Sūcilomasutte vuttanayen’eva veditabbā.
Vinicchayā ti taṇhādiṭṭhivinicchayā. Ye vāpi dhammā samaṇena vuttā ti ye ca aññe pi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena vuttā, te kuto pahūtā ti.
Tam ūpanissāya pahoti chando ti taṃ sukhadukkhavedanaṃ. Tad ubhayavatthusaṅkhātaṃ sātāsātaṃ upanissāya saṃyogaviyogapatthanāvasena chando pahoti. Ettāvatā “chando nu lokasmiṃ kutonidāno” ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ bhavañ cā ti rūpesu vayañ ca uppādañ ca disvā. Vinicchayaṃ kubbati jantu loke ti apāyādike loke ayaṃ jantu bhogādhigamanatthaṃ taṇhāvinicchayaṃ “attā me uppanno” ti ādinā nayena diṭṭhivinicchayañ ca kurute. Yutti pan’ettha niddese (mahāni. 102) vuttā eva. Ettāvatā “vinicchayā cā pi kuto pahūtā” ti ayaṃ pañho vissajjito hoti.
Ete pi dhammā dvaya-m-eva sante ti ete pi kodhādayo dhammā sātāsātadvaye sante eva pahonti uppajjanti. Uppatti ca nesaṃ niddese (mahāni. 103) vuttā yeva. Ettāvatā tatiyapañho pi vissajjito hoti.
Idāni yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ dassento āha “kathaṃkathī ñāṇapathāya sikkhe” ti, ñāṇadassana-ñāṇādhigamanatthaṃ tisso sikkhā sikkheyyā ti vuttaṃ hoti. Kiṃ kāraṇaṃ? Ñatvā pavuttā samaṇena dhammā. Buddhasamaṇena hi ñatvā va dhammā vuttā, natthi tassa dhammesu aññāṇaṃ. Attano pana ñāṇābhāvena te ajānanto na jāneyya, na desanādosena, tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā ti.
Sātaṃ asātañca kutonidānā ti ettha sātaṃ asātan ti sukhadukkhavedanā eva adhippetā. Na bhavanti h’ete ti na bhavanti ete. Vibhavaṃ bhavañ cāpi yam etam atthaṃ etaṃ me pabrūhi yatonidānan ti sātāsātānaṃ vibhavaṃ bhavañ ca etam pi yaṃ atthaṃ. Liṅgabyattayo ettha kato. Idaṃ pana vuttaṃ hoti sātāsātānaṃ vibhavo bhavo cā ti yo esa attho, evaṃ me pabrūhi yatonidānan ti. Ettha ca sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavā ti atthato veditabbā. Tathā hi imassa pañhassa vissajjanapakkhe “bhavadiṭṭhi pi phassanidānā, vibhavadiṭṭhi pi phassanidānā” ti niddese (mahāni. 105) vuttaṃ. Itonidānan ti phassanidānaṃ.
Kismiṃ vibhūte na phusanti phassā ti kismiṃ vītivatte cakkhusamphassādayo pañca phassā na phusanti.
Nāmañ ca rūpañ ca paṭiccā ti sampayuttakanāmaṃ vatthārammaṇarūpañ ca paṭicca. Rūpe vibhūte na phusanti phassā ti rūpe vītivatte pañca phassā na phusanti.
Kathaṃ sametassā ti kathaṃ paṭipannassa. Vibhoti rūpan ti rūpa vibhavati, na bhaveyya vā. Sukhaṃ dukhañ cā ti iṭṭhāniṭṭhaṃ rūpam eva pucchati.
Na saññasaññī ti yathā sametassa vibhoti rūpaṃ, so pakatisaññāya saññī pi na hoti. Na visaññasaññī ti visaññāya pi virūpāya saññāya saññī na hoti ummattako vā khittacitto vā. No pi asaññī ti saññāvirahito pi na hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññī ti “sabbaso rūpasaññānan” ti ādinā (dha sa. 265, vibha. 602) nayena samatikkantasaññī pi na hoti arūpajjhānalābhī. Evaṃ sametassa vibhoti rūpan ti etasmiṃ saññasaññitādibhāve aṭṭhatvā yad etaṃ vuttaṃ “so evaṃ samāhite citte…pe… ākāsānañcāyatana-samāpatti-paṭilābhatthāya cittaṃ abhinīharatī” ti. Evaṃ sametassa arūpamaggasamaṅgino vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhā ti evaṃ paṭipannassā pi yā saññā, tannidānā taṇhādiṭṭhipapañcā appahīnā eva hontī ti dasseti.
Ettāvat’aggaṃ nu vadanti, h’eke yakkhassa suddhiṃ idha paṇḍitāse, Udāhu aññam pi vadanti etto ti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā aggaṃ suddhiṃ sattassa vadanti, udāhu aññam pi etto arūpasamāpattito adhikaṃ vadantī ti pucchati.
Ettāvat’aggam pi vadanti h’eke ti eke sassatavādā samaṇabrāhmaṇā paṇḍitamānino ettāvatā pi aggaṃ suddhiṃ vadanti. Tesaṃ pan’eke samayaṃ vadantī ti tesaṃ yeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalā vadānā ti anupādisese kusalavādā samānā.
Ete ca ñatvā upanissitā ti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo nissitā ti ñatvā. Ñatvā munī nissaye so vimaṃsī ti nissaye ca ñatvā so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimutto ti dukkhāniccādito dhamme ñatvā vimutto. Bhavābhavāya na sametī ti punappunaṃ upapattiyā na samāgacchatī ti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne Purābhedasutte vuttasadiso yevābhisamayo ahosī ti.
Kalahavivādasuttavaṇṇanā niṭṭhitā.