阿耆多经注
Ajitasuttavaṇṇanā
1039
Tasmiṃ pana pañhe nivuto ti paṭicchādito. Ki’ssābhilepanaṃ brūsī ti kiṃ assa lokassa abhilepanaṃ vadesi.
1040
Vevicchā pamādā nappakāsatī ti macchariyahetu ca pamādahetu ca nappakāsati. Macchariyaṃ hi’ssa dānādiguṇehi pakāsituṃ na deti, pamādo sīlādīhi. Jappābhilepanan ti taṇhā assa lokassa makkaṭalepo viya makkaṭassa abhilepanaṃ. Dukkhan ti jātiādikaṃ dukkhaṃ.
1041
Savanti sabbadhi sotā ti sabbesu rūpādiāyatanesu taṇhādikā sotā sandanti. Kiṃ nivāraṇan ti tesaṃ kiṃ āvaraṇaṃ kā rakkhā ti? Saṃvaraṃ brūhī ti taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena sotā pidhiyyare ti kena dhammena ete sotā pidhiyyanti pacchijjanti. Etena anavasesappahānaṃ pucchati.
1042
Sati tesaṃ nivāraṇan ti vipassanāyuttā, kusalānaṃ dhammānaṃ gatiyo samannesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmī ti tam evāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmī ti adhippāyo. Paññāyete pidhiyyare ti rūpādīsu pana aniccatādi-paṭivedha-sādhikāya maggapaññāya ete sotā sabbaso pidhiyyantī ti.
1043
Paññā c’evā ti pañhagāthāya, yā cāyaṃ tayā vuttā paññā yā ca sati, yañ ca tad avasesaṃ nāmarūpaṃ, etaṃ sabbam pi kattha nirujjhati, etaṃ me pañhaṃ puṭṭho brūhī ti evaṃ saṅkhepattho veditabbo.
1044
Vissajjanagāthāya pana’ssa yasmā paññāsatiyo nāmen’eva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayam ettha saṅkhepattho yaṃ maṃ tvaṃ, Ajita, etaṃ pañhaṃ apucchi “katth’etaṃ uparujjhatī” ti, taṃ te yattha nāmañ ca rūpañ ca asesaṃ uparujjhati, taṃ vadanto vadāmi, tassa, tassa hi viññāṇassa nirodhena sah’eva apubbaṃ acarimaṃ etth’etaṃ uparujjhati. Etth’eva viññāṇanirodhe nirujjhati etaṃ, viññāṇanirodhā tassa nirodho hoti. Taṃ nātivattatī ti vuttaṃ hoti.
1045
Ettāvatā ca “dukkham assa mahabbhayan” ti iminā pakāsitaṃ dukkhasaccaṃ, “yāni sotānī” ti iminā samudayasaccaṃ “paññāy’ete pidhiyyare” ti iminā maggasaccaṃ, “asesaṃ uparujjhatī” ti iminā nirodhasaccan ti evaṃ cattāri saccāni sutvā pi ariyabhūmiṃ anadhigato puna sekhāsekhapaṭipadaṃ pucchanto “ye ca saṅkhātadhammāse” ti gātham āha.
Tattha saṅkhātadhammā ti aniccādivasena parivīmaṃsitadhammā, arahataṃ etaṃ adhivacanaṃ. Sekhā ti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthū ti bahū sattajanā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhī ti tesaṃ me sekhāsekhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ brūhī ti.
1046
Ath’assa Bhagavā yasmā sekhena kāmacchandanīvaraṇaṃ ādiṃ katvā sabbakilesā pahātabbā eva, tasmā “kāmesū” ti upaḍḍhagāthāya sekhapaṭipadaṃ dasseti. Tass’attho vatthu “kāmesu” kilesakāmena nābhigijjheyya kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasānāvilo siyā ti. Yasmā pana asekho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsati ādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto ca hutvā sabbiriyāpathesu paribbajati, tasmā “kusalo” ti upaḍḍhagāthāya asekhapaṭipadaṃ dasseti. Sesaṃ sabbattha pākaṭam eva.
Evaṃ Bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne Ajito arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañ ca anekasahassānaṃ dhammacakkhuṃ udapādi. Saha arahattappattiyā ca āyasmato Ajitassa antevāsisahassassa ca ajina-jaṭā-vākacīrādīni antaradhāyiṃsu. Sabbe’va iddhimaya-pattacīvaradharā, dvaṅgulakesā ehibhikkhū hutvā Bhagavantaṃ namassamānā pañjalikā nisīdiṃsū ti.
Ajitasuttavaṇṇanā niṭṭhitā.