彼岸道赞颂注


Pārāyanatthutigāthāvaṇṇanā

Ito paraṃ saṅgītikārā desanaṃ thomentā “idam avoca Bhagavā” ti ādim āhaṃsu. Tattha idam avocā ti idaṃ parāyanaṃ avoca. Paricārakasoḷasānan ti Bāvarissa paricārakena Piṅgiyena saha soḷasannaṃ Buddhassa vā Bhagavato paricārakānaṃ soḷasannan ti paricārakasoḷasannaṃ. Te eva ca brāhmaṇā. Tattha soḷasaparisā pana purato ca pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena dvādasayojanikā ahosi. Ajjhiṭṭho ti yācito attham aññāyā ti pāḷi-attham aññāya. Dhammam aññāyā ti pāḷim aññāya. Pārāyanan ti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā tesaṃ brāhmaṇānaṃ nāmāni kittayantā “Ajito Tissametteyyo…pe… buddhaseṭṭhaṃ upāgamun” ti āhaṃsu.

1131-7

Tattha sampannacaraṇan ti nibbāna-padaṭṭhāna-bhūtena pātimokkhasīlādinā sampannaṃ. Isin ti mahesiṃ. Sesaṃ pākaṭam eva.

Tato paraṃ brahmacariyam acariṃsū ti maggabrahmacariyaṃ acariṃsu. Tasmā pārāyanan ti tassa pārabhūtassa nibbānassa ayanan ti vuttaṃ hoti.