难陀经注
Nandasuttavaṇṇanā
1084-5
Santi loke ti Nandasuttaṃ. Tattha paṭhamagāthāya attho loke khattiyādayo janā Ājīvaka-Nigaṇṭhādike sandhāya “santi munayo” ti vadanti, ta-y-idaṃ kathaṃ sū ti kiṃ nu kho te samāpattiñāṇādinā ñāṇena uppannattā ñāṇūpapannaṃ no muniṃ vadanti, evaṃvidhaṃ nu vadanti, udāhu ve nānappakārakena lūkhajīvitasaṅkhātena jīvitenūpapannan ti.
Ath’assa Bhagavā tad ubhayaṃ paṭikkhipitvā muniṃ dassento “na diṭṭhiyā” ti gātham āha.
1086-7
Idāni “diṭṭhādīhi suddhī” ti vadantānaṃ vāde kaṅkhāpahānatthaṃ “ye kec’ime” ti pucchati. Tattha anekarūpenā ti kotūhala-maṅgalādinā. Tattha yatā carantā ti tattha sakāya diṭṭhiyā guttā viharantā.
Ath’assa tathā suddhi-abhāvaṃ dīpento Bhagavā dutiyaṃ gātham āha.
1088-90
Evaṃ “nātariṃsū” ti sutvā idāni yo atari, taṃ sotukāmo “ye kec’ime” ti pucchati.
Ath’assa Bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento tatiyaṃ gātham āha. Tattha nivutā ti ovuṭā pariyonaddhā. Ye s’īdhā ti ye su idha. Ettha ca su-iti nipātamattaṃ. Taṇhaṃ pariññāyā ti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭam eva.
Evaṃ Bhagavā arahattanikūṭen’eva desanaṃ niṭṭhāpesi, desanāpariyosāne pana Nando Bhagavato bhāsitaṃ abhinandamāno “etābhinandāmī” ti gātham āha. Idhā pi ca pubbe vuttasadiso eva dhammābhisamayo ahosī ti.
Nandasuttavaṇṇanā niṭṭhitā.