序颂注


Vatthugāthāvaṇṇanā

Kosalānaṃ purā rammā ti Pārāyanavaggassa vatthugāthā. Tāsaṃ uppatti atīte kira Bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo, tassa soḷasa sissā, ekamekassa sahassaṃ antevāsikā. Evaṃ te sattarasādhika-soḷasasahassā ācariyantevāsino sabbe pi Bārāṇasiṃ upanissāya jīvikaṃ kappentā pabbatasamīpaṃ gantvā rukkhe gahetvā tatth’eva nānā-pāsāda-vikatiyo niṭṭhāpetvā kullaṃ bandhitvā Gaṅgāya Bārāṇasiṃ ānetvā sace rājā atthiko hoti, rañño, ekabhūmikaṃ vā…pe… sattabhūmikaṃ vā pāsādaṃ yojetvā denti. No ce, aññesam pi vikiṇitvā puttadāraṃ posenti.

Atha nesaṃ ekadivasaṃ ācariyo “na sakkā vaḍḍhakikammena niccaṃ jīvikaṃ kappetuṃ, dukkarañ hi jarākāle etaṃ kamman” ti cintetvā antevāsike āmantesi “tātā, udumbarādayo, appasārarukkhe ānethā” ti. Te “sādhū” ti paṭissuṇitvā ānayiṃsu. So tehi kaṭṭhasakuṇaṃ katvā tassa abbhantaraṃ pavisitvā yantaṃ pūresi. Kaṭṭhasakuṇo supaṇṇarājā viya ākāsaṃ laṅghitvā vanassa upari caritvā antevāsīnaṃ purato oruhi. Atha ācariyo sisse āha “tātā, īdisāni kaṭṭhavāhanāni katvā sakkā sakalajambudīpe rajjaṃ gahetuṃ, tumhe pi, tātā, etāni karotha, rajjaṃ gahetvā jīvissāma, dukkhaṃ vaḍḍhakisippena jīvitun” ti. Te tathā katvā ācariyassa paṭivedesuṃ. Tato ne ācariyo āha “katamaṃ, tātā, rajjaṃ gaṇhāmā” ti? “Bārāṇasirajjaṃ ācariyā” ti. “Alaṃ, tātā, mā etaṃ rucci, mayañ hi taṃ gahetvā pi ‘vaḍḍhakirājā vaḍḍhakiyuvarājā’ ti vaḍḍhakivādā na muccissāma, mahanto Jambudīpo, aññattha gacchāmā” ti.

Tato saputtadārā kaṭṭhavāhanāni, abhiruhitvā sajjāvudhā1 hutvā himavantābhimukhā gantvā himavati aññataraṃ nagaraṃ pavisitvā rañño nivesane yeva paccuṭṭhahaṃsu. Te tattha rajjaṃ gahetvā ācariyaṃ rajje abhisiñciṃsu. So “Kaṭṭhavāhano rājā” ti pākaṭo ahosi. Tam pi nagaraṃ tena gahitattā “Kaṭṭhavāhananagaran” tv eva nāmaṃ labhi, tathā sakalaraṭṭham pi. Kaṭṭhavāhano rājā dhammiko ahosi, tathā yuvarājā amaccaṭṭhānesu ca ṭhapitā soḷasa sissā. Taṃ raṭṭhaṃ raññā catūhi saṅgahavatthūhi saṅgayhamānaṃ ativiya iddhaṃ phītaṃ nirupaddavañ ca ahosi. Nāgarā jānapadā rājānañ ca rājaparisañ ca ativiya mamāyiṃsu “bhaddako no rājā laddho, bhaddikā rājaparisā” ti.

Ath’ekadivasaṃ Majjhimadesato vāṇijā bhaṇḍaṃ gahetvā Kaṭṭhavāhananagaraṃ āgamaṃsu paṇṇākārañ ca gahetvā rājānaṃ passiṃsu. Rājā “kuto āgatatthā” ti sabbaṃ pucchi. “Bārāṇasito devā” ti. So tattha sabbaṃ pavattiṃ pucchitvā “tumhākaṃ raññā saddhiṃ mama mittabhāvaṃ karothā” ti āha. Te “sādhū” ti sampaṭicchiṃsu. So tesaṃ paribbayaṃ datvā gamanakāle sampatte puna ādarena vatvā vissajjesi. Te Bārāṇasiṃ gantvā tassa rañño ārocesuṃ. Rājā “Kaṭṭhavāhanaraṭṭhā āgatānaṃ vāṇijakānaṃ ajjatagge suṅkaṃ muñcāmī” ti bheriṃ carāpetvā “atthu me Kaṭṭhavāhano mitto” ti dve pi adiṭṭhamittā ahesuṃ.

Kaṭṭhavāhano pi ca sakanagare bheriṃ carāpesi “ajjatagge Bārāṇasito āgatānaṃ vāṇijakānaṃ suṅkaṃ muñcāmi, paribbayo ca nesaṃ dātabbo” ti. Tato Bārāṇasirājā Kaṭṭhavāhanassa lekhaṃ pesesi “sace tasmiṃ janapade daṭṭhuṃ vā sotuṃ vā araharūpaṃ kiñci acchariyaṃ uppajjati, amhe pi dakkhāpetu ca sāvetu cā” ti. So pi’ssa tath’eva paṭilekhaṃ pesesi. Evaṃ tesaṃ katikaṃ katvā vasantānaṃ kadāci Kaṭṭhavāhanassa atimahagghā accantasukhumā kambalā uppajjiṃsu bālasūriya-rasmi-sadisā vaṇṇena. Te disvā rājā “mama sahāyassa pesemī” ti dantakārehi aṭṭha dantakaraṇḍake likhāpetvā tesu karaṇḍakesu te kambale pakkhipitvā lākhācariyehi bahi lākhāgoḷaka-sadise kārāpetvā aṭṭha pi lākhāgoḷake samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā “Bārāṇasirañño dethā” ti amacce pesesi. Lekhañ ca adāsi “ayaṃ paṇṇākāro nagaramajjhe amaccaparivutena pekkhitabbo” ti.

Te gantvā Bārāṇasirañño adaṃsu. So lekhaṃ vācetvā amacce sannipātetvā nagaramajjhe rājaṅgaṇe lañchanaṃ bhinditvā paliveṭhanaṃ apanetvā samuggaṃ vivaritvā aṭṭha lākhāgoḷake disvā “mama sahāyo lākhāgoḷakehi kīḷanaka-bālakānaṃ viya mayhaṃ lākhāgoḷake pesesī” ti maṅku hutvā ekaṃ lākhāgoḷakaṃ attano nisinnāsane pahari. Tāvad eva lākhā paripati, dantakaraṇḍako vivaraṃ datvā dvebhāgo ahosi. So abbhantare kambalaṃ disvā itare pi vivari sabbattha tath’eva ahosi. Ekameko kambalo dīghato soḷasahattho vitthārato aṭṭhahattho. Pasārite kambale rājaṅgaṇaṃ sūriyappabhāya obhāsitam iva ahosi. Taṃ disvā mahājano aṅguliyo vidhuni, celukkhepañ ca akāsi, “amhākaṃ rañño adiṭṭhasahāyo Kaṭṭhavāhanarājā evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātun” ti attamano ahosi.

Rājā vohārike pakkosāpetvā ekamekaṃ kambalaṃ agghāpesi, sabbe pi anagghā ahesuṃ. Tato cintesi “pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu, kho, ahaṃ sahāyassa peseyyan” ti? Tena ca samayena Kassapo Bhagavā uppajjitvā Bārāṇasiyaṃ viharati. Atha rañño etad ahosi “vatthuttayaratanato aññaṃ uttamaratanaṃ natthi, handāhaṃ vatthuttayaratanassa uppannabhāvaṃ sahāyassa pesemī” ti. So

“Buddho loke samuppanno, hitāya sabbapāṇinaṃ,
Dhammo loke samuppanno, sukhāya sabbapāṇinaṃ,
Saṅgho loke samuppanno, puññakkhettaṃ anuttaran” ti.

Imaṃ gāthaṃ, yāva arahattaṃ, tāva ekabhikkhussa paṭipattiñ ca suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā sattaratanamaye samugge pakkhipitvā taṃ samuggaṃ maṇimaye samugge, maṇimayaṃ masāragallamaye, masāragallamayaṃ lohitaṅgamaye, lohitaṅgamayaṃ suvaṇṇamaye, suvaṇṇamayaṃ rajatamaye, rajatamayaṃ dantamaye, dantamayaṃ sāramaye, sāramayaṃ samuggaṃ peḷāya pakkhipitvā peḷaṃ dussena veṭhetvā lañchetvā mattavaravāraṇaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāra hemajālasañchannaṃ kāretvā tass’upari pallaṅkaṃ paññāpetvā pallaṅke peḷaṃ āropetvā setacchattena dhāriyamānena sabbagandhapupphādīhi pūjāya kariyamānāya sabbatāḷāvacarehi thutisatāni gāyamānehi yāva attano rajjasīmā, tāva maggaṃ alaṅkārāpetvā sayam eva nesi. Tatra ca ṭhatvā sāmantarājūnaṃ paṇṇākāraṃ pesesi “evaṃ sakkarontehi ayaṃ paṇṇākāro pesetabbo” ti. Taṃ sutvā te te rājāno paṭimaggaṃ āgantvā yāva Kaṭṭhavāhanassa rajjasīmā, tāva nayiṃsu.

Kaṭṭhavāhano pi sutvā paṭimaggaṃ āgantvā tath’eva pūjento nagaraṃ pavesetvā amacce ca nāgare ca sannipātāpetvā rājaṅgaṇe paliveṭhanadussaṃ apanetvā peḷaṃ vivaritvā peḷāya samuggaṃ passitvā anupubbena sabbasamugge vivaritvā suvaṇṇapaṭṭe lekhaṃ passitvā “kappasatasahassehi atidullabhaṃ mama sahāyo paṇṇākāraratanaṃ pesesī” ti attamano hutvā “asutapubbaṃ vata suṇimhā ‘buddho loke uppanno’ ti, yaṃ nūnāhaṃ gantvā buddhañ ca passeyyaṃ dhammañ ca suṇeyyan” ti cintetvā amacce āmantesi “buddha-dhamma-saṅgha-ratanāni kira loke uppannāni, kiṃ kātabbaṃ maññathā” ti. Te āhaṃsu “idh’eva tumhe, Mahārāja, hotha, mayaṃ gantvā pavattiṃ jānissāmā” ti.

Tato soḷasasahassaparivārā soḷasa amaccā rājānaṃ abhivādetvā “yadi buddho loke uppanno puna dassanaṃ natthi, yadi na uppanno, āgamissāmā” ti niggatā. Rañño pana bhāgineyyo pacchā rājānaṃ vanditvā “aham pi gacchāmī” ti āha. “Tāta, tvaṃ tattha buddhuppādaṃ ñatvā puna āgantvā mama ārocehī” ti. So “sādhū” ti sampaṭicchitvā agamāsi. Te sabbe pi sabbattha ekarattivāsena gantvā Bārāṇasiṃ pattā. Asampattesv eva ca tesu Bhagavā parinibbāyi. Te “ko buddho, kuhiṃ buddho” ti sakalavihāraṃ āhiṇḍantā sammukhasāvake disvā pucchiṃsu. Te nesaṃ “buddho parinibbuto” ti ācikkhiṃsu. Te “aho dūraddhānaṃ āgantvā dassanamattam pi na labhimhā” ti paridevamānā “kiṃ, bhante, koci Bhagavatā dinnaovādo atthī” ti pucchiṃsu. “Āma, upāsakā atthi, saraṇattaye patiṭṭhātabbaṃ, pañcasīlāni samādātabbāni, aṭṭhaṅgasamannāgato uposatho upavasitabbo, dānaṃ dātabbaṃ, pabbajitabban” ti. Te sutvā taṃ bhāgineyyaṃ amaccaṃ ṭhapetvā sabbe pabbajiṃsu. Bhāgineyyo paribhogadhātuṃ gahetvā Kaṭṭhavāhanaraṭṭhābhimukho pakkāmi. Paribhogadhātu nāma bodhirukkha-pattacīvarādīni. Ayaṃ pana Bhagavato dhammakaraṇaṃ dhammadharaṃ vinayadharam ekaṃ therañ ca gahetvā pakkāmi, anupubbena ca nagaraṃ gantvā “buddho loke uppanno ca parinibbutto cā” ti rañño ārocetvā Bhagavatā dinnovādaṃ ācikkhi. Rājā theraṃ upasaṅkamitvā dhammaṃ sutvā vihāraṃ kārāpetvā cetiyaṃ patiṭṭhāpetvā bodhirukkhaṃ ropetvā saraṇattaye pañcasu ca niccasīlesu patiṭṭhāya aṭṭhaṅgupetaṃ uposathaṃ upavasanto dānādīni dento yāvatāyukaṃ ṭhatvā kāmāvacaradevaloke nibbatti. Te pi soḷasasahassā pabbajitvā puthujjanakālakiriyaṃ katvā tass’eva rañño parivārā sampajjiṃsu.

Te ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ Bhagavati anuppanne yeva devalokato cavitvā ācariyo Pasenadirañño pitu purohitassa putto jāto nāmena “Bāvarī” ti, tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū, pituno ca accayena purohitaṭṭhāne aṭṭhāsi. Avasesā pi soḷasādhikasoḷasasahassā tatth’eva Sāvatthiyā brāhmaṇakule nibbattā. Tesu soḷasa jeṭṭhantevāsino Bāvarissa santike sippaṃ uggahesuṃ, itare soḷasasahassā tesaṃ yeva santike ti evaṃ te puna pi sabbe samāgacchiṃsu.

Mahākosalarājā pi kālam akāsi, tato Pasenadiṃ rajje abhisiñciṃsu. Bāvarī tassāpi purohito ahosi. Rājā pitarā dinnañ ca aññañ ca bhogaṃ Bāvarissa adāsi. So hi daharakāle tass’eva santike sippaṃ uggahesi. Tato Bāvarī rañño ārocesi “pabbajissām’ahaṃ, mahārājā” ti. “Ācariya, tumhesu ṭhitesu mama pitā ṭhito viya hoti, mā pabbajitthā” ti. “Alaṃ, mahārāja, pabbajissāmī” ti. Rājā vāretuṃ asakkonto “sāyaṃ pātaṃ mama dassanaṭṭhāne rājuyyāne pabbajathā” ti yāci. Ācariyo soḷasasahassaparivārehi soḷasahi sissehi saddhiṃ tāpasapabbajjaṃ pabbajitvā rājuyyāne vasi, rājā catūhi paccayehi upaṭṭhahati. Sāyaṃ pātañ c’assa upaṭṭhānaṃ gacchati.

Ath’ekadivasaṃ antevāsino ācariyaṃ āhaṃsu “nagarasamīpe vāso nāma mahāpalibodho, vijanasampātaṃ Ācariya okāsaṃ gacchāma, pantasenāsanavāso nāma bahūpakāro pabbajitānan” ti. Ācariyo “sādhū” ti sampaṭicchitvā rañño ārocesi. Rājā tikkhattuṃ vāretvā vāretuṃ asakkonto dvesatasahassāni kahāpaṇāni datvā dve amacce āṇāpesi “yattha isigaṇo vāsaṃ icchati, tattha assamaṃ katvā dethā” ti. Tato ācariyo soḷasādhikasoḷasasahassa-jaṭilaparivuto amaccehi anuggahamāno uttarajanapadā dakkhiṇajanapadābhimukho agamāsi. Tam atthaṃ gahetvā āyasmā Ānando saṅgītikāle Pārāyanavaggassa nidānaṃ āropento imā gāthāyo abhāsi.

983

Tattha Kosalānaṃ purā ti Kosalaraṭṭhassa nagarā, Sāvatthito ti vuttaṃ hoti. Ākiñcaññan ti akiñcanabhāvaṃ, pariggahūpakaraṇa-vivekan ti vuttaṃ hoti.

984

So Assakassa visaye, Aḷakassa samāsane ti so brāhmaṇo Assakassa ca Aḷakassa cā ti dvinnam pi rājūnaṃ2 samāsanne visaye āsanne raṭṭhe, dvinnam pi raṭṭhānaṃ majjhe ti adhippāyo. Godhāvarī kūle ti Godhāvariyā nadiyā kūle. Yattha Godhāvarī dvidhā bhijjitvā tiyojanappamāṇaṃ antaradīpam akāsi sabbaṃ kapiṭṭhavana-sañchannaṃ, yattha pubbe Sarabhaṅgādayo vasiṃsu, tasmiṃ dese ti adhippāyo. So kira taṃ padesaṃ disvā “ayaṃ pubbasamaṇālayo pabbajitasāruppan” ti amaccānaṃ nivedesi. Amaccā bhūmiggahaṇatthaṃ Assakarañño satasahassaṃ, Aḷakarañño satasahassaṃ adaṃsu. Te tañ ca padesaṃ aññañ ca dviyojanamattan ti sabbam pi pañcayojanamattaṃ padesaṃ adaṃsu. Tesaṃ kira rajjasīmantare so padeso hoti. Amaccā tattha assamaṃ kāretvā Sāvatthito ca aññam pi dhanaṃ āharāpetvā gocaragāmaṃ nivesetvā agamaṃsu. Uñchena ca phalena cā ti uñchācariyāya ca vanamūlaphalena ca. Tasmā vuttaṃ “tass’eva upanissāya, gāmo ca vipulo ahū” ti.

985

Tattha tassā ti tassa Godhāvarīkūlassa, tassa vā brāhmaṇassa upayogatthe c’etaṃ sāmivacanaṃ, taṃ upanissāyā ti attho. Tato jātena āyena, mahāyaññam akappayī ti tasmiṃ gāme kasikammādinā satasahassaṃ āyo uppajji, taṃ gahetvā kuṭumbikā rañño Assakassa santikaṃ agamaṃsu “sādiyatu devo āyan” ti. So “nāhaṃ sādiyāmi, ācariyass’eva upanethā” ti āha. Ācariyo pi taṃ attano aggahetvā dānayaññaṃ akappayi. Evaṃ so saṃvacchare saṃvacchare dānam adāsi.

986

Mahāyaññan ti gāthāyattho so evaṃ saṃvacchare saṃvacchare dānayaññaṃ yajanto ekasmiṃ saṃvacchare taṃ mahāyaññaṃ yajitvā tato gāmā nikkhamma puna pāvisi assamaṃ. Paviṭṭho ca paṇṇasālaṃ pavisitvā “suṭṭhu dinnan” ti dānaṃ anumajjanto nisīdi. Evaṃ tasmiṃ paṭipaviṭṭhamhi taruṇāya brāhmaṇiyā ghare kammaṃ akātukāmāya “eso, brāhmaṇa, Bāvarī Godhāvarītīre anusaṃvaccharaṃ satasahassaṃ vissajjeti, gaccha tato pañcasatāni yācitvā dāsiṃ me ānehī” ti pesito añño āgañchi brāhmaṇo ti.

987

Ugghaṭṭapādo ti maggagamanena ghaṭṭapādatalo, paṇhikāya vā paṇhikaṃ, gopphakena vā gopphakaṃ, jaṇṇukena vā jaṇṇukaṃ āhacca ghaṭṭapādo.

988

Sukhañ ca kusalaṃ pucchī ti sukhañ ca kusalañ ca pucchi “kacci te, brāhmaṇa, sukhaṃ, kacci kusalan” ti.

989-90

Anujānāhī ti anumaññāhi saddahāhi. Sattadhā ti sattavidhena.

991

Abhisaṅkharitvā ti gomaya-vanapuppha-kusatiṇādīni ādāya sīghaṃ sīghaṃ Bāvarissa assamadvāraṃ gantvā gomayena bhūmiṃ upalimpitvā pupphāni vikiritvā tiṇāni santharitvā vāmapādaṃ kamaṇḍalūdakena dhovitvā sattapādamattaṃ gantvā attano pādatale parāmasanto evarūpaṃ kuhanaṃ katvā ti vuttaṃ hoti. Bheravaṃ so akittayī ti bhayajanakaṃ vacanaṃ akittayi, “sace me yācamānassā” ti imaṃ gātham abhāsī ti adhippāyo. Dukkhito ti domanassajāto.

992-4

Ussussatī ti tassa taṃ vacanaṃ kadāci saccaṃ bhaveyyā ti maññamāno sussati. Devatā ti assame adhivatthā devatā eva. Muddhani muddhapāte vā ti muddhe vā muddhapāte vā.

995-6

Bhotī carahi jānātī ti bhotī ce jānāti. Muddhādhipātañ cā ti muddhapātañ ca. Ñāṇa m’etthā ti ñāṇaṃ me ettha.

998

Purā ti ekūnatiṃsa-vassa-vayakāle. Bāvaribrāhmaṇe pana Godhāvarītīre vasamāne aṭṭhannaṃ vassānaṃ accayena buddho loke udapādi. Apacco ti anuvaṃso.

999-1000

Sabbābhiññābalappatto ti sabbābhiññāya balappatto, sabbā vā abhiññāyo ca balāni ca patto. Vimutto ti ārammaṇaṃ katvā pavattiyā vimuttacitto.

1001-3

Sokassā ti soko assa.

Pahūtapañño ti mahāpañño. Varabhūrimedhaso ti uttamavipulapañño bhūte abhiratavarapañño vā. Vidhuro ti vigatadhuro, appaṭimo ti vuttaṃ hoti.

1004-9

Mantapārage ti vedapārage.

Passavho ti passatha.

Ajānatan ti ajānantānaṃ.

Lakkhaṇā ti lakkhaṇāni. Byākkhātā ti kathitāni, vitthāritānī ti vuttaṃ hoti. Samattā ti samattāni, paripuṇṇānī ti vuttaṃ hoti.

Dhammena m-anusāsatī ti dhammena anusāsati.

1010-2

Jātiṃ gottañ ca lakkhaṇan ti “kīva ciraṃ jāto” ti mama jātiñ ca gottañ ca lakkhaṇañ ca. Mante sisse ti mayā paricitavede ca mama sisse ca. Manasā yeva pucchathā ti ime satta pañhe citten’eva pucchatha.

1013-8

Tissametteyyo ti eko yeva esa nāmagottavasena vutto. Dubhayo ti ubho.

Paccekagaṇino ti visuṃ visuṃ gaṇavanto. Pubbavāsanavāsitā ti pubbe Kassapassa Bhagavato sāsane pabbajitvā. Gatapaccāgatavattapuññavāsanāya vāsitacittā.

Pura māhissatin ti māhissati-nāmikaṃ puraṃ, nagaran ti vuttaṃ hoti. Tañ ca nagaraṃ paviṭṭhā ti adhippāyo, evaṃ sabbattha. Gonaddhan ti Godhapurassa nāmaṃ. Vanasavhayan ti Pavana-nagaraṃ vuccati, “Vanasāvatthin” ti eke. Evaṃ Vanasāvatthito Kosambiṃ, Kosambito ca Sāketaṃ anuppattānaṃ kira tesaṃ soḷasannaṃ jaṭilānaṃ chayojanamattā parisā ahosi.

1019

Atha Bhagavā “Bāvarissa jaṭilā mahājanaṃ saṃvaḍḍhentā āgacchanti, na ca tāva nesaṃ indriyāni paripākaṃ gacchanti, nāpi ayaṃ deso sappāyo, Magadhakhette pana tesaṃ Pāsāṇakacetiyaṃ sappāyaṃ. Tatra hi mayi dhammaṃ desente mahājanassa dhammābhisamayo bhavissati, sabbanagarāni ca pavisitvā āgacchantā bahutarena janena āgamissantī” ti bhikkhusaṅghaparivuto Sāvatthito Rājagahābhimukho agamāsi. Te pi jaṭilā Sāvatthiṃ āgantvā vihāraṃ pavisitvā “ko buddho, kuhiṃ buddho” ti vicinantā Gandhakuṭimūlaṃ gantvā Bhagavato padanikkhepaṃ disvā “rattassa hi ukkuṭikaṃ padaṃ bhave…pe… vivaṭṭacchadassa idam īdisaṃ padan” ti (a. ni. aṭṭha. 1.1.260-261, dha. pa. aṭṭha. 1.20 sāmāvatīvatthu, visuddhi. 1.45) “sabbaññu buddho” ti niṭṭhaṃ gatā. Bhagavā pi anupubbena Setabya-Kapilavatthu-ādīni nagarāni pavisitvā mahājanaṃ saṃvaḍḍhento Pāsāṇakacetiyaṃ gato. Jaṭilā pi tāvad eva Sāvatthito nikkhamitvā sabbāni tāni nagarāni pavisitvā Pāsāṇakacetiyam eva agamaṃsu. Tena vuttaṃ “Kosambiñ cāpi Sāketaṃ, Sāvatthiñ ca puruttamaṃ, Setabyaṃ Kapilavatthun” ti ādi.

1020

Tattha Māgadhaṃ puran ti Magadhapuraṃ Rājagahan ti adhippāyo. Pāsāṇakaṃ cetiyan ti mahato pāsāṇassa upari pubbe devaṭṭhānaṃ ahosi. Uppanne pana Bhagavati vihāro jāto. So ten’eva purimavohārena “Pāsāṇakaṃ cetiyan” ti vuccati.

1021

Tasito v’udakan ti te hi jaṭilā vegasā Bhagavantaṃ anubandhamānā sāyaṃ gatamaggaṃ pāto, pāto gatamaggañ ca sāyaṃ gacchantā “ettha Bhagavā” ti sutvā ativiya pītipāmojjajātā taṃ cetiyaṃ abhiruhiṃsu. Tena vuttaṃ “turitā pabbatam āruhun” ti.

1024

Ekamantaṃ ṭhito haṭṭho ti tasmiṃ Pāsāṇake cetiye Sakkena māpitamahāmaṇḍape nisinnaṃ Bhagavantaṃ disvā “kacci isayo khamanīyan” ti ādinā nayena Bhagavatā paṭisammodanīye kate “khamanīyaṃ bho Gotamā” ti ādīhi sayam pi paṭisanthāraṃ katvā Ajito jeṭṭhantevāsī ekamantaṃ ṭhito haṭṭhacitto hutvā manopañhe pucchi.

1025

Tattha ādissā ti “kativasso” ti evaṃ uddissa. Jammanan ti “amhākaṃ ācariyassa jātiṃ brūhī” ti pucchati. Pāramin ti niṭṭhāgamanaṃ.

1026-7

Vīsaṃ vassasatan ti vīsativassādhikaṃ vassasataṃ.

Lakkhaṇe ti mahāpurisalakkhaṇe. Etasmiṃ ito paresu ca itihāsādīsu anavayo ti adhippāyo parapadaṃ vā ānetvā tesu “pāramiṃ gato” ti yojetabbaṃ. Pañca satāni vācetī ti pakati-alasa-dummedha-māṇavakānaṃ pañcasatāni sayaṃ mante vāceti. Sadhamme ti eke brāhmaṇadhamme, tevijjake pāvacane ti vuttaṃ hoti.

1028

Lakkhaṇānaṃ pavicayan ti lakkhaṇānaṃ vitthāraṃ, “katamāni tāni’ssa gatte tīṇi lakkhaṇānī” ti pucchati.

1030-31

Pucchañ hī ti pucchamānaṃ.

Kam etaṃ paṭibhāsatī ti devādīsu kaṃ puggalaṃ etaṃ pañhavacanaṃ paṭibhāsatī ti.

1032-33

Evaṃ brāhmaṇo pañcannaṃ pañhānaṃ veyyākaraṇaṃ sutvā avasese dve pucchanto “muddhaṃ muddhādhipātañ cā” ti āha. Ath’assa Bhagavā te byākaronto “avijjā muddhā” ti gātham āha.

Tattha yasmā catūsu saccesu aññāṇabhūtā avijjā saṃsārassa sīsaṃ, tasmā “avijjā muddhā” ti āha. Yasmā ca arahattamaggavijjā attanā sahajātehi saddhā-sati-samādhi-kattukamyatā-chanda-vīriyehi samannāgatā indriyānaṃ ekarasaṭṭhabhāvam upagatattā taṃ muddhaṃ adhipāteti, tasmā “vijjā muddhādhipātinī” ti ādim āha.

1034-8

Tato vedena mahatā ti atha imaṃ pañhaveyyākaraṇaṃ sutvā uppannāya mahāpītiyā santhambhitvā alīnabhāvaṃ, kāyacittānaṃ udaggaṃ patvā ti attho. Patitvā ca “Bāvarī” ti imaṃ gātham āha.

Atha naṃ anukampamāno Bhagavā “sukhito” ti gātham āha. Vatvā ca “Bāvarissa cā” ti sabbaññupavāraṇaṃ pavāresi. Tattha sabbesan ti anavasesānaṃ soḷasasahassānaṃ. Tattha pucchi tathāgatan ti tattha Pāsāṇake cetiye, tattha vā parisāya, tesu vā pavāritesu Ajito paṭhamaṃ pañhaṃ pucchī ti. Sesaṃ sabbagāthāsu pākaṭam evā ti.

Vatthugāthāvaṇṇanā niṭṭhitā.


  1. sajjāvudhā < satti + āvudha ? ↩︎

  2. rājūnaṃ, PTS Andhakarājānaṃ↩︎