空王经注


Mogharājasuttavaṇṇanā

1123

Dvāhaṃ Sakkan ti Mogharājasuttaṃ. Tattha dvāhan ti dve vāre ahaṃ. So hi pubbe Ajitasuttassa ca Tissametteyyasuttassa ca avasāne dvikkhattuṃ Bhagavantaṃ pucchi. Bhagavā pan’assa indriyaparipākaṃ āgamayamāno na byākāsi. Tenāha “dvāhaṃ sakkaṃ apucchissan” ti. Yāvatatiyañ ca devīsi, byākarotī ti me sutan ti yāvatatiyañ ca sahadhammikaṃ puṭṭho visuddhidevabhūto isi Bhagavā Sammāsambuddho byākarotī ti evaṃ me sutaṃ. Godhāvarītīre yeva kira so evam assosi. Tenāha “byākarotī ti me sutan” ti.

1124

Ayaṃ loko ti manussaloko. Paro loko ti taṃ ṭhapetvā avaseso. Sadevako ti brahmalokaṃ ṭhapetvā avaseso upapatti-devasammuti-devayutto, “brahmaloko sadevako” ti etaṃ vā “sadevake loke” ti ādinaya-nidassanamattaṃ, tena sabbo pi tathāvuttappakāro loko veditabbo.

1125

Evaṃ abhikkantadassāvin ti evaṃ aggadassāviṃ, sadevakassa lokassa ajjhāsayādhimutti-gati-parāyaṇādīni passituṃ samatthan ti dasseti.

1126

Suññato lokaṃ avekkhassū ti avasiya-pavatta-sallakkhaṇa-vasena vā tucchasaṅkhāra-samanupassanā-vasena vā ti dvīhi kāraṇehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccā ti sakkāyadiṭṭhiṃ uddharitvā. Sesaṃ sabbattha pākaṭam eva.

Evaṃ Bhagavā imam pi suttaṃ arahattanikūṭen’eva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosī ti.

Mogharājasuttavaṇṇanā niṭṭhitā.