黄金经注
Hemakasuttavaṇṇanā
1091-2
Ye me pubbe ti Hemakasuttaṃ. Tattha ye me pubbe viyākaṃsū ti ye Bāvariādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ Gotamasāsanā ti Gotamasāsanā pubbataraṃ. Sabbaṃ taṃ takkavaḍḍhanan ti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ. Taṇhānigghātanan ti taṇhāvināsanaṃ.
1093-4
Ath’assa Bhagavā taṃ dhammaṃ ācikkhanto “idhā” ti gāthādvayam āha. Tattha etad aññāya ye satā ti etaṃ nibbānapadam-accutaṃ “sabbe saṅkhārā aniccā” ti ādinā nayena vipassantā anupubbena jānitvā ye kāyānupassanāsati ādīhi satā. Diṭṭhadhammābhinibbutā ti viditadhammattā, diṭṭhadhammattā, rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭam eva.
Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosī ti.
Hemakasuttavaṇṇanā niṭṭhitā.