善器经注
Bhadrāvudhasuttavaṇṇanā
1108-9
Okañjahan ti Bhadrāvudhasuttaṃ. Tattha okañjahan ti ālayaṃ jahaṃ. Taṇhacchidan ti chataṇhākāyacchidaṃ. Anejan ti lokadhammesu nikkampaṃ. Nandiñjahan ti anāgatarūpādi-patthanājahaṃ. Ekā eva hi taṇhā thutivasena idha nānappakārato vuttā. Kappañjahan ti duvidhakappajahaṃ. Abhiyāce ti ativiya yācāmi. Sutvāna nāgassa apanamissanti ito ti nāgassa tava Bhagavā vacanaṃ sutvā ito Pāsāṇakacetiyato bahū janā pakkamissantī ti adhippāyo.
Janapadehi saṅgatā ti Aṅgādīhi janapadehi idha samāgatā. Viyākarohī ti dhammaṃ desehi.
1110
Ath’assa āsayānulomena dhammaṃ desento Bhagavā dve gāthāyo abhāsi. Tattha ādānataṇhan ti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhupādānan ti vuttaṃ hoti. Yaṃ yañ hi lokasmim upādiyantī ti etesu uddhādibhedesu yaṃ yaṃ gaṇhanti. Ten’eva Māro anveti jantun ti ten’eva upādāna-paccaya-nibbatta-kammābhisaṅkhāra-nibbatta-vasena paṭisandhikkhandhamāro taṃ sattaṃ anugacchati.
1111
Tasmā pajānan ti tasmā etam ādīnavaṃ aniccādivasena vā saṅkhāre jānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattan ti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ maccudheyye laggaṃ pekkhamāno. Ādānasatte vā ādānābhiniviṭṭhe puggale ādānasaṅgahetuñ ca imaṃ pajaṃ maccudheyye laggaṃ tato vītikkamituṃ asamatthaṃ iti pekkhamāno kiñcanaṃ sabbaloke na uppādiyethā ti. Sesaṃ sabbattha pākaṭam eva.
Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosī ti.
Bhadrāvudhasuttavaṇṇanā niṭṭhitā.