执杖经注


Attadaṇḍasuttavaṇṇanā

Attadaṇḍā bhayaṃ jātan ti Attadaṇḍasuttaṃ. Kā uppatti? Yo so Sammāparibbājanīyasuttassa uppattiyaṃ vuccamānāya Sākiya-Koliyānaṃ udakaṃ paṭicca kalaho vaṇṇito, taṃ ñatvā Bhagavā “ñātakā kalahaṃ karonti, handa ne vāressāmī” ti dvinnaṃ senānaṃ majjhe ṭhatvā imaṃ suttam abhāsi.

942

Tattha paṭhamagāthāyattho yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ, evaṃ sante pi janaṃ passatha medhagaṃ, imaṃ Sākiyādijanaṃ passatha aññamaññaṃ medhagaṃ hiṃsakaṃ bādhakan ti. Evaṃ taṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā attano sammāpaṭipattidassanena tassa saṃvegaṃ janetuṃ āha “saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā” ti, pubbe bodhisatten’eva satā ti adhippāyo.

943

Idāni yathānena saṃvijitaṃ, taṃ pakāraṃ dassento “phandamānan” ti ādim āha. Tattha phandamānan ti taṇhādīhi kampamānaṃ. Appodake ti appa-udake. Aññamaññehi byāruddhe disvā ti nānāsatte ca aññamaññehi saddhiṃ viruddhe disvā. Maṃ bhayam āvisī ti maṃ bhayaṃ paviṭṭhaṃ.

944

Samantam asāro loko ti nirayaṃ ādiṃ katvā samantato loko asāro niccasārādirahito. Disā sabbā sameritā ti sabbā disā aniccatāya kampitā. Icchaṃ bhavanam attano ti attano tāṇaṃ icchanto. Nāddasāsiṃ anositan ti kiñci ṭhānaṃ jarādīhi anajjhāvutthaṃ nāddakkhiṃ.

945

Osāne tv eva byāruddhe, disvā me aratī ahū ti yobbaññādīnaṃ osāne eva antagamake eva vināsake eva jarādīhi byāruddhe āhatacitte satte disvā arati me ahosi. Ath’ettha sallan ti atha etesu sattesu rāgādisallaṃ. Hadayanissitan ti cittanissitaṃ.

946

“Kathaṃānubhāvaṃ sallan” ti ce yena sallena otiṇṇo ti gāthā. Tattha disā sabbā vidhāvatī ti sabbā duccaritadisā pi puratthimādi-disāvidisā pi dhāvati. Tam eva sallam abbuyha, na dhāvati na sīdatī ti tam eva sallaṃ uddharitvā tā ca disā na dhāvati, caturoghe ca na sīdatī ti.

947

Evaṃ mahānubhāvena sallena otiṇṇesv api ca sattesu tattha sikkhānugīyanti, yāni loke gadhitānī ti gāthā. Tass’attho ye loke pañca kāmaguṇā paṭilābhāya gijjhantī ti katvā “gadhitānī” ti vuccanti, cirakālāsevitattā vā “gadhitānī” ti vuccanti, tattha taṃ nimittaṃ hatthisikkhādikā anekā sikkhā kathīyanti uggayhanti vā. Passatha yāva pamatto vāyaṃ loko, yato paṇḍito kulaputto tesu vā gadhitesu tāsu vā sikkhāsu adhimutto na siyā, aññadatthu aniccādidassanena nibbijjha sabbaso kāme, attano nibbānam eva sikkhe ti.

948

Idāni yathā nibbānāya sikkhitabbaṃ, taṃ dassento “sacco siyā” ti ādim āha. Tattha sacco ti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato. Rittapesuṇo ti pahīnapesuṇo. Vevicchan ti macchariyaṃ.

949

Niddaṃ tandiṃ sahe thīnan ti pacalāyikañ ca kāyālasiyañ ca cittālasiyañ cā ti ime tayo dhamme abhibhaveyya. Nibbānamanaso ti nibbānaninnacitto.

950

Sāhasā ti rattassa rāgacariyādibhedā sāhasakaraṇā.

951

Purāṇaṃ nābhinandeyyā ti atītarūpādiṃ nābhinandeyya. Nave ti paccuppanne. Hiyyamāne ti vinassamāne. Ākāsaṃ na sito siyā ti taṇhānissito na bhaveyya. Taṇhā hi rūpādīnaṃ ākāsanato “ākāso” ti vuccati.

952

“Kiṃkāraṇā ākāsaṃ na sito siyā” ti ce “gedhaṃ brūmī” ti gāthā. Tass’attho ahañ hi imaṃ ākāsasaṅkhātaṃ taṇhaṃ rūpādīsu gijjhanato gedhaṃ brūmi “gedho” ti vadāmi. Kiñca bhiyyo avahananaṭṭhena “ogho” ti ca ājavanaṭṭhena “ājavan” ti ca “idaṃ mayhaṃ, idaṃ mayhan” ti jappakāraṇato “jappanan” ti ca dummuñcanaṭṭhena “ārammaṇan” ti ca kampakaraṇena “pakampanan” ti ca brūmi, esā ca lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena ca kāmapaṅko duraccayo ti. “Ākāsaṃ na sito siyā” ti evaṃ vutte vā “kim etaṃ ākāsan” ti ce? Gedhaṃ brūmī ti. Evam pi tassā gāthāya sambandho veditabbo. Tattha padayojanā ākāsan ti gedhaṃ brūmī ti. Tathā yvāyaṃ mahogho ti vuccati. Taṃ brūmi, ājavaṃ brūmi, jappanaṃ brūmi, pakampanaṃ brūmi, yvāyaṃ sadevake loke kāmapaṅko duraccayo, taṃ brūmī ti.

953

Evam etaṃ gedhādipariyāyaṃ ākāsaṃ anissito saccā avokkammā ti gāthā. Tass’attho pubbe vuttā tividhā pi saccā avokkamma moneyyappattiyā munī ti saṅkhyaṃ gato nibbānatthale tiṭṭhati brāhmaṇo, sa ve evarūpo sabbāni āyatanāni nissajjitvā “santo” ti vuccatī ti.

954

Kiñca bhiyyo sa ve vidvā ti gāthā. Tattha ñatvā dhamman ti aniccādinayena saṅkhatadhammaṃ ñatvā. Sammā so loke iriyāno ti asammā-iriyanakarānaṃ kilesānaṃ pahānā sammā so loke iriyamāno.

955

Evaṃ apihento ca yo’dha kāme ti gāthā. Tattha saṅgan ti sattavidhaṃ saṅgañ ca yo accatari nājjhetī ti nābhijjhāyati.

956

Tasmā tumhesu pi yo evarūpo hotum icchati, taṃ vadāmi yaṃ pubbe ti gāthā. Tattha yaṃ pubbe ti atīte saṅkhāre ārabbha uppajjanadhammaṃ kilesajātaṃ atītakammañ ca. Pacchā te māhu kiñcanan ti anāgate pi saṅkhāre ārabbha uppajjanadhammaṃ rāgādikiñcanaṃ māhu. Majjhe ce no gahessasī ti paccuppanne rūpādidhamme pi na gahessasi ce.

957

Evaṃ “upasanto carissasī” ti arahattappattiṃ dassetvā idāni arahato thutivasena ito parā gāthāyo abhāsi. Tattha sabbaso ti gāthāya mamāyitan ti mamattakaraṇaṃ, “mama idan” ti gahitaṃ vā vatthu. Asatā ca na socatī ti avijjamānakāraṇā asantakāraṇā na socati. Na jīyatī ti jānim pi na gacchati.

958

Kiñca bhiyyo yassa natthī ti gāthā. Tattha kiñcanan ti kiñci rūpādidhammajātaṃ.

959

Kiñca bhiyyo aniṭṭhurī ti gāthā. Tattha aniṭṭhurī ti anissukī. “Aniddhurī” ti pi keci paṭhan ti. Sabbadhī samo ti sabbattha samo, upekkhako ti adhippāyo. Kiṃ vuttaṃ hoti? Yo so “natthi me” ti na socati, tam ahaṃ avikampinaṃ puggalaṃ puṭṭho samāno aniṭṭhurī ananugiddho anejo sabbadhi samo ti imaṃ tasmiṃ puggale catubbidham ānisaṃsaṃ brūmī ti.

960

Kiñca bhiyyo anejassā ti gāthā. Tattha nisaṅkhatī ti puññābhisaṅkhārādīsu yo koci saṅkhāro. So hi yasmā nisaṅkhariyati nisaṅkharoti vā, tasmā “nisaṅkhatī” ti vuccati. Viyārambhā ti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhī ti sabbattha abhayam eva passati.

961

Evaṃ passanto na samesū ti gāthā. Tattha na vadate ti “sadiso’ham asmī” ti ādinā mānavasena samesu pi attānaṃ na vadati omesu pi ussesu pi. Nādeti na nirassatī ti rūpādīsu kañci dhammaṃ na gaṇhāti, na nissajjati. Sesaṃ sabbattha pākaṭam eva.

Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne pañcasatā Sākiyakumārā ca Koliyakumārā ca ehibhikkhupabbajjāya pabbajitā, te gahetvā Bhagavā mahāvanaṃ pāvisī ti.

Attadaṇḍasuttavaṇṇanā niṭṭhitā.