生起经注


Udayasuttavaṇṇanā

1112-3

Jhāyin ti Udayasuttaṃ. Tattha aññāvimokkhan ti paññānubhāva-nijjhātaṃ1 vimokkhaṃ pucchati.

Atha Bhagavā yasmā Udayo catutthajjhānalābhī, tasmā’ssa paṭiladdhajjhānavasena nānappakārato aññāvimokkhaṃ dassento gāthādvayam āha.Tattha pahānaṃ kāmacchandānan ti yam idaṃ paṭhamajjhānaṃ nibbattentassa kāmacchandappahānaṃ, tam pi aññāvimokkhaṃ pabrūmi. Evaṃ sabbapadāni yojetabbāni.

1114

Upekkhāsatisaṃsuddhan ti catutthajjhāna-upekkhā-satīhi saṃsuddhaṃ. Dhammatakkapurejavan ti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayutta-sammāsaṅkappādibhedo dhammatakko purejavo hoti. Tenāha “dhammatakkapurejavan” ti. Avijjāya pabhedanan ti etam eva ca aññāvimokkhaṃ avijjāpabhedanasaṅkhātaṃ nibbānaṃ nissāya jātattā kāraṇopacārena “avijjāya pabhedanan” ti pabrūmī ti.

1115-6

Evaṃ avijjāpabhedanavacanena vuttaṃ nibbānaṃ sutvā “taṃ kissa vippahānena vuccatī” ti pucchanto “kiṃ su saṃyojano” ti gātham āha. Tattha kiṃ su saṃyojano ti kiṃ saṃyojano. Vicāraṇan ti vicaraṇakāraṇaṃ. Kiss’assa vippahānenā ti kiṃ nāmakassa assa dhammassa vippahānena.

Ath’assa Bhagavā tam atthaṃ byākaronto “nandisaṃyojano” ti gātham āha. Tattha vitakk’assā ti kāmavitakkādiko vitakko assa.

1117-8

Idāni tassa nibbānassa maggaṃ pucchanto “kathaṃ satassā” ti gātham āha. Tattha viññāṇan ti abhisaṅkhāraviññāṇaṃ.

Ath’assa maggaṃ kathento Bhagavā “ajjhattañ cā” ti gātham āha. Tattha evaṃ satassā ti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭam eva.

Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosī ti.

Udayasuttavaṇṇanā niṭṭhitā.


  1. paññānubhāvanijjhātaṃ, PTS Ba as paññānubhāvena jātaṃ ↩︎