胶耳经注


Jatukaṇṇisuttavaṇṇanā

1103-4

Sutvānahan ti Jatukaṇṇisuttaṃ. Tattha sutvān’ahaṃ vīram akāmakāmin ti ahaṃ “Iti pi so Bhagavā” ti ādinā nayena vīraṃ kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ sutvā. Akāmam āgaman ti nikkāmaṃ Bhagavantaṃ pucchituṃ āgato’mhi. Sahajanettā ti sahajāta-sabbaññutaññāṇa-cakkhu. Yathātacchan ti yathātathaṃ. Brūhi me ti puna yācanto bhaṇati. Yācanto hi sahassakkhattum pi bhaṇeyya, ko pana vādo dvikkhattuṃ.

Tejī tejasā ti tejena samannāgato tejasā abhibhuyya. Yam ahaṃ vijaññaṃ jātijarāya idha vippahānan ti yam ahaṃ jātijarānaṃ pahānabhūtaṃ dhammaṃ idh’eva jāneyyaṃ.

1105-7

Ath’assa Bhagavā taṃ dhammamācikkhanto tisso gāthāyo abhāsi. Tattha nekkhammaṃ daṭṭhu khemato ti nibbānañ ca nibbānagāminiñ ca paṭipadaṃ “kheman” ti disvā. Uggahitan ti taṇhādiṭṭhivasena gahitaṃ. Nirattaṃ vā ti nirassitabbaṃ vā, muñcitabban ti vuttaṃ hoti. Mā te vijjitthā ti mā te ahosi. Kiñcanan ti rāgādikiñcanaṃ vāpi te mā vijjittha.

Pubbe ti atīte saṅkhāre ārabbha uppannakilesā. Brāhmaṇā ti Bhagavā Jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭam eva.

Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosī ti.

Jatukaṇṇisuttavaṇṇanā niṭṭhitā.