布萨罗经注
Posālasuttavaṇṇanā
1119-20
Yo atītan ti Posālasuttaṃ. Tattha yo atītaṃ ādisatī ti yo Bhagavā attano ca paresañ ca “ekam pi jātin” ti ādibhedaṃ atītaṃ ādisati. Vibhūtarūpa-saññissā ti samatikkanta-rūpasaññissa. Sabbakāyappahāyino ti tadaṅga-vikkhambhana-vasena sabbarūpakāyappahāyino, pahīna-rūpabhava-paṭisandhikassā ti adhippāyo. Natthi kiñcī ti passato ti viññāṇābhāva-vipassanena “natthi kiñcī” ti passato, ākiñcaññāyatanalābhino ti vuttaṃ hoti. Ñāṇaṃ Sakkānupucchāmī ti Sakkā ti Bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ pucchitabban ti. Kathaṃ neyyo ti kathaṃ so netabbo, katham assa uttariñāṇaṃ uppādetabban ti.
1121
Ath’assa Bhagavā tādise puggale attano appaṭihatañāṇataṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthā dvayam āha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ Tathāgato ti abhisaṅkhāravasena catasso paṭisandhivasena sattā ti evaṃ sabbā viññāṇaṭṭhitiyo abhijānanto Tathāgato. Tiṭṭhantam enaṃ jānātī ti kammābhisaṅkhāravasena tiṭṭhantaṃ etaṃ puggalaṃ jānāti “āyatiṃ ayaṃ evaṃgatiko bhavissatī” ti. Vimuttan ti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyaṇan ti tammayaṃ.
1122
Ākiñcaññasambhavaṃ ñatvā ti ākiñcaññāyatana-janakaṃ kammābhisaṅkhāraṃ ñatvā “kin ti palibodho ayan” ti. Nandī saṃyojanaṃ itī ti yā ca tattha arūparāgasaṅkhātā nandī, tañ ca saṃyojanaṃ iti ñatvā. Tato tattha vipassatī ti tato ākiñcaññāyatanasamāpattito vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassā ti etaṃ tassa puggalassa evaṃ vipassato anukkamen’eva uppannaṃ arahattañāṇaṃ aviparītaṃ. Vusīmato ti vusitavantassa. Sesaṃ sabbattha pākaṭam eva.
Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosī ti.
Posālasuttavaṇṇanā niṭṭhitā.