apagato. Akuhako ti avimhāpako tīhi kuhanavatthūhi. Apihālū ti apihanasīlo, patthanātaṇhāya rahito ti vuttaṃ hoti. Amaccharī ti pañcamaccheravirahito. Appagabbho ti kāyapāgabbhiyādivirahito. Ajeguccho ti sampannasīlāditāya ajegucchanīyo asecanako manāpo. Pesuṇeyye ca no yuto ti dvīhi ākārehi upasaṃharitabbe pisuṇakamme ayutto.

860

Sātiyesu anassāvī ti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito. Saṇho ti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavā ti pariyattiparipucchādhigamapaṭibhānehi samannāgato. Na saddho ti sāmaṃ adhigatadhammaṃ na kassaci saddahati. Na virajjatī ti khayā rāgassa virattattā idāni na virajjati.

861

Lābhakamyā na sikkhatī ti na lābhapatthanāya suttantādīni sikkhati. Aviruddho ca taṇhāya, rasesu nānugijjhatī ti virodhābhāvena ca aviruddho hutvā taṇhāya mūlarasādīsu gedhaṃ nāpajjati.

862

Upekkhako ti chaḷaṅgupekkhāya samannāgato. Sato ti kāyānupassanādisatiyutto.

863

Nissayanā ti taṇhādiṭṭhinissayā. Ñatvā dhamman ti aniccādīhi ākārehi dhammaṃ jānitvā. Anissito ti evaṃ tehi nissayehi anissito. Tena aññatra dhammañāṇā natthi nissayānaṃ abhāvo ti dīpeti bhavāya vibhavāya vā ti sassatāya ucchedāya vā.

864

Taṃ brūmi upasanto ti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasanto ti kathemi. Atarī so visattikan ti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ mahātaṇhaṃ atari.

865

Idāni tam eva upasantaṃ pasaṃsanto āha “na tassa puttā” ti evam ādi. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo puttādināmena vuttā ti veditabbā. Te hi’ssa na vijjanti, tesaṃ vā abhāvena puttādayo na vijjantī ti.

866

Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā ti yena taṃ rāgādinā vajjena puthujjanā sabbe pi devamanussā ito bahiddhā samaṇabrāhmaṇā ca ratto vā duṭṭho vā ti, vadeyyuṃ. Taṃ tassa apurakkhatan ti taṃ rāgādivajjaṃ tassa arahato apurakkhataṃ tasmā vādesu n’ejatī ti taṃ kāraṇā nindāvacanesu na kampati.

867

Na ussesu vadate ti visiṭṭhesu attānaṃ antokatvā “ahaṃ visiṭṭho” ti atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ n’eti akappiyo ti so evarūpo duvidham pi kappaṃ na eti. Kasmā? Yasmā akappiyo, pahīnakappo ti vuttaṃ hoti.

868

Sakan ti mayhan ti pariggahitaṃ. Asatā ca na socatī ti avijjamānādinā asatā ca na socati. Dhammesu ca na gacchatī ti sabbesu dhammesu chandādivasena na gacchati. Sa ve santo ti vuccatī ti so evarūpo naruttamo “santo” ti vuccatī ti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthī ti.

Purābhedasuttavaṇṇanā niṭṭhitā.