褐者经注


Piṅgiyasuttavaṇṇanā

1127

Jiṇṇo’ham asmī ti Piṅgiyasuttaṃ. Tattha jiṇṇo’ham asmi abalo vītavaṇṇo ti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca “idha padaṃ karissāmī” ti aññatthe va karoti, vinaṭṭha-purima-cchavi-vaṇṇo ca. Tenāha “jiṇṇo’ham asmi abalo vītavaṇṇo” ti. Māhaṃ nassaṃ momuho antarā vā ti māhaṃ tuyhaṃ dhammaṃ asacchikatvā antarā yeva avidvā hutvā anassiṃ. Jātijarāya idha vippahānan ti idh’eva tava pādamūle Pāsāṇake vā cetiya jātijarāya vippahānaṃ nibbānadhammaṃ yam ahaṃ vijaññaṃ, taṃ me ācikkha.

1128

Idāni yasmā Piṅgiyo kāye sāpekkhatāya “jiṇṇo’ham asmī” ti gātham āha ten’assa Bhagavā kāye sinehappahānatthaṃ “disvāna rūpesu vihaññamāne” ti gātham āha. Tattha rūpesū ti rūpahetu rūpapaccayā. Vihaññamāne ti kammakāraṇādīhi upahaññamāne. Ruppanti rūpesū ti cakkhurogādīhi ca rūpahetu yeva janā ruppanti bādhīyanti.

1129-30

Evaṃ Bhagavatā yāva arahattaṃ tāva kathitaṃ paṭipattiṃ sutvā pi Piṅgiyo jarādubbalatāya visesaṃ anadhigantvā va puna “disā catasso” ti imāya gāthāya Bhagavantaṃ thomento desanaṃ yācati.

Ath’assa Bhagavā puna pi yāva arahattaṃ, tāva paṭipadaṃ dassento “taṇhādhipanne” ti gātham āha. Sesaṃ sabbattha pākaṭam eva.

Imam pi suttaṃ Bhagavā arahattanikūṭen’eva desesi. Desanāpariyosāne ca Piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi “evaṃ vicitra-paṭibhānaṃ nāma desanaṃ na labhi mayhaṃ mātulo Bāvarī savanāyā” ti. Tena sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsino pan’assa sahassajaṭilā arahattaṃ pāpuṇiṃsu. Sabbe va iddhimaya-pattacīvara-dharā ehibhikkhavo ahesun ti.

Piṅgiyasuttavaṇṇanā niṭṭhitā.