净洗经注
Dhotakasuttavaṇṇanā
1068-9
Pucchāmi tan ti Dhotakasuttaṃ. Tattha vācābhikaṅkhāmī ti vācaṃ abhikaṅkhāmi. Sikkhe nibbānam attano ti attano rāgādīnaṃ nibbānatthāya adhisīlādīni sikkheyya.
Ito ti mama mukhato.
1070
Evaṃ vutte attamano Dhotako Bhagavantaṃ abhitthavamāno kathaṃkathāpamokkhaṃ yācanto “passāmahan” ti gātham āha. Tattha passām’ahaṃ devamanussaloke ti passāmi ahaṃ devamanussaloke. Taṃ taṃ namassāmī ti taṃ evarūpaṃ namassāmi. Pamuñcā ti pamocehi.
1071
Ath’assa Bhagavā attādhīnam eva kathaṃkathāpamokkhaṃ oghataraṇamukhena dassento “nāhan” ti gātham āha. Tattha nāhaṃ sahissāmī ti ahaṃ na sahissāmi na sakkhissāmi, na vāyamissāmī ti vuttaṃ hoti. Pamocanāyā ti pamācetuṃ. Kathaṃkathin ti sakaṅkhaṃ. Taresī ti tareyyāsi.
1072-5
Evaṃ vutte attamanataro Dhotako Bhagavantaṃ abhitthavamāno anusāsaniṃ yācanto “anusāsa brahme” ti gātham āha. Tattha brahmā ti seṭṭhavacanam etaṃ. Tena Bhagavantaṃ āmantayamāno āha “anusāsa brahme” ti. Vivekadhamman ti sabbasaṅkhāra-viveka-nibbāna-dhammaṃ. Abyāpajjamāno ti nānappakārataṃ anāpajjamāno. Idh’eva santo ti idh’eva samāno. Asito ti anissito.
Ito parā dve gāthā Mettagusutte vuttanayā eva. Kevalañ hi tattha dhammaṃ, idha santin ti ayaṃ viseso.
Tatiyagāthāya pi pubbaḍḍhaṃ tattha vutanayam eva aparaḍḍhe saṅgo ti sajjanaṭṭhānaṃ, lagganan ti vuttaṃ hoti. Sesaṃ sabbattha pākaṭam eva.
Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosī ti.
Dhotakasuttavaṇṇanā niṭṭhitā.