Sekhiyakaṇḍaṃ


1. Parimaṇḍalavaggavaṇṇanā

Yāni sikkhitasikkhena, sekhiyānī ti tādinā;
Bhāsitāni ayaṃ dāni, tesampi vaṇṇanākkamo.

576

Tattha parimaṇḍalan ti samantato maṇḍalaṃ. Nābhimaṇḍalaṃ jāṇumaṇḍalan ti uddhaṃ nābhimaṇḍalaṃ adho jāṇumaṇḍalaṃ paṭicchādentena jāṇumaṇḍalassa heṭṭhā jaṅghaṭṭhikato paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ otāretvā nivāsetabbaṃ, tato paraṃ otārentassa dukkaṭanti vuttaṃ. Yathā nisinnassa jāṇumaṇḍalato heṭṭhā caturaṅgulamattaṃ paṭicchannaṃ hotīti mahāpaccariyaṃ vuttaṃ; evaṃ nivāsentassa pana nivāsanaṃ pamāṇikaṃ vaṭṭati. Tatridaṃ pamāṇaṃ – dīghato muṭṭhipañcakaṃ, tiriyaṃ aḍḍhateyyahatthaṃ. Tādisassa pana alābhe tiriyaṃ dvihatthapamāṇampi vaṭṭati jāṇumaṇḍalapaṭicchādanatthaṃ, nābhimaṇḍalaṃ pana cīvarenāpi sakkā paṭicchādetunti. Tattha ekapaṭṭacīvaraṃ evaṃ nivatthampi nivatthaṭṭhāne na tiṭṭhati, dupaṭṭaṃ pana tiṭṭhati.

Olambento nivāseti āpatti dukkaṭassā ti ettha na kevalaṃ purato ca pacchato ca olambetvā nivāsentasseva dukkaṭaṃ, ye panaññe “tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti hatthisoṇḍakaṃ macchavālakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ nivāsentī”tiādinā (cūḷava. 280) nayena khandhake nivāsanadosā vuttā, tathā nivāsentassāpi dukkaṭameva. Te sabbe vuttanayena parimaṇḍalaṃ nivāsentassa na honti. Ayam ettha saṅkhepo, vitthārato pana tattheva āvi bhavissati.

Asañciccā ti purato vā pacchato vā olambetvā nivāsessāmīti evaṃ asañcicca; atha kho parimaṇḍalaṃyeva nivāsessāmīti virajjhitvā aparimaṇḍalaṃ nivāsentassa anāpatti. Assatiyā ti aññavihitassāpi tathā nivāsentassa anāpatti. Ajānantassā ti ettha nivāsanavattaṃ ajānantassa mokkho natthi. Nivāsanavattañhi sādhukaṃ uggahetabbaṃ, tassa anuggahaṇamevassa anādariyaṃ. Taṃ pana sañcicca anuggaṇhantassa yujjati, tasmā uggahitavattopi yo āruḷhabhāvaṃ vā oruḷhabhāvaṃ vā na jānāti, tassa anāpatti. Kurundiyaṃ pana “parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpattī”ti vuttaṃ. Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti, tassa sāruppatthāya jāṇumaṇḍalato aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati.

Gilānassā ti jaṅghāya vā pāde vā vaṇo hoti, ukkhipitvā vā otāretvā vā nivāsetuṃ vaṭṭati. Āpadāsū ti vāḷamigā vā corā vā anubandhanti, evarūpāsu āpadāsu anāpatti. Sesamettha uttānameva.

Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti. Phussadevatthero “acittakaṃ, paṇṇattivajjaṃ, tivedanan”ti āha. Upatissatthero pana “anādariyaṃ paṭiccā”ti vuttattā “lokavajjaṃ, akusalacittaṃ, dukkhavedanan”ti āha.

577

Parimaṇḍalaṃ pārupitabban ti “tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupantī”ti (cūḷava. 280) evaṃ vuttaṃ anekappakāraṃ gihipārupanaṃ apārupitvā idha vuttanayen’eva ubho kaṇṇe samaṃ katvā pārupanavattaṃ pūrentena parimaṇḍalaṃ pārupitabbaṃ. Imāni ca dve sikkhāpadāni avisesena vuttāni. Tasmā vihārepi antaragharepi parimaṇḍalameva nivāsetabbañca pārupitabbañcāti. Samuṭṭhānādīni paṭhamasikkhāpade vuttanayen’eva veditabbāni saddhiṃ theravādena.

578

Kāyaṃ vivaritvā ti jattumpi urampi vivaritvā. Suppaṭicchannenā ti na sasīsaṃ pārutena; atha kho gaṇṭhikaṃ paṭimuñcitvā anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā paṭisaṃharitvā yāva maṇibandhaṃ paṭicchādetvā antaraghare gantabbaṃ. Dutiyasikkhāpade – galavāṭakato paṭṭhāya sīsaṃ maṇibandhato paṭṭhāya hatthe piṇḍikamaṃsato ca paṭṭhāya pāde vivaritvā nisīditabbaṃ.

579

Vāsūpagatassā ti vāsatthāya upagatassa rattibhāge vā divasabhāge vā kāyaṃ vivaritvāpi nisīdato anāpatti.

580

Susaṃvuto ti hatthaṃ vā pādaṃ vā akīḷāpento; suvinītoti attho.

582

Okkhittacakkhū ti heṭṭhā khittacakkhu hutvā. Yugamattaṃ pekkhamāno ti yugayuttako hi danto ājāneyyo yugamattaṃ pekkhati, purato catuhatthappamāṇaṃ bhūmibhāgaṃ; imināpi ettakaṃ pekkhantena gantabbaṃ. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento ti yo taṃtaṃdisābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati, āpatti dukkaṭassa. Ekasmiṃ pana ṭhāne ṭhatvā hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Nisīdantenāpi okkhittacakkhunāva nisīditabbaṃ.

584

Ukkhittakāyā ti ukkhepena; itthambhūtalakkhaṇe karaṇavacanaṃ ekato vā ubhato vā ukkhittacīvaro hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ gantabbaṃ. Nisinnakāle pana dhamakaraṇaṃ nīharantenāpi cīvaraṃ anukkhipitvāva nīharitabbanti.

Paṭhamo vaggo.

2. Ujjagghikavaggavaṇṇanā

586

Ujjagghikāyā ti mahāhasitaṃ hasanto. Vuttanayenevettha karaṇavacanaṃ.

588

Appasaddo antaraghare ti ettha kittāvatā appasaddo hoti? Dvādasahatthe gehe ādimhi saṅghatthero, majjhe dutiyatthero, ante tatiyattheroti evaṃ nisinnesu saṅghatthero dutiyena saddhiṃ manteti, dutiyatthero tassa saddañceva suṇāti, kathañca vavatthapeti. Tatiyatthero pana saddameva suṇāti, kathaṃ na vavatthapeti. Ettāvatā appasaddo hoti. Sace pana tatiyatthero kathaṃ vavatthapeti, mahāsaddo nāma hoti.

590

Kāyaṃ paggahetvā ti niccalaṃ katvā ujukena kāyena samena iriyāpathena gantabbañceva nisīditabbañca.

592

Bāhuṃ paggahetvā ti niccalaṃ katvā.

594

Sīsaṃ paggahetvā ti niccalaṃ ujuṃ ṭhapayitvā.

Dutiyo vaggo.

3. Khambhakatavaggavaṇṇanā

596-8

Khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Oguṇṭhito ti sasīsaṃ pāruto.

600

Ukkuṭikāyā ti ettha ukkuṭikā vuccati paṇhiyo ukkhipitvā aggapādehi vā, aggapāde vā ukkhipitvā paṇhīhiyeva vā bhūmiṃ phusantassa gamanaṃ. Karaṇavacanaṃ pan’ettha vuttalakkhaṇameva.

601

Dussapallatthikāyā ti ettha āyogapallatthikāpi dussapallatthikā eva.

602

Sakkaccan ti satiṃ upaṭṭhapetvā.

603

Ākirantepī ti piṇḍapātaṃ dentepi. Pattasaññī ti patte saññaṃ katvā.

604

Samasūpako nāma yattha bhattassa catutthabhāgappamāṇo sūpo hoti. Muggasūpo māsasūpo ti ettha kulatthādīhi katasūpāpi saṅgahaṃ gacchantiyevāti mahāpaccariyaṃ vuttaṃ. Rasarase ti ettha ṭhapetvā dve sūpe avasesāni oloṇīsākasūpeyyamaccharasamaṃsarasādīni rasarasāti veditabbāni. Taṃ rasarasaṃ bahumpi gaṇhantassa anāpatti.

605

Samatittikan ti samapuṇṇaṃ samabharitaṃ. Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassā ti ettha thūpīkato nāma pattassa antomukhavaṭṭilekhaṃ atikkamitvā kato; patte pakkhitto racito pūritoti attho. Evaṃ kataṃ agahetvā antomukhavaṭṭilekhāsamappamāṇo gahetabbo.

Tattha thūpīkataṃ nāma “pañcahi bhojanehi katan”ti abhayatthero āha. Tipiṭakacūḷanāgatthero pana “piṇḍapāto nāma yāgupi bhattampi khādanīyampi cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī”ti idaṃ suttaṃ vatvā dasikasuttampi thūpīkataṃ na vaṭṭatīti āha. Tesaṃ vādaṃ sutvā bhikkhū rohaṇaṃ gantvā cūḷasumanattheraṃ pucchiṃsu – “bhante thūpīkatapiṇḍapāto kena paricchinno”ti? Tesañca therānaṃ vādaṃ ārocesuṃ. Thero sutvā āha – “aho, cūḷanāgo sāsanato bhaṭṭho, ahaṃ etassa sattakkhattuṃ vinayaṃ vācento na kadāci evaṃ avacaṃ, ayaṃ kuto labhitvā evaṃ vadasī”ti. Bhikkhū theraṃ yāciṃsu – “kathetha dāni, bhante, kena paricchinno”ti? “Yāvakālikenāvuso”ti thero āha. Tasmā yaṃkiñci yāgubhattaṃ vā phalāphalaṃ vā āmisajātikaṃ samatittikameva gahetabbaṃ. Tañca kho adhiṭṭhānupagena pattena, itarena pana thūpīkatampi vaṭṭati. Yāmakālikasattāhakālikayāvajīvikāni pana adhiṭṭhānupagapattepi thūpīkatāni vaṭṭanti. Dvīsu pattesu bhattaṃ gahetvā ekasmiṃ pūretvā vihāraṃ pesetuṃ vaṭṭatīti mahāpaccariyaṃ pana vuttaṃ. Yaṃ patte pakkhipiyamānaṃ pūvaucchukhaṇḍaphalāphalādi heṭṭhā orohati, taṃ thūpīkataṃ nāma na hoti. Pūvavaṭaṃsakaṃ ṭhapetvā piṇḍapātaṃ denti, thūpīkatameva hoti. Pupphavaṭaṃsakatakkolakaṭukaphalādivaṭaṃsake pana ṭhapetvā dinnaṃ thūpīkataṃ na hoti. Bhattassa upari thālakaṃ vā pattaṃ vā ṭhapetvā pūretvā gaṇhāti, thūpīkataṃ nāma na hoti. Kurundiyampi vuttaṃ – “thālake vā paṇṇe vā pakkhipitvā taṃ pattamatthake ṭhapetvā denti, pāṭekkabhājanaṃ vaṭṭatī”ti.

Idha anāpattiyaṃ gilāno na āgato, tasmā gilānassapi thūpīkataṃ na vaṭṭati. Sabbattha pana paṭiggahetumeva na vaṭṭati. Paṭiggahitaṃ pana supaṭiggahitameva hoti, paribhuñjituṃ vaṭṭatīti.

Tatiyo vaggo.

4. Sakkaccavaggavaṇṇanā

606

Sakkaccan ti etthāpi asakkaccaṃ paṭiggahaṇeyeva āpatti, paṭiggahitaṃ pana supaṭiggahitameva. Sakkaccanti ca pattasaññīti cāti ubhayaṃ vuttanayameva.

608

Sapadānan ti tattha tattha odhiṃ akatvā anupaṭipāṭiyā. Samasūpake vattabbaṃ vuttameva.

610

Thūpakato ti matthakato; vemajjhatoti attho.

611

Paṭicchādetvā dentī ti māghātasamayādīsu paṭicchannaṃ byañjanaṃ katvā denti. Viññattiyaṃ vattabbaṃ natthi.

614

Ujjhānasaññī sikkhāpadepi gilāno na muccati.

615

Nātimahanto kabaḷo ti mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇo. Khajjake ti ettha mūlakhādanīyādi sabbaṃ gahetabbaṃ.

Catuttho vaggo.

5. Kabaḷavaggavaṇṇanā

617

Anāhaṭe ti anāharite; mukhadvāraṃ asampāpiteti attho.

618

Sabbaṃ hatthan ti sakalahatthaṃ.

619

Sakabaḷenā ti ettha dhammaṃ kathento harītakaṃ vā laṭṭhimadhukaṃ vā mukhe pakkhipitvā katheti. Yattakena vacanaṃ aparipuṇṇaṃ na hoti, tattake mukhamhi sante kathetuṃ vaṭṭati.

620

Piṇḍukkhepakan ti piṇḍaṃ ukkhipitvā ukkhipitvā.

621

Kabaḷāvacchedakan ti kabaḷaṃ avacchinditvā avacchinditvā.

622

Avagaṇḍakārakan ti makkaṭo viya gaṇḍe katvā katvā.

623

Hatthaniddhunakan ti hatthaṃ niddhunitvā niddhunitvā.

624

Sitthāvakārakan ti sitthāni avakiritvā avakiritvā.

625

Jivhānicchārakan ti jivhaṃ nicchāretvā nicchāretvā.

626

Capucapukārakan ti capu capūti evaṃ saddaṃ katvā katvā.

Pañcamo vaggo.

6. Surusuruvaggavaṇṇanā

627

Surusurukārakan ti surusurūti evaṃ saddaṃ katvā katvā. Davo ti parihāsavacanaṃ; taṃ yena kenaci pariyāyena “kiṃ buddho, silakabuddho, paṭibuddho; kiṃ dhammo, godhammo, ajadhammo; kiṃ saṅgho, migasaṅgho, pasusaṅgho”tiādinā nayena tīṇi ratanāni ārabbha na kātabbanti attho.

628

Hatthanillehakan ti hatthaṃ nillehitvā nillehitvā. Bhuñjantena hi aṅgulimattampi nillehituṃ na vaṭṭati. Ghanayāguphāṇitapāyāsādike pana aṅgulīhi gahetvā aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭati. Pattanillehakaoṭṭhanillehakesu pi eseva nayo. Tasmā ekaṅguliyāpi patto na nillehitabbo, ekaoṭṭhopi jivhāya na nillehitabbo, oṭṭhamaṃsehi eva pana gahetvā anto pavesetuṃ vaṭṭati.

631

Kokanade ti evaṃnāmake. Kokanadan ti padumaṃ vuccati, so ca pāsādo padumasaṇṭhāno, tenassa kokanadotveva nāmaṃ akaṃsu. Na sāmisena hatthena pānīyathālakan ti etaṃ paṭikkūlavasena paṭikkhittaṃ, tasmā saṅghikampi puggalikampi gihisantakampi attano santakampi saṅkhampi sarāvampi thālakampi na gahetabbameva, gaṇhantassa dukkaṭaṃ. Sace pana hatthassa ekadeso āmisamakkhito na hoti, tena padesena gahetuṃ vaṭṭati.

632

Uddharitvā vā ti sitthāni udakato uddharitvā ekasmiṃ ṭhāne rāsiṃ katvā udakaṃ chaḍḍeti. Bhinditvā vā ti sitthāni bhinditvā udakagatikāni katvā chaḍḍeti. Paṭiggahe vā ti paṭiggahena paṭicchanto naṃ paṭiggahe chaḍḍeti. Nīharitvā ti bahi nīharitvā chaḍḍeti; evaṃ chaḍḍentassa anāpatti.

634

Setacchattan ti vatthapaliguṇṭhitaṃ paṇḍaracchattaṃ. Kilañjacchattan ti vilīvacchattaṃ. Paṇṇacchattan ti tālapaṇṇādīhi yehi kehici kataṃ. Maṇḍalabaddhaṃ salākabaddhan ti idaṃ pana tiṇṇampi chattānaṃ pañjaradassanatthaṃ vuttaṃ. Tāni hi maṇḍalabaddhāni ceva honti salākabaddhāni ca. Yampi tatthajātakadaṇḍakena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattameva. Etesu yaṃkiñci chattaṃ pāṇimhi assāti chattapāṇi. So taṃ chattaṃ dhārayamāno vā aṃse vā katvā ūrumhi vā ṭhapetvā yāva hatthena na muccati, tāvassa dhammaṃ desetuṃ na vaṭṭati, desentassa vuttanayena dukkaṭaṃ. Sace panassa añño chattaṃ dhāreti, chattapādukāya vā ṭhitaṃ hoti, hatthato apagatamatte chattapāṇi nāma na hoti. Tassa dhammaṃ desetuṃ vaṭṭati. Dhammaparicchedo pan’ettha padasodhamme vuttanayen’eva veditabbo.

635

Daṇḍapāṇissā ti ettha daṇḍo nāma majjhimassa purisassa catuhatthappamāṇo daṇḍapāṇibhāvo panassa chattapāṇimhi vuttanayen’eva veditabbo.

636

Satthapāṇimhi pi eseva nayo. Asiṃ sannahitvā ṭhitopi hi satthapāṇisaṅkhyaṃ na gacchati.

637

Āvudhapāṇissā ti ettha kiñcāpi vuttaṃ – “āvudhaṃ nāma cāpo kodaṇḍo”ti, atha kho sabbāpi dhanuvikati saddhiṃ saravikatiyā āvudhanti veditabbaṃ. Tasmā saddhiṃ vā sarena dhanuṃ gahetvā suddhadhanuṃ vā suddhasaraṃ vā sajiyadhanuṃ vā nijjiyadhanuṃ vā gahetvā ṭhitassa vā nisinnassa vā dhammo desetuṃ na vaṭṭati. Sace panassa dhanuṃ kaṇṭhepi paṭimukkaṃ hoti, yāva hatthena na gaṇhāti, tāva dhammaṃ desetuṃ vaṭṭatiyevāti.

Chaṭṭho vaggo.

7. Pādukavaggavaṇṇanā

638

Akkantassā ti chattadaṇḍake aṅgulantaraṃ appavesetvā kevalaṃ pādukaṃ akkamitvā ṭhitassa. Paṭimukkassā ti paṭimuñcitvā ṭhitassa. Upāhanāyapi eseva nayo. Omukko ti pan’ettha paṇhikabaddhaṃ omuñcitvā ṭhito vuccati.

640

Yānagatassā ti ettha sacepi dvīhi janehi hatthasaṅghāṭena gahito, sāṭake vā ṭhapetvā vaṃsena vayhati, ayutte vā vayhādike yāne, visaṅkharitvā vā ṭhapite cakkamattepi nisinno yānagatotveva saṅkhyaṃ gacchati. Sace pana dvepi ekayāne nisinnā honti, vaṭṭati. Visuṃ nisinnesupi ucce yāne nisinnena nīce nisinnassa desetuṃ vaṭṭati, samappamāṇepi vaṭṭati. Purime yāne nisinnena pacchime nisinnassa vaṭṭati. Pacchime pana uccatarepi nisinnena desetuṃ na vaṭṭati.

641

Sayanagatassā ti antamaso kaṭasārakepi pakatibhūmiyampi nipannassa uccepi mañcapīṭhe vā bhūmipadese vā ṭhitena nisinnena vā desetuṃ na vaṭṭati. Sayanagatena pana sayanagatassa uccatare vā samappamāṇe vā nipannena desetuṃ vaṭṭati. Nipannena ca ṭhitassa vā nisinnassa vā desetuṃ vaṭṭati, nisinnenāpi ṭhitassa vā nisinnassa vā vaṭṭati. Ṭhitena ṭhitasseva vaṭṭati.

642

Pallatthikāyā ti āyogapallatthikāya vā hatthapallatthikāya vā dussapallatthikāya vā yāya kāyaci pallatthikāya nisinnassa agilānassa desetuṃ na vaṭṭati.

643

Veṭhitasīsassā ti dussaveṭhanena vā moḷiādīhi vā yathā kesanto na dissati; evaṃ veṭhitasīsassa.

644

Oguṇṭhitasīsassā ti sasīsaṃ pārutassa.

645

Chamāyaṃ nisinnenā ti bhūmiyaṃ nisinnena. Āsane nisinnassā ti antamaso vatthampi tiṇānipi santharitvā nisinnassa.

647

Chapakassā ti caṇḍālassa. Chapakī ti caṇḍālī. Nilīno ti paṭicchanno hutvā. Yatra hi nāmā ti yo hi nāma. Sabbamidaṃ carimaṃ katanti tattheva paripatī ti “sabbo ayaṃ loko saṅkaraṃ gato nimmariyādo”ti imaṃ vacanaṃ vatvā tattheva tesaṃ dvinnampi antarā rukkhato patito. Patitvā ca pana ubhinnampi purato ṭhatvā imaṃ gāthaṃ abhāsi –

“Ubho atthaṃ na jānanti…pe… asmā kumbhamivābhidā”ti.

Tattha ubho atthaṃ na jānantī ti dvepi janā pāḷiyā atthaṃ na jānanti. Dhammaṃ na passare ti pāḷiṃ na passanti. Katame te ubhoti? “Yo cāyaṃ mantaṃ vāceti, yo cādhammenadhīyatī” ti. Evaṃ brāhmaṇañca rājānañca ubhopi adhammikabhāve ṭhapesi.

Tato brāhmaṇo sālīnan ti gāthamāha. Tassattho – jānāmahaṃ bho “ayaṃ adhammo”ti; api ca kho mayā dīgharattaṃ saputtadāraparijanena rañño santako sālīnaṃ odano bhutto. Sucimaṃsūpasecano ti nānappakāravikatisampāditaṃ sucimaṃsūpasecanaṃ missīkaraṇamassāti sucimaṃsūpasecano. Tasmā dhamme na vattāmī ti yasmā evaṃ mayā rañño odano bhutto, aññe ca bahū lābhā laddhā, tasmā dhamme ahaṃ na vattāmi udare baddho hutvā, na dhammaṃ ajānanto. Ayañ hi dhammo ariyehi vaṇṇito pasattho thomitoti jānāmi.

Atha naṃ chapako “dhiratthū” tiādinā gāthādvayena ajjhabhāsi. Tassattho – yo tayā dhanalābho ca yasalābho ca laddho, dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa. Kasmā? Yasmā ayaṃ tayā laddho lābho āyatiṃ apāyesu vinipātanahetunā sampati ca adhammacaraṇena vutti nāma hoti. Evarūpā yā vutti āyatiṃ vinipātena idha adhammacaraṇena vā nippajjati, kiṃ tāya vuttiyā? Tena vuttaṃ –

“Dhiratthu taṃ dhanalābhaṃ, yasalābhañca brāhmaṇa;
Yā vutti vinipātena, adhammacaraṇena vā”ti.

Paribbaja mahābrahme ti mahābrāhmaṇa ito disā sīghaṃ palāyassu. Pacantaññepi pāṇino ti aññepi sattā pacanti ceva bhuñjanti ca; na kevalaṃ tvañceva rājā ca. Mā tvaṃ adhammo ācarito asmā kumbhamivābhidā ti sace hi tvaṃ ito aparibbajitvā imaṃ adhammaṃ ācarissasi, tato tvaṃ so adhammo evaṃ ācarito yathā udakakumbhaṃ pāsāṇo bhindeyya; evaṃ bhecchati, tena mayaṃ taṃ vadāma –

“Paribbaja mahābrahme, pacantaññepi pāṇino;
Mā tvaṃ adhammo ācarito, asmā kumbhamivābhidā”ti.

Ucce āsane ti antamaso bhūmippadesepi unnataṭṭhāne nisinnassa desetuṃ na vaṭṭati.

648

Na ṭhito nisinnassā ti sacepi therupaṭṭhānaṃ gantvā ṭhitaṃ daharabhikkhuṃ āsane nisinno mahāthero pañhaṃ pucchati, na kathetabbaṃ. Gāravena pana theraṃ uṭṭhahitvā pucchathāti vattuṃ na sakkā, passe ṭhitabhikkhussa kathemīti kathetuṃ vaṭṭati.

649

Na pacchato gacchantenā ti ettha sace purato gacchanto pacchato gacchantaṃ pañhaṃ pucchati, na kathetabbaṃ. Pacchimassa bhikkhuno kathemīti kathetuṃ vaṭṭati. Saddhiṃ uggahitadhammaṃ pana sajjhāyituṃ vaṭṭati. Samadhurena gacchantassa kathetuṃ vaṭṭati.

650

Na uppathenā ti etthāpi sace dvepi sakaṭapathe ekekacakkapathena vā uppathena vā samadhuraṃ gacchanti, vaṭṭati.

651

Asañciccā ti paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati, asañcicca kato nāma anāpatti.

652

Na harite ti ettha yampi jīvarukkhassa mūlaṃ pathaviyaṃ dissamānaṃ gacchati, sākhā vā bhūmilaggā gacchati, sabbaṃ haritasaṅkhātameva. Khandhe nisīditvā appaharitaṭṭhāne pātetuṃ vaṭṭati. Appaharitaṭṭhānaṃ olokentasseva sahasā nikkhamati, gilānaṭṭhāne ṭhito hoti, vaṭṭati. Appaharite kato ti appaharitaṃ alabhantena tiṇaṇḍupakaṃ vā palālaṇḍupakaṃ vā ṭhapetvā katopi pacchā haritaṃ ottharati, vaṭṭatiyeva. Kheḷena cettha siṅghāṇikāpi saṅgahitāti mahāpaccariyaṃ vuttaṃ.

653

Na udake ti etaṃ paribhogaudakameva sandhāya vuttaṃ, vaccakuṭisamuddādiudakesu pana aparibhogesu anāpatti. Deve vassante samantato udakogho hoti, anudakaṭṭhānaṃ olokentasseva nikkhamati, vaṭṭati. Mahāpaccariyaṃ vuttaṃ – “etādise kāle anudakaṭṭhānaṃ alabhantena kātuṃ vaṭṭatī”ti. Sesaṃ sabbasikkhāpadesu uttānatthameva.

Sattamo vaggo.

Samuṭṭhānādidīpanatthāya pan’ettha idaṃ pakiṇṇakaṃ – ujjagghikauccāsaddapaṭisaṃyuttāni cattāri, sakabaḷena mukhena byāharaṇaṃ ekaṃ, chamānīcāsanaṭhānapacchatogamanauppathagamanapaṭisaṃyuttāni pañcāti imāni dasa sikkhāpadāni samanubhāsanasamuṭṭhānāni kāyavācācittato samuṭṭhahanti, kiriyāni, saññāvimokkhāni, sacittakāni, lokavajjāni, kāyakammavacīkammāni, akusalacittāni, dukkhavedanānīti.

Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Chattapāṇidaṇḍapāṇisatthapāṇiāvudhapāṇipādukaupāhanayānasayanapallatthikaveṭhitaoguṇṭhitanāmakāni ekādasa sikkhāpadāni dhammadesanasamuṭṭhānāni vācācittato samuṭṭhahanti, kiriyākiriyāni, saññāvimokkhāni, sacittakāni, lokavajjāni, vacīkammāni, akusalacittāni, dukkhavedanānīti.

Avasesāni tepaṇṇāsa sikkhāpadāni paṭhamapārājikasamuṭṭhānānīti.

Sabbasekhiyesu ābādhapaccayā anāpatti, thūpīkatapiṇḍapāte sūpabyañjanena paṭicchādane ujjhānasaññimhīti tīsu sikkhāpadesu gilāno natthīti.

Sekhiyavaṇṇanā niṭṭhitā.
Sekhiyakaṇḍaṃ niṭṭhitaṃ.