迅速经注


Tuvaṭakasuttavaṇṇanā

Pucchāmi tan ti Tuvaṭakasuttaṃ. Kā uppatti? Idam pi tasmiṃ yeva mahāsamaye “kā nu kho arahattappattiyā paṭipattī” ti uppannacittānaṃ ekaccānaṃ devatānaṃ tam atthaṃ pakāsetuṃ purimanayen’eva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.

922

Tattha ādigāthāya tāva pucchāmī ti ettha adiṭṭhajotanādivasena pucchā vibhajitā. Ādiccabandhun ti ādiccassa gottabandhuṃ. Vivekaṃ santipadañ cā ti vivekañ ca santipadañ ca. Kathaṃ disvā ti kena kāraṇena disvā, kathaṃ pavattadassano hutvā ti vuttaṃ hoti.

923

Atha Bhagavā yasmā yathā passanto kilese uparundhati, tathā pavattadassano hutvā parinibbāti, tasmā tam atthaṃ āvikaronto nānappakārena taṃ devaparisaṃ kilesappahāne niyojento “mūlaṃ papañcasaṅkhāyā” ti ārabhitvā pañca gāthā abhāsi.

Tattha ādigāthāya tāva saṅkhepattho papañcā ti saṅkhātattā papañcā eva papañcasaṅkhā. Tassā avijjādayo kilesā mūlaṃ, taṃ papañcasaṅkhāya mūlaṃ asmī ti pavattamānañ ca sabbaṃ mantāya uparundhe. Yā kāci ajjhattaṃ taṇhā upajjeyyuṃ, tāsaṃ vinayā sadā sato sikkhe upaṭṭhitassati hutvā sikkheyyā ti.

924

Evaṃ tāva paṭhamagāthāya eva tisikkhāyuttaṃ desanaṃ arahattanikūṭena desetvā puna mānappahānavasena desetuṃ “yaṃ kiñcī” ti gātham āha. Tattha yaṃ kiñci dhammam abhijaññā ajjhattan ti yaṃ kiñci uccākulīnatādikaṃ attano guṇaṃ jāneyya atha vā pi bahiddhā ti atha vā bahiddhā pi ācariyupajjhāyānaṃ vā guṇaṃ jāneyya. Na tena thāmaṃ kubbethā ti tena guṇena thāmaṃ na kareyya.

925

Idāni’ssa akaraṇavidhiṃ dassento “seyyo na tenā” ti gātham āha. Tass’attho tena ca mānena “seyyo’han” ti vā “nīco’han” ti vā “sarikkho’han” ti v āpi na maññeyya, tehi ca uccākulīnatādīhi guṇehi phuṭṭho anekarūpehi “ahaṃ uccākulā pabbajito” ti ādinā nayena attānaṃ vikappento na tiṭṭheyya.

926

Evaṃ mānappahānavasena pi desetvā idāni sabbakilesūpasamavasena pi desetuṃ “ajjhattam evā” ti gātham āha. Tattha ajjhattam ev’upasame ti attani eva rāgādisabbakilese upasameyya. Na aññato bhikkhu santim eseyyā ti ṭhapetvā ca satipaṭṭhānādīni aññena upāyena santiṃ na pariyeseyya. Kuto nirattā vā ti nirattā kuto eva.

927

Idāni ajjhattaṃ upasantassa khīṇāsavassa tādibhāvaṃ dassento “majjhe yathā” ti gātham āha. Tass’attho yathā mahāsamuddassa uparimaheṭṭhimabhāgānaṃ vemajjhasaṅkhāte catuyojanasahassappamāṇe majjhe pabbatantare ṭhitassa vā majjhe samuddassa ūmi na jāyati, ṭhito va so hoti avikampamāno, evaṃ anejo khīṇāsavo lābhādīsu ṭhito assa avikampamāno, so tādiso rāgādi ussadaṃ bhikkhu na kareyya kuhiñcī ti.

928

Idāni etaṃ arahattanikūṭena desitaṃ dhammadesanaṃ abbhanumodanto tassa ca arahattassa ādipaṭipadaṃ pucchanto nimmitabuddho “akittayī” ti gātham āha. Tattha akittayī ti ācikkhi. Vivaṭacakkhū ti vivaṭehi anāvaraṇehi pañcahi cakkhūhi samannāgato. Sakkhi dhamman ti sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ. Parissayavinayan ti parissayavinayanaṃ. Paṭipadaṃ vadehī ti idāni paṭipattiṃ vadehi. Bhaddante ti “bhaddaṃ tava atthū” ti Bhagavantaṃ ālapanto āha. Atha vā bhaddaṃ sundaraṃ tava paṭipadaṃ vadehī ti vuttaṃ hoti. Pātimokkhaṃ atha vāpi samādhin ti tam eva paṭipadaṃ bhinditvā pucchati. Paṭipadan ti etena vā maggaṃ pucchati. Itarehi sīlaṃ samādhiñ ca pucchati.

929

Ath’assa Bhagavā yasmā indriyasaṃvaro sīlassa rakkhā, yasmā vā iminā anukkamena desiyamānā ayaṃ desanā tāsaṃ devatānaṃ sappāyā, tasmā indriyasaṃvarato pabhuti paṭipadaṃ dassento “cakkhūhī” ti ādim āraddho. Tattha cakkhūhi neva lol’assā ti adiṭṭhadakkhitabbādivasena cakkhūhi lolo nev’assa. Gāmakathāya āvaraye sotan ti tiracchānakathāto sotaṃ āvareyya.

930

Phassenā ti rogaphassena. Bhavañ ca nābhijappeyyā ti tassa phassassa vinodanatthāya kāmabhavādibhavañ ca na pattheyya. Bheravesu ca na sampavedheyyā ti tassa phassassa paccayabhūtesu sīhabyagghādīsu bheravesu ca na sampavedheyya, avasesesu vā ghānindriya-manindriya-visayesu nappavedheyya. Evaṃ paripūro indriyasaṃvaro vutto hoti. Purimehi vā indriyasaṃvaraṃ dassetvā iminā “araññe vasatā bheravaṃ disvā vā sutvā vā na vedhitabban” ti dasseti.

931

Laddhā na sannidhiṃ kayirā ti etesaṃ annādīnaṃ yaṃ kiñci dhammena labhitvā “araññe ca senāsane vasatā sadā dullabhan” ti cintetvā sannidhiṃ na kareyya.

932

Jhāyī na pādalolassā ti jhānābhirato ca na pādalolo assa. Virame kukkuccā nappamajjeyyā ti hatthakukkuccādikukkuccaṃ vinodeyya. Sakkaccakāritāya c’ettha nappamajjeyya.

933

Tandiṃ māyaṃ hassaṃ khiḍḍan ti ālasiyañ ca māyañ ca hassañ ca kāyika-cetasika-khiḍḍañ ca. Savibhūsan ti saddhiṃ vibhūsāya.

934-5

Āthabbaṇan ti āthabbaṇika-manta-ppayogaṃ. Supinan ti supinasatthaṃ. Lakkhaṇan ti maṇilakkhaṇādiṃ. No vidahe ti nappayojeyya. Virutan ti migādīnaṃ vassitaṃ.

Pesuṇiyan ti pesuññaṃ.

936-7

Kayavikkaye ti pañcahi sahadhammikehi saddhiṃ vañcanāvasena vā udayapatthanāvasena vā na tiṭṭheyya. Upavādaṃ bhikkhu na kareyyā ti upavādakare kilese anibbattento attani parehi samaṇabrāhmaṇehi upavādaṃ na janeyya. Gāme ca nābhisajjeyyā ti gāme ca gihisaṃsaggādīhi nābhisajjeyya. Lābhakamyā janaṃ na lapayeyyā ti lābhakāmatāya janaṃ nālapayeyya.

Payuttan ti cīvarādīhi sampayuttaṃ, tad atthaṃ vā payojitaṃ.

938

Mosavajje na nīyethā ti musāvāde na nīyetha. Jīvitenā ti jīvikāya.

939

Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānan ti rusito ghaṭṭito parehi tesa samaṇānaṃ vā khattiyādibhedānaṃ vā aññesaṃ puthujanānaṃ bahum pi aniṭṭhavācaṃ sutvā. Na paṭivajjā ti na paṭivadeyya. Kiṃ kāraṇaṃ? Na hi santo paṭisenikaronti.

940

Etañ ca dhammam aññāyā ti sabbam etaṃ yathāvuttaṃ dhammaṃ ñatvā. Vicinan ti vicinanto. Santī ti nibbutiṃ ñatvā ti nibbutiṃ rāgādīnaṃ santī ti ñatvā.

941

Kiṃkāraṇā nappamajje iti ce abhibhū hi so ti gāthā. Tattha abhibhū ti rūpādīnaṃ abhibhavitā. Anabhibhūto ti tehi anabhibhūto. Sakkhi dhammam anītiham adassī ti paccakkham eva anītihaṃ dhammam addakkhi. Sadā namassam anusikkhe ti sadā namassanto tisso sikkhāyo sikkheyya. Sesaṃ sabbattha pākaṭam eva.

Kevalaṃ pana ettha “cakkhūhi neva lolo” ti ādīhi indriyasaṃvaro, “annānam atho pānānan” ti ādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methuna-mosavajja-pesuṇiyādīhi pātimokkhasaṃvarasīlaṃ, “āthabbaṇaṃ supinaṃ lakkhaṇan” ti ādīhi ājīvapārisuddhisīlaṃ, “jhāyī assā” ti iminā samādhi, “vicinaṃ bhikkhū” ti iminā paññā, “sadā sato sikkhe” ti iminā puna saṅkhepato tisso pi sikkhā, “atha āsanesu sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā” ti ādīhi sīlasamādhipaññānaṃ upakārāpakāra-saṅgaṇhana-vinodanāni vuttānī ti. Evaṃ Bhagavā nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne Purābhedasutte vuttasadiso yevābhisamayo ahosī ti.

Tuvaṭakasuttavaṇṇanā niṭṭhitā.