Pārājikakaṇḍaṃ
Bhikkhunīvibhaṅgavaṇṇanā
Yo bhikkhūnaṃ vibhaṅgassa, saṅgahito anantaraṃ;
Bhikkhunīnaṃ vibhaṅgassa, tassa saṃvaṇṇanākkamo.
Patto yato tato tassa, apubbapadavaṇṇanaṃ;
Kātuṃ pārājike tāva, hoti saṃvaṇṇanā ayaṃ.
1. Paṭhamapārājikasikkhāpadavaṇṇanā
656
Tena samayena buddho bhagavā sāvatthiyaṃ viharati…pe… sāḷho migāranattā ti ettha sāḷho ti tassa nāmaṃ; migāramātuyā pana nattā hoti, tena vuttaṃ – “migāranattā”ti. Navakammikan ti navakammādhiṭṭhāyikaṃ. Paṇḍitā ti paṇḍiccena samannāgatā. Byattā ti veyyattikena samannāgatā. Medhāvinī ti pāḷiggahaṇe satipubbaṅgamāya paññāya atthaggahaṇe paññāpubbaṅgamāya satiyā samannāgatā. Dakkhā ti chekā; avirajjhitvā sīghaṃ kattabbakārinīti attho. Analasā ti ālasiyavirahitā. Tatrupāyāyā ti tesu tesu kammesu upāyabhūtāya. Vīmaṃsāyā ti kattabbakammupaparikkhāya. Samannāgatā ti sampayuttā. Alaṃ kātun ti samatthā taṃ taṃ kammaṃ kātuṃ. Alaṃ saṃvidhātun ti evañca evañca idaṃ hotūti evaṃ saṃvidahitumpi samatthā. Katākataṃ jānitun ti katañca akatañca jānituṃ. Te ti te ubho; sā ca sundarīnandā so ca sāḷhoti attho. Bhattagge ti parivesanaṭṭhāne. Nikūṭe ti koṇasadisaṃ katvā dassite gambhīre. Vissaro me bhavissatī ti virūpo me saro bhavissati; vippakārasaddo bhavissatīti attho. Patimānentī ti apekkhamānā. Kyāhan ti kiṃ ahaṃ. Jarādubbalā ti jarāya dubbalā. Caraṇagilānā ti pādarogena samannāgatā.
657-8
Avassutā ti kāyasaṃsaggarāgena avassutā; tintā kilinnāti attho. Padabhājane panassa tameva rāgaṃ gahetvā “sārattā”tiādi vuttaṃ. Tattha sārattā ti vatthaṃ viya raṅgajātena kāyasaṃsaggarāgena suṭṭhu rattā. Apekkhavatī ti tass’eva rāgassa vasena tasmiṃ purise pavattāya apekkhāya samannāgatā. Paṭibaddhacittā ti tena rāgena tasmiṃ purise bandhitvā ṭhapitacittā viya. Esa nayo dutiyapadavibhaṅgepi. Purisapuggalassā ti purisasaṅkhātassa puggalassa. Adhakkhakan ti akkhakānaṃ adho. Ubbhajāṇumaṇḍalan ti jāṇumaṇḍalānaṃ upari. Padabhājane pana padapaṭipāṭiyā eva “heṭṭhakkhakaṃ uparijāṇumaṇḍalan”ti vuttaṃ. Ettha ca ubbhakapparampi ubbhajāṇumaṇḍaleneva saṅgahitaṃ. Sesaṃ mahāvibhaṅge vuttanayen’eva veditabbaṃ. Purimāyo upādāyā ti sādhāraṇapārājikehi pārājikāyo catasso upādāyāti attho. Ubbhajāṇumaṇḍalikā ti idaṃ pana imissā pārājikāya nāmamattaṃ, tasmā padabhājane na vicāritaṃ.
659
Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni avassutādibhedena āpattibhedaṃ dassetuṃ “ubhatoavassute” tiādimāha. Tattha ubhatoavassute ti ubhatoavassave; bhikkhuniyā ceva purisassa ca kāyasaṃsaggarāgena avassutabhāve satīti attho. Kāyena kāyaṃ āmasatī ti bhikkhunī yathāparicchinnena kāyena purisassa yaṃkiñci kāyaṃ puriso vā yena kenaci kāyena bhikkhuniyā yathāparicchinnaṃ kāyaṃ āmasati, ubhayathāpi bhikkhuniyā pārājikaṃ. Kāyena kāyapaṭibaddhan ti vuttappakāreneva attano kāyena purisassa kāyapaṭibaddhaṃ. Āmasatī ti ettha sayaṃ vā āmasatu, tassa vā āmasanaṃ sādiyatu, thullaccayameva. Kāyapaṭibaddhena kāyan ti attano vuttappakārakāyapaṭibaddhena purisassa kāyaṃ. Āmasatī ti idhāpi sayaṃ vā āmasatu, tassa vā āmasanaṃ sādiyatu, thullaccayameva. Avasesapadesupi imināva nayena vinicchayo veditabbo.
Sace pana bhikkhu ceva bhikkhunī ca hoti, tatra ce bhikkhunī āmasati, bhikkhu niccalo hutvā cittena sādiyati, bhikkhu āpattiyā na kāretabbo. Sace bhikkhu āmasati, bhikkhunī niccalā hutvā citteneva adhivāseti, kāyaṅgaṃ acopayamānāpi pārājikakkhette pārājikena, thullaccayakkhette thullaccayena, dukkaṭakkhette dukkaṭena kāretabbā. Kasmā? “Kāyasaṃsaggaṃ sādiyeyyā”ti vuttattā. Ayaṃ aṭṭhakathāsu vinicchayo. Evaṃ pana sati kiriyāsamuṭṭhānatā na dissati, tasmā tabbahulanayena sā vuttā ti veditabbā.
660
Ubbhakkhakan ti akkhakānaṃ upari. Adhojāṇumaṇḍalan ti jāṇumaṇḍalānaṃ heṭṭhā. Ettha ca adhokapparampi adhojāṇumaṇḍaleneva saṅgahitaṃ.
662
Ekatoavassute ti ettha kiñcāpi ekatoti avisesena vuttaṃ, tathāpi bhikkhuniyā eva avassute sati ayaṃ āpattibhedo vuttoti veditabbo.
Tatrāyaṃ ādito paṭṭhāya vinicchayo – bhikkhunī kāyasaṃsaggarāgena avassutā, purisopi tatheva. Adhakkhake ubbhajāṇumaṇḍale kāyappadese kāyasaṃsaggasādiyane sati bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo, purisassa methunarāgo vā gehassitapemaṃ vā suddhacittaṃ vā hotu, thullaccayameva. Bhikkhuniyā methunarāgo, purisassa kāyasaṃsaggarāgo vā methunarāgo vā gahessitapemaṃ vā suddhacittaṃ vā hotu, dukkaṭaṃ. Bhikkhuniyā gehassitapemaṃ, purisassa vuttesu catūsu yaṃ vā taṃ vā hotu, dukkaṭameva. Bhikkhuniyā suddhacittaṃ, purisassa vuttesu catūsu yaṃ vā taṃ vā hotu, anāpatti.
Sace pana bhikkhu ceva hoti bhikkhunī ca ubhinnaṃ kāyasaṃsaggarāgo, bhikkhussa saṅghādiseso, bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo, bhikkhussa methunarāgo vā gehassitapemaṃ vā, bhikkhuniyā thullaccayaṃ, bhikkhussa dukkaṭaṃ. Ubhinnaṃ methunarāgo vā gehassitapemaṃ vā, ubhinnampi dukkaṭameva. Yassa yattha suddhacittaṃ, tassa tattha anāpatti. Ubhinnampi suddhacittaṃ, ubhinnampi anāpatti.
663
Anāpatti asañciccā tiādīsu virajjhitvā vā āmasantiyā aññavihitāya vā “ayaṃ puriso vā itthī vā”ti ajānantiyā vā tena phuṭṭhāyapi taṃ phassaṃ asādiyantiyā vā āmasanepi sati anāpatti. Sesaṃ sabbattha uttānameva.
Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.
Paṭhamapārājikaṃ.
2. Dutiyapārājikasikkhāpadavaṇṇanā
664
Dutiye pārājike – kacci no sā ti kacci nu sā. Avaṇṇo ti aguṇo. Akittī ti nindā. Ayaso ti parivāravipatti; parammukhagarahā vā.
665
Vajjapaṭicchādikā ti idampi imissā pārājikāya nāmamattameva, tasmā padabhājane na vicāritaṃ. Sesamettha uttānameva.
666
Sā vā ārocetī ti yā pārājikaṃ āpannā, sā sayaṃ āroceti. Aṭṭhannaṃ pārājikānaṃ aññataran ti bhikkhūhi sādhāraṇānaṃ catunnaṃ asādhāraṇānañca catunnameva aññataraṃ. Idañca pārājikaṃ pacchā paññattaṃ, tasmā “aṭṭhannan”ti vibhaṅge vuttaṃ. Purimena pana saddhiṃ yugaḷattā imasmiṃ okāse ṭhapitanti veditabbaṃ. Dhuraṃ nikkhittamatte ti dhure nikkhittamatte. Vitthārakathā pan’ettha sappāṇakavaggamhi duṭṭhullasikkhāpade vuttanayen’eva veditabbā. Tatra hi pācittiyaṃ, idha pārājikanti ayameva viseso. Sesaṃ tādisameva. Vajjapaṭicchādikā ti idampiimissā pārājikāya nāmamatthāmeva, tasmā padabhājane na vicāritaṃ. Sesamettha uttānameva.
Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Dutiyapārājikaṃ.
3. Tatiyapārājikasikkhāpadavaṇṇanā
669
Tatiye – dhammenā ti bhūtena vatthunā. Vinayenā ti codetvā sāretvā. Padabhājanaṃ panassa “yena dhammena yena vinayena ukkhitto suukkhitto hotī”ti imaṃ adhippāyamattaṃ dassetuṃ vuttaṃ. Satthusāsanenā ti ñattisampadāya ceva anusāvanasampadāya ca. Padabhājane panassa “jinasāsanena buddhasāsanenā”ti vevacanamattameva vuttaṃ. Saṅghaṃ vā gaṇaṃ vā tiādīsu yena saṅghena kammaṃ kataṃ, taṃ saṅghaṃ vā tattha sambahulapuggalasaṅkhātaṃ gaṇaṃ vā, ekapuggalaṃ vā taṃ kammaṃ vā na ādiyati, na anuvattati, na tattha ādaraṃ janetīti attho. Samānasaṃvāsakā bhikkhū vuccanti sahāyā, so tehi saddhiṃ natthī ti ettha “ekakammaṃ ekuddeso samasikkhatā”ti ayaṃ tāva saṃvāso; samāno saṃvāso etesanti samānasaṃvāsakā. Evarūpā bhikkhū bhikkhussa tasmiṃ saṃvāse saha ayanabhāvena sahāyā ti vuccanti. Idāni yena saṃvāsena te samānasaṃvāsakāti vuttā, so saṃvāso tassa ukkhittakassa tehi saddhiṃ natthi. Yehi ca saddhiṃ tassa so saṃvāso natthi, na tena te bhikkhū attano sahāyā katā honti. Tasmā vuttaṃ “samānasaṃvāsakā bhikkhū vuccanti sahāyā, so tehi saddhiṃ natthi, tena vuccati akatasahāyo”ti. Sesaṃ saṅghabhedasikkhāpadādīsu vuttanayattā uttānatthameva.
Samanubhāsanasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Tatiyapārājikaṃ.
4. Catutthapārājikasikkhāpadavaṇṇanā
675
Catutthe – avassutā ti lokassādamittasanthavavasena kāyasaṃsaggarāgena avassutā. Dutiyapadepi eseva nayo. Purisapuggalassa hatthaggahaṇaṃ vā tiādīsu pana yaṃ purisapuggalena hatthe gahaṇaṃ kataṃ, taṃ purisapuggalassa hatthaggahaṇanti vuttaṃ. Es’eva nayo saṅghāṭikaṇṇaggahaṇepi. Hatthaggahaṇan ti ettha ca hatthaggahaṇañca aññampi apārājikakkhette gahaṇañca ekajjhaṃ katvā hatthaggahaṇanti vuttanti veditabbaṃ. Tenevassa padabhājane “hatthaggahaṇaṃ vā sādiyeyyāti hattho nāma kapparaṃ upādāya yāva agganakhā, etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassā”ti vuttaṃ. Ettha ca asaddhammo ti kāyasaṃsaggo veditabbo, na methunadhammo. Na hi methunassa sāmantā thullaccayaṃ hoti. “Viññū paṭibalo kāyasaṃsaggaṃ samāpajjitunti vacanampi cettha sādhakaṃ.
“Tissitthiyo methunaṃ taṃ na seve,
Tayo purise tayo ca anariyapaṇḍake;
Na cācare methunaṃ byañjanasmiṃ,
Chejjā siyā methunadhammapaccayā;
Pañhā mesā kusalehi cintitā”ti. (pari. 481);
Imāya parivāre vuttāya sedamocakagāthāya virujjhatīti ce? Na; methunadhammassa pubbabhāgattā. Parivāreyeva hi “methunadhammassa pubbabhāgo jānitabbo”ti “vaṇṇāvaṇṇo kāyasaṃsaggo duṭṭhullavācā attakāmapāricariyāgamanuppādanan”ti evaṃ sukkavissaṭṭhiādīni pañca sikkhāpadāni methunadhammassa pubbabhāgoti vuttāni. Tasmā kāyasaṃsaggo methunadhammassa pubbabhāgattā paccayo hoti. Iti chejjā siyā methunadhammapaccayā ti ettha iminā pariyāyena attho veditabbo. Etenupāyena sabbapadesu vinicchayo veditabbo. Api ca “saṅketaṃ vā gaccheyyā”ti etassa padabhājane “itthannāmaṃ āgacchā” ti. Evaṃnāmakaṃ ṭhānaṃ āgacchāti attho.
676
Aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī hotī ti anulomato vā paṭilomato vā ekantarikāya vā yena tena nayena aṭṭhamaṃ vatthuṃ paripūrentīyeva assamaṇī hoti. Yā pana ekaṃ vā vatthuṃ satta vā vatthūni satakkhattumpi pūreti, neva assamaṇī hoti. Āpannā āpattiyo desetvā muccati. Apicettha gaṇanūpikā āpatti veditabbā. Vuttañhetaṃ “atthāpatti desitā gaṇanūpikā, atthāpatti desitā na gaṇanūpikā”ti. Tatrāyaṃ vinicchayo – idāni nāpajjissāmīti dhuranikkhepaṃ katvā desitā gaṇanūpikā desitagaṇanaṃ upeti pārājikassa aṅgaṃ na hoti. Tasmā yā ekaṃ āpannā dhuranikkhepaṃ katvā desetvā puna kilesavasena āpajjati, puna deseti, evaṃ aṭṭha vatthūni pūrentīpi pārājikā na hoti. Yā pana āpajjitvā punapi aññaṃ vatthuṃ āpajjissāmīti saussāhāva deseti, tassā sā āpatti nagaṇanūpikā, desitāpi adesitā hoti, desitagaṇanaṃ na gacchati, pārājikasseva aṅgaṃ hoti. Aṭṭhame vatthumhi paripuṇṇamatte pārājikā hoti. Sesaṃ uttānamevāti.
Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.
Catutthapārājikaṃ.
Uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā ti bhikkhū ārabbha paññattā sādhāraṇā cattāro ime ca cattāroti evaṃ pātimokkhuddesamaggena uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammāti evamettha attho daṭṭhabbo. Sesaṃ mahāvibhaṅge vuttanayamevāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge
Pārājikakaṇḍavaṇṇanā niṭṭhitā.
Pārājikakaṇḍaṃ niṭṭhitaṃ.