Nissaggiyakaṇḍaṃ
Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
Tiṃsa nissaggiyā dhammā, bhikkhunīnaṃ pakāsitā;
Ye tesaṃ dāni bhavati, ayaṃ saṃvaṇṇanākkamo.
733
Āmattikāpaṇan ti amattāni vuccanti bhājanāni; tāni ye vikkiṇanti, te vuccanti āmattikā; tesaṃ āpaṇo āmattikāpaṇo; taṃ vā pasāressantīti attho.
734
Pattasannicayaṃ kareyyā ti pattasannidhiṃ kareyya; ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā pattaṃ ṭhapeyyāti attho. Sesaṃ mahāvibhaṅge vuttanayen’eva veditabbaṃ. Ayameva hi viseso – tattha dasāhaṃ parihāro, idha ekāhampi natthi. Sesaṃ tādisameva.
Idampi kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Paṭhamasikkhāpadaṃ.
Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā
738
Dutiye – duccoḷā ti virūpacoḷā; jiṇṇacoḷāti attho. Apayyāhī ti api ayyāhi.
740
Ādissa dinnan ti sampattā bhājentūti vatvāpi idaṃ gaṇassa idaṃ tumhākaṃ dammīti vatvā vā dātukamyatāya pādamūle ṭhapetvā vā dinnampi ādissa dinnaṃ nāma hoti. Etaṃ sabbampi akālacīvaraṃ. Ayyāya dammī ti evaṃ paṭiladdhaṃ pana yathādāneyeva upanetabbaṃ. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Dutiyasikkhāpadaṃ.
Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā
743-5
Tatiye – handā ti gaṇha. Sayaṃ acchindatī ti ekaṃ datvā ekaṃ acchindantiyā ekaṃ nissaggiyaṃ, bahūsu bahūni. Sace saṃharitvā ṭhapitāni ekato acchindati, vatthugaṇanāya āpattiyo. Bandhitvā ṭhapitesu pana ekāva āpatti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Tatiyasikkhāpadaṃ.
Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā
748
Catutthe – kayenā ti mūlena. Na me āvuso sappinā attho; telena me attho ti idaṃ kira sā āhaṭasappiṃ datvā telampi āharissatīti maññamānā āha. Viññāpetvā ti jānāpetvā; idaṃ nāma āharāti yācitvā vā.
752
Taññeva viññāpetī ti yaṃ paṭhamaṃ viññattaṃ taṃ thokaṃ nappahoti, tasmā puna taññeva viññāpetīti attho. Aññañca viññāpetī ti sace paṭhamaṃ sappiviññattaṃ, yamakaṃ pacitabbanti ca vejjena vuttattā telena attho hoti, tato telenāpi me atthoti evaṃ aññañca viññāpeti. Ānisaṃsaṃ dassetvā ti sace kahāpaṇassa sappi ābhataṃ hoti, iminā mūlena diguṇaṃ telaṃ labbhati, tenāpi ca idaṃ kiccaṃ nipphajjati, tasmā telaṃ āharāti evaṃ ānisaṃsaṃ dassetvā viññāpetīti. Sesaṃ uttānameva.
Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Catutthasikkhāpadaṃ.
Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā
753
Pañcame – na me sikkhamāne ti idaṃ kira sā kuladhītā “ayaṃ addhā evaṃ vuttā idaṃ telaṃ ṭhapetvā sappimpi me attano kulagharā āharissatī”ti maññamānā āha. Cetāpetvā ti jānāpetvā icceva attho. Sesaṃ sabbattha catutthasadisamevāti.
Pañcamasikkhāpadaṃ.
Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā
758
Chaṭṭhe – chandakan ti “idaṃ nāma dhammakiccaṃ karissāma, yaṃ sakkotha; taṃ dethā”ti evaṃ paresaṃ chandañca ruciñca uppādetvā gahitaparikkhārassetaṃ adhivacanaṃ. Aññadatthikenā ti aññassatthāya dinnena. Aññuddisikenā ti aññaṃ uddisitvā dinnena. Saṅghikenā ti saṅghassa pariccattena.
762
Sesakaṃ upanetī ti yadatthāya dinno, taṃ cetāpetvā avasesaṃ aññassatthāya upaneti. Sāmike apaloketvā ti “tumhehi cīvaratthāya dinno, amhākañca cīvaraṃ atthi, telādīhi pana attho”ti evaṃ āpucchitvā upaneti. Āpadāsū ti tathārūpesu upaddavesu; bhikkhuniyo vihāraṃ chaḍḍetvā pakkamanti, evarūpāsu āpadāsu yaṃ vā taṃ vā cetāpetuṃ vaṭṭati. Sesaṃ uttānameva.
Chasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Chaṭṭhasikkhāpadaṃ.
Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā
764
Sattame – saññācikenā ti sayaṃ yācitakena. Etadevettha nānākaraṇaṃ. Sesaṃ chaṭṭhasadisamevāti.
Sattamasikkhāpadaṃ.
Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
769
Aṭṭhame – mahājanikenā ti gaṇassa pariccattena. Etadevettha nānākaraṇaṃ.
Aṭṭhamasikkhāpadaṃ.
Navamanissaggiyapācittiyasikkhāpadavaṇṇanā
774
Navamasikkhāpade – saññācikenā ti idaṃ padaṃ ito adhikataraṃ.
Navamasikkhāpadaṃ.
Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā
778
Dasame – pariveṇaṃ undriyatī ti pariveṇaṃ vinassati; paripatatīti attho. Idañca padaṃ puggalikena saññācikenā ti idañca ettakameva nānākaraṇaṃ. Sesaṃ pubbasadisamevāti.
Dasamasikkhāpadaṃ.
Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā
784
Ekādasame – garupāvuraṇan ti sītakāle pāvuraṇaṃ. Catukkaṃsaparaman ti ettha kaṃso nāma catukkahāpaṇiko hoti; tasmā padabhājane “soḷasakahāpaṇagghanakan”ti vuttaṃ.
Ekādasamasikkhāpadaṃ.
Dvādasamanissaggiyapācittiyasikkhāpadavaṇṇanā
789
Dvādasame – lahupāvuraṇan ti uṇhakāle pāvuraṇaṃ. Sesaṃ sikkhāpadadvayepi uttānameva.
Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dvādasamasikkhāpadaṃ.
Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammā ti ettha mahāvibhaṅge cīvaravaggato dhovanañca paṭiggahaṇañcāti dve sikkhāpadāni apanetvā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājitasikkhāpadena ca parivattetvā acchinnacīvarena ca paṭhamavaggo pūretabbo. Puna eḷakalomavaggassa ādito satta sikkhāpadāni apanetvā satta aññadatthikāni pakkhipitvā dutiyavaggo pūretabbo. Tatiyavaggato paṭhamapattaṃ vassikasāṭikaṃ āraññakasikkhāpadanti imāni tīṇi apanetvā pattasannicayagarupāvuraṇalahupāvuraṇasikkhāpadehi tatiyavaggo pūretabbo. Iti bhikkhunīnaṃ dvādasa sikkhāpadāni ekatopaññattāni, aṭṭhārasa ubhatopaññattānīti evaṃ sabbepi pātimokkhuddesamaggena “uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammā”ti evamettha attho daṭṭhabbo. Sesaṃ vuttanayamevāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge
Tiṃsakavaṇṇanā niṭṭhitā.
Nissaggiyakaṇḍaṃ niṭṭhitaṃ.