低舍弥勒经注
Tissametteyyasuttavaṇṇanā
Ko’dha santussito ti Tissametteyyasuttaṃ. Kā uppatti? Sabbasuttānaṃ pucchāvasikā eva uppatti. Te hi brāhmaṇā “katāvakāsā pucchavho” ti Bhagavatā pavāritattā attano attano saṃsayaṃ pucchiṃsu. Puṭṭho puṭṭho ca tesaṃ Bhagavā byākāsi. Evaṃ pucchāvasikān’ev’etāni suttānī ti veditabbāni.
Niṭṭhite pana Ajitapañhe “kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī” ti (su. ni. 1124, cūḷani. piṅgiyamāṇavapucchā 144) evaṃ Mogharājā pucchituṃ ārabhi. Taṃ “na tāv’assa indriyāni paripākaṃ gatānī” ti ñatvā Bhagavā “tiṭṭha tvaṃ, Mogharāja, añño pucchatū” ti paṭikkhipi. Tato Tissametteyyo attano saṃsayaṃ pucchanto “kodhā” ti gātham āha.
1047
Tattha kodha santussito ti ko idha tuṭṭho. Iñjitā ti taṇhā-diṭṭhi-vipphanditāni. Ubh’anta-m-abhiññāyā ti ubho ante abhijānitvā. Mantā na lippatī ti paññāya na lippati.
1048-9
Tass’etam atthaṃ byākaronto Bhagavā “kāmesū” ti gāthādvayam āha. Tattha kāmesu brahmacariyavā ti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ disvā maggabrahmacariyena samannāgato ti vuttaṃ hoti. Ettāvatā santusitaṃ dasseti, “vītataṇho” ti ādīhi aniñjitaṃ. Tattha saṅkhāya nibbuto ti aniccādivasena dhamme vīmaṃsitvā rāgādinibbānena nibbuto. Sesaṃ tattha tattha vuttanayattā pākaṭam eva.
Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ayam pi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañ ca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisam evā ti.
Tissametteyyasuttavaṇṇanā niṭṭhitā.