Pāṭidesanīyakaṇḍaṃ
1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā
Pāṭidesanīyā dhammā, khuddakānaṃ anantarā;
Ṭhapitā ye ayaṃ dāni, tesaṃ bhavati vaṇṇanā.
552
Paṭhamapāṭidesanīye tāva paṭikkamanakāle ti piṇḍāya caritvā paṭiāgamanakāle. Sabbeva aggahesī ti sabbameva aggahesi. Pavedhentī ti kampamānā. Apehī ti apagaccha.
553-5
Gārayhaṃ āvuso tiādi paṭidesetabbākāradassanaṃ. Rathikā ti racchā. Byūhan ti anibbijjhitvā ṭhitā gatapaccāgataracchā. Siṅghāṭakan ti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Gharan ti kulagharaṃ. Etesu yattha katthaci ṭhatvā gaṇhantassa gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāragaṇanāya pāṭidesanīyaṃ. Hatthisālādīsu gaṇhantassāpi eseva nayo. Bhikkhunī rathikāya ṭhatvā deti, bhikkhu sacepi antarārāmādīsu ṭhatvā gaṇhāti, āpattiyeva. “Antaragharaṃ paviṭṭhāyā”ti hi vacanato bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā, bhikkhussa ṭhitaṭṭhānaṃ pana appamāṇaṃ. Tasmā sacepi vīthiādīsu ṭhito bhikkhu antarārāmādīsu ṭhatvā dadamānāya bhikkhuniyā gaṇhāti, anāpattiyeva.
Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassā ti idaṃ āmisena asambhinnaṃ sandhāya vuttaṃ, sambhinne pana ekarase pāṭidesanīyameva. Ekato upasampannāyā ti bhikkhunīnaṃ santike upasampannāya. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.
556
Dāpeti na detī ti aññātikā aññena kenaci dāpeti taṃ gaṇhantassa anāpatti. Upanikkhipitvā detī ti bhūmiyaṃ ṭhapetvā “idaṃ ayya tumhākaṃ dammī”ti deti, evaṃ dinnaṃ “sādhu bhaginī”ti sampaṭicchitvā tāya eva vā bhikkhuniyā aññena vā kenaci paṭiggahāpetvā bhuñjituṃ vaṭṭati. Sikkhamānāya sāmaṇeriyā ti etāsaṃ dadamānānaṃ gaṇhantassa anāpatti. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Paṭhamapāṭidesanīyaṃ.
2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā
558
Dutiye – apasakka tāva bhaginī tiādi apasādetabbākāradassanaṃ.
561
Attano bhattaṃ dāpeti na detī ti ettha sacepi attano bhattaṃ deti, iminā sikkhāpadena anāpattiyeva, purimasikkhāpadena āpatti. Aññesaṃ bhattaṃ deti na dāpetī ti ettha sacepi dāpeyya, iminā sikkhāpadena āpatti bhaveyya. Dentiyā pana neva iminā na purimena āpatti. Sesamettha uttānameva. Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dutiyapāṭidesanīyaṃ.
3. Tatiyapāṭidesanīyasikkhāpadavaṇṇanā
562
Tatiye – ubhatopasannan ti dvīhi pasannaṃ upāsakenapi upāsikāyapi. Tasmiṃ kira kule ubhopi te sotāpannāyeva. Bhogena hāyatī ti edisañhi kulaṃ sacepi asītikoṭidhanaṃ hoti, bhogehi hāyatiyeva. Kasmā? Yasmā tattha neva upāsikā na upāsako bhoge rakkhati.
569
Gharato nīharitvā dentī ti āsanasālaṃ vā vihāraṃ vā ānetvā denti. Sacepi anāgate bhikkhumhi paṭhamaṃyeva nīharitvā dvāre ṭhapetvā pacchā sampattassa denti, vaṭṭati. Bhikkhuṃ pana disvā antogehato nīharitvā diyyamānaṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ ticittaṃ, tivedananti.
Tatiyapāṭidesanīyaṃ.
4. Catutthapāṭidesanīyasikkhāpadavaṇṇanā
570
Catutthe – avaruddhā hontī ti paṭiviruddhā honti.
573
Pañcannaṃ paṭisaṃviditan ti pañcasu sahadhammikesu yaṃkiñci pesetvā khādanīyaṃ bhojanīyaṃ āharissāmāti paṭisaṃviditaṃ katampi appaṭisaṃviditamevāti attho. Ārāmaṃ ārāmūpacāraṃ ṭhapetvā ti āraññakasenāsanārāmañca tassa upacārañca ṭhapetvā; upacārato nikkhantaṃ antarāmagge bhikkhuṃ disvā vā gāmaṃ āgatassa vā paṭisaṃviditaṃ katampi appaṭisaṃviditameva hotīti veditabbaṃ. Sace sāsaṅkaṃ hoti sāsaṅkanti ācikkhitabban ti kasmā ācikkhitabbaṃ? Ārāme core vasante amhākaṃ nārocentīti vacanapaṭimocanatthaṃ. Corā vattabbā manussā idhūpacarantī ti kasmā vattabbaṃ? Attano upaṭṭhākehi amhe gaṇhāpentīti vacanapaṭimocanatthaṃ.
Yāguyā paṭisaṃvidite tassā parivāro āhariyyatī ti yāguyā paṭisaṃviditaṃ katvā “kiṃ suddhayāguyā dinnāya pūvabhattādīnipi etissā yāguyā parivāraṃ katvā dassāmā”ti evaṃ yaṃ kiñci āharanti, sabbaṃ paṭisaṃviditameva hoti. Bhattena paṭisaṃvidite tiādīsupi eseva nayo. Asukaṃ nāma kulaṃ paṭisaṃviditaṃ katvā khādanīyādīni gahetvā gacchatīti sutvā aññānipi tena saddhiṃ attano deyyadhammaṃ āharanti, vaṭṭati. Yāguyā paṭisaṃviditaṃ katvā pūvaṃ vā bhattaṃ vā āharanti, etampi vaṭṭatīti kurundiyaṃ vuttaṃ.
575
Gilānassā ti appaṭisaṃviditepi gilānassa anāpatti. Paṭisaṃvidite vā gilānassa vā sesakan ti ekassatthāya paṭisaṃviditaṃ katvā āhaṭaṃ, tassa sesakaṃ aññassāpi bhuñjituṃ vaṭṭati. Catunnaṃ pañcannaṃ vā paṭisaṃviditaṃ katvā bahuṃ āhaṭaṃ hoti, aññesampi dātuṃ icchanti, etampi paṭisaṃviditasesakameva, sabbesampi vaṭṭati. Atha adhikameva hoti, sannidhiṃ mocetvā ṭhapitaṃ dutiyadivasepi vaṭṭati. Gilānassa āhaṭāvasesepi eseva nayo. Yaṃ pana appaṭisaṃviditameva katvā ābhataṃ, taṃ bahiārāmaṃ pesetvā paṭisaṃviditaṃ kāretvā āharāpetabbaṃ, bhikkhūhi vā gantvā antarāmagge gahetabbaṃ. Yampi vihāramajjhena gacchantā vā vanacarakādayo vā vanato āharitvā denti, purimanayen’eva paṭisaṃviditaṃ kāretabbaṃ. Tatthajātakan ti ārāme jātakameva; mūlakhādanīyādiṃ aññena kappiyaṃ katvā dinnaṃ paribhuñjato anāpatti. Sace pana taṃ gāmaṃ haritvā pacitvā āharanti, na vaṭṭati. Paṭisaṃviditaṃ kāretabbaṃ. Sesamettha uttānameva.
Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Catutthapāṭidesanīyaṃ.
Samantapāsādikāya vinayasaṃvaṇṇanāya
Pāṭidesanīyavaṇṇanā niṭṭhitā.
Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.