劫波经注
Kappasuttavaṇṇanā
1099
Majjhe sarasmin ti Kappasuttaṃ. Tattha majjhe sarasmin ti purima-pacchima-koṭi-paññāṇābhāvato majjhabhūte saṃsāre ti vuttaṃ hoti. Tiṭṭhatan ti tiṭṭhamānānaṃ. Yathā-y-idaṃ nāparaṃ siyā ti yathā idaṃ dukkhaṃ puna na bhaveyya.
1100-2
Ath’assa Bhagavā tam atthaṃ byākaronto tisso gāthāyo abhāsi. Tattha akiñcanan ti kiñcanapaṭipakkhaṃ. Anādānan ti ādānapaṭipakkhaṃ, kiñcanādāna-vūpasaman ti vuttaṃ hoti. Anāparan ti apara-paṭibhāga-dīpa-virahitaṃ, seṭṭhan ti vuttaṃ hoti. Na te Mārassa paddhagū ti te Mārassa paddhacarā paricārakā sissā na honti. Sesaṃ sabbattha pākaṭam eva.
Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosī ti.
Kappasuttavaṇṇanā niṭṭhitā.