富楼那经注


Puṇṇakasuttavaṇṇanā

Anejan ti Puṇṇakasuttaṃ. Imam pi purimanayen’eva Mogharājānaṃ paṭikkhipitvā vuttaṃ.

1050

Tattha mūladassāvin ti akusalamūlādidassāviṃ. Isayo ti isināmakā jaṭilā. Yaññan ti deyyadhammaṃ. Akappayiṃsū ti pariyesanti.

1051

Āsīsamānā ti rūpādīni patthayamānā. Itthattan ti itthabhāvañ ca patthayamānā, manussādibhāvaṃ icchantā ti vuttaṃ hoti. Jaraṃ sitā ti jaraṃ nissitā. Jarāmukhena c’ettha sabbavaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānā eva kappayiṃsū ti dīpeti.

1052

Kaccissu te Bhagavā yaññapathe appamattā, atāruṃ jātiñ ca jarañ ca Mārisā ti ettha yañño yeva yaññapatho. Idaṃ vuttaṃ hoti kacci te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkham atariṃsū ti.

1053

Āsīsantī ti rūpapaṭilābhādayo patthenti. Thomayantī ti “suyiṭṭhaṃ suci dinnan” ti ādinā nayena yaññādīni pasaṃsanti. Abhijappantī ti rūpādipaṭilābhāya vācaṃ bhindanti. Juhantī ti denti. Kāmābhijappanti paṭicca lābhan ti rūpādipaṭilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, “aho vata amhākaṃ siyun” ti vadanti, taṇhañ ca tattha vaḍḍhentī ti vuttaṃ hoti. Yājayogā ti yāgādhimuttā. Bhavarāgarattā ti evam imehi āsīsanādīhi bhavarāgen’eva rattā, bhavarāgarattā vā hutvā etāni āsīsanādīni karontā nātariṃsu jātiādivaṭṭadukkhaṃ na uttariṃsū ti.

1054-5

Atha ko carahī ti atha idāni ko añño atārī ti. Saṅkhāyā ti ñāṇena vīmaṃsitvā. Paroparānī ti parāni ca orāni ca, parattabhāva-sakattabhāvādīni parāni ca orāni cā ti vuttaṃ hoti. Vidhūmo ti kāyaduccaritādi-dhūma-virahito. Anīgho ti rāgādi-īgha-virahito. Atāri so ti so evarūpo arahā jātijaraṃ atāri. Sesam ettha pākaṭam eva.

Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ayam pi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañ ca anekasatānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisam evā ti.

Puṇṇakasuttavaṇṇanā niṭṭhitā.