可教经注
Todeyyasuttavaṇṇanā
1095-6
Yasmiṃ kāmā ti Todeyyasuttaṃ. Tattha vimokkho tassa kīdiso ti tassa kīdiso vimokkho icchitabbo ti pucchati.
Idāni tassa aññavimokkhābhāvaṃ dassento Bhagavā dutiyaṃ gātham āha. Tattha vimokkho tassa nāparo ti tassa añño vimokkho natthi.
1097-8
Evaṃ “taṇhakkhayo eva vimokkho” ti vutte pi tam atthaṃ asallakkhento “nirāsaso so uda āsasāno” ti puna pucchati. Tattha uda paññakappī ti udāhu samāpattiñāṇādinā ñāṇena taṇhākappaṃ vā diṭṭhikappaṃ vā kappayati.
Ath’assa Bhagavā taṃ ācikkhanto dutiyaṃ gātham āha. Tattha kāmabhave ti kāme ca bhave ca. Sesaṃ sabbattha pākaṭam eva.
Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosī ti.
Todeyyasuttavaṇṇanā niṭṭhitā.