Pācittiyakaṇḍaṃ


1. Lasuṇavaggo

1. Paṭhamalasuṇasikkhāpadavaṇṇanā

Tiṃsakānantaraṃ dhammā, chasaṭṭhisatasaṅgahā;
Saṅgītā ye ayaṃ dāni, hoti tesampi vaṇṇanā.

793

Tattha lasuṇavaggassa tāva paṭhamasikkhāpade – dve tayo bhaṇḍike ti dve vā tayo vā poṭṭalike; sampuṇṇamiñjānametaṃ adhivacanaṃ. Na mattaṃ jānitvā ti pamāṇaṃ ajānitvā khettapālassa vārentassa bahuṃ lasuṇaṃ harāpesi.

Aññataraṃ haṃsayonin ti suvaṇṇahaṃsayoniṃ. So tāsaṃ ekekan ti so haṃso jātissaro ahosi, atha pubbasinehena āgantvā tāsaṃ ekekaṃ pattaṃ deti, taṃ tāpanatālanacchedanakkhamaṃ suvaṇṇameva hoti.

795

Māgadhakan ti magadhesu jātaṃ. Magadharaṭṭhe jātalasuṇameva hi idha lasuṇanti adhippetaṃ, tampi bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Kurundiyaṃ pana jātadesaṃ avatvā “māgadhakaṃ nāma bhaṇḍikalasuṇan”ti vuttaṃ. Ajjhohāre ajjhohāre ti ettha sace dve tayo bhaṇḍike ekatoyeva saṅkhāditvā ajjhoharati, ekaṃ pācittiyaṃ. Bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyānīti.

797

Palaṇḍukā dīnaṃ vaṇṇena vā miñjāya vā nānattaṃ veditabbaṃ – vaṇṇena tāva palaṇḍuko paṇḍuvaṇṇo hoti. Bhañjanako lohitavaṇṇo. Haritako haritapaṇṇavaṇṇo. Miñjāya pana palaṇḍukassa ekā miñjā hoti, bhañjanakassa dve, haritakassa tisso. Cāpalasuṇo amiñjako, aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana “palaṇḍukassa tīṇi miñjāni, bhañjanakassa dve, haritakassa ekan”ti vuttaṃ. Ete palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādīsu pana māgadhakampi vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā telādīsu vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhipituṃ vaṭṭati. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Lasuṇasikkhāpadaṃ paṭhamaṃ.

2. Dutiyasikkhāpadavaṇṇanā

799

Dutiye – sambādhe ti paṭicchannokāse. Tassa vibhāgadassanatthaṃ pana “ubho upakacchakā muttakaraṇan”ti vuttaṃ. Ekampi loman ti kattariyā vā saṇḍāsakena vā khurena vā yena kenaci ekapayogena vā nānāpayogena vā ekaṃ vā bahūni vā saṃharāpentiyā payogagaṇanāya pācittiyāni, na lomagaṇanāya.

801

Ābādhapaccayā ti kaṇḍukacchuādiābādhapaccayā saṃharāpentiyā anāpatti. Sesaṃ uttānameva. Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

803-4

Tatiye – talaghātake ti muttakaraṇatalaghātane. Antamaso uppalapattenāpī ti ettha pattaṃ tāva mahantaṃ, kesarenāpi pahāraṃ dentiyā āpattiyeva.

805

Ābādhapaccayā ti gaṇḍaṃ vā vaṇaṃ vā paharituṃ vaṭṭati. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

806

Catutthe – purāṇarājorodhā ti purāṇe gihibhāve rañño orodhā. Cirāciraṃ gacchatī ti cirena cirena gacchati. Dhārethā ti sakkotha. Kassidaṃ kamman ti vutte anārocitepi etā mayi āsaṅkaṃ karissantīti maññamānā evamāha – “mayhidaṃ kamman”ti.

807

Jatumaṭṭhake ti jatunā kate maṭṭhadaṇḍake. Vatthuvasenevetaṃ vuttaṃ, yaṃkiñci pana daṇḍakaṃ pavesentiyā āpattiyeva. Tenāha – “antamaso uppalapattampi muttakaraṇaṃ pavesetī”ti. Etampi ca atimahantaṃ, kesaramattampi pana pavesentiyā āpatti eva. Sesaṃ uttānameva. Samuṭṭhānādīni talaghātake vuttasadisānevāti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

810

Pañcame – atigambhīraṃ udakasuddhikaṃ ādiyantī ti atianto pavesetvā udakena dhovanaṃ kurumānā.

812

Kesaggamattampi atikkāmetī ti vitthārato tatiyaṃ vā catutthaṃ vā aṅgulaṃ gambhīrato dvinnaṃ pabbānaṃ upari kesaggamattampi pavesentiyā pācittiyanti attho. Vuttañhetaṃ mahāpaccariyaṃ – “ekissā aṅguliyā tīṇi pabbāni ādātuṃ na labhati, tiṇṇaṃ vā catunnaṃ vā ekekampi pabbaṃ ādātuṃ na labhatī”ti. Sesaṃ uttānameva. Samuṭṭhānādīnipi talaghātake vuttasadisānevāti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

815

Chaṭṭhe – bhattavissaggan ti bhattakiccaṃ. Pānīyena ca vidhūpanena ca upatiṭṭhitvā ti ekena hatthena pānīyathālakaṃ ekena bījaniṃ gahetvā bījamānā samīpe ṭhatvāti attho. Accāvadatī ti pubbepi tumhe evaṃ bhuñjatha, ahaṃ evaṃ upaṭṭhānaṃ karomī”ti pabbajitacārittaṃ atikkamitvā gehassitakathaṃ kathetīti attho.

817

Yaṃkiñci pānīyan ti suddhaudakaṃ vā hotu, takkadadhimatthurasakhīrādīnaṃ vā aññataraṃ. Yā kāci bījanī ti antamaso cīvarakaṇṇopi. Hatthapāse tiṭṭhati āpatti pācittiyassā ti idha ṭhānapaccayāva pācittiyaṃ vuttaṃ. Pahārapaccayā pana khandhake dukkaṭaṃ paññattaṃ.

819

Deti dāpetī ti pānīyaṃ vā sūpādiṃ vā imaṃ pivatha, iminā bhuñjathāti deti; tālavaṇṭaṃ iminā bījantā bhuñjathāti deti; aññena vā ubhayampi dāpeti, anāpatti. Anupasampannaṃ āṇāpetī ti upatiṭṭhanatthaṃ sāmaṇeriṃ āṇāpeti, anāpatti. Sesaṃ uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

822

Sattame – bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassā ti idaṃ payogadukkaṭaṃ nāma, tasmā na kevalaṃ paṭiggahaṇeyeva hoti, paṭiggaṇhitvā pana araññato āharaṇepi sukkhāpanepi vaddalidivase bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati, tāva sabbapayogesu dukkaṭāni, ajjhoharaṇakāle pana ajjhoharaṇagaṇanāya pācittiyāni. Ettha ca viññatti ceva bhojanañca pamāṇaṃ. Tasmā sayaṃ viññāpetvā aññāya bhajjanakoṭṭanapacanāni kārāpetvā bhuñjantiyāpi āpatti. Aññāya viññāpetvā sayaṃ bhajjanādīni katvā bhuñjantiyāpi āpatti. Mahāpaccariyaṃ pana vuttaṃ – “idaṃ āmakadhaññaṃ nāma mātarampi viññāpetvā bhuñjantiyā pācittiyameva, aviññattiyā laddhaṃ sayaṃ bhajjanādīni katvā vā kārāpetvā vā bhuñjantiyā dukkaṭaṃ. Aññāya viññattiyā laddhaṃ sayaṃ vā bhajjanādīni katvā tāya vā kārāpetvā aññāya vā kārāpetvā bhuñjantiyāpi dukkaṭamevā”ti. Punapi vuttaṃ “aññāya viññattiyā laddhaṃ, sayaṃ bhajjanādīni katvā bhuñjantiyā pācittiyameva. Bhajjanādīni kārāpetvā bhuñjantiyā pana dukkaṭan”ti. Taṃ pubbāparaviruddhaṃ hoti, na hi bhajjanādīnaṃ karaṇe vā kārāpane vā viseso atthi. Mahāaṭṭhakathāyaṃ pana “aññāya viññattaṃ bhuñjantiyā dukkaṭan”ti avisesena vuttaṃ.

823

Ābādhapaccayā ti sedakammādīnaṃ atthāya dhaññaviññattiyā anāpatti. “Aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatī”ti mahāpaccariyaṃ vuttaṃ. Aparaṇṇaṃ viññāpetī ti ṭhapetvā satta dhaññāni muggamāsādiṃ vā lābukumbhaṇḍādiṃ vā aññaṃ yaṃkiñci ñātakapavāritaṭṭhāne viññāpentiyā anāpatti. Āmakadhaññaṃ pana ñātakapavāritaṭṭhāne na vaṭṭati. Sesaṃ uttānameva.

Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

824

Aṭṭhame – nibbiṭṭho rājabhaṭo rañño bhati keṇi etenāti nibbiṭṭharājabhaṭo, ekaṃ ṭhānantaraṃ keṇiyā gahetvā tato laddhaudayoti attho. Taññeva bhaṭapathaṃ yācissāmī ti rañño keṇiṃ datvā puna taṃyeva ṭhānantaraṃ yācissāmīti cintento. Paribhāsī ti tā bhikkhuniyo “mā puna evaṃ karitthā”ti santajjesi.

826

Sayaṃ chaḍḍetī ti cattāripi vatthūni ekapayogena chaḍḍentiyā ekāva āpatti, pāṭekkaṃ chaḍḍentiyā vatthugaṇanāya āpattiyo. Āṇattiyampi eseva nayo. Dantakaṭṭhachaḍḍanepi bhikkhuniyā pācittiyameva. Bhikkhussa sabbattha dukkaṭaṃ. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

830-2

Navame – yaṃ manussānaṃ upabhogaparibhogaṃ ropiman ti khettaṃ vā hotu nāḷikerādiārāmo vā, yattha katthaci ropimaharitaṭṭhāne etāni vatthūni chaḍḍentiyā purimanayen’eva āpattibhedo veditabbo. Khette vā ārāme vā nisīditvā bhuñjamānā ucchuādīni vā khādantī; gacchamānā ucchiṭṭhodakacalakādīni haritaṭṭhāne chaḍḍeti, antamaso udakaṃ pivitvā matthakacchinnanāḷikerampi chaḍḍeti, pācittiyameva. Bhikkhuno dukkaṭaṃ. Kasitaṭṭhāne pana nikkhittabīje yāva aṅkuraṃ na uṭṭhahati, tāva sabbesaṃ dukkaṭaṃ. Anikkhittabījesu khettakoṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati. Manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭati. Chaḍḍitakhette ti manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana lāyitampi pubbaṇṇādi puna uṭṭhahissatīti rakkhanti, tattha yathāvatthukameva. Sesaṃ uttānameva. Chasamuṭṭhānaṃ – kiriyākiriyaṃ…pe… tivedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

835

Dasame – yaṃkiñci naccan ti naṭādayo vā naccantu soṇḍā vā, antamaso morasuvamakkaṭādayopi, sabbampetaṃ naccameva. Yaṃkiñci gītan ti yaṃkiñci naṭādīnaṃ vā gītaṃ hotu, ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷitagītaṃ vā asaṃyatabhikkhūnaṃ dhammabhāṇakagītaṃ vā, sabbampetaṃ gītameva. Yaṃkiñci vāditan ti tantibaddhādivādanīyabhaṇḍavāditaṃ vā hotu, kuṭabherivāditaṃ vā, antamaso udakabherivāditampi, sabbampetaṃ vāditameva.

836

Dassanāya gacchati āpatti dukkaṭassā ti padavāragaṇanāya āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā ti ekapayogena olokentī passati, tesaṃyeva gītavāditaṃ suṇāti, ekameva pācittiyaṃ. Sace pana ekaṃ disaṃ oloketvā naccaṃ passati, puna aññato oloketvā gāyante passati aññato vādente, pāṭekkā āpattiyo. Bhikkhunī sayampi naccituṃ vā gāyituṃ vā vādituṃ vā na labhati, aññe “nacca, gāya, vādehī”ti vattumpi na labhati. “Cetiyassa upahāraṃ detha, upāsakā”ti vattumpi “tumhākaṃ cetiyassa upaṭṭhānaṃ karomā”ti vutte “sādhū”ti sampaṭicchitumpi na labhati. Sabbattha pācittiyanti sabbaaṭṭhakathāsu vuttaṃ. Bhikkhuno dukkaṭaṃ. “Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā”ti vutte pana “upaṭṭhānakaraṇaṃ nāma sundaran”ti vattuṃ vaṭṭati.

837

Ārāme ṭhitā ti ārāme ṭhatvā antarārāme vā bahiārāme vā naccādīni passati vā suṇāti vā, anāpatti. Sati karaṇīye ti salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā, anāpatti. Āpadāsū ti tādisena upaddavena upaddutā samajjaṭṭhānaṃ pavisati, evaṃ pavisitvā passantiyā vā suṇantiyā vā anāpatti. Sesaṃ uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.

Dasamasikkhāpadaṃ.

Lasuṇavaggo paṭhamo.

2. Andhakāravaggo

1. Paṭhamasikkhāpadavaṇṇanā

839

Andhakāravaggassa paṭhamasikkhāpade – appadīpe ti padīpacandasūriyaaggīsu ekenāpi anobhāsite. Tenevassa padabhājane “anāloke”ti vuttaṃ. Sallapeyya vā ti gehassitakathaṃ katheyya.

841

Arahopekkhā aññavihitā ti na rahoassādāpekkhā rahoassādato aññavihitāva hutvā ñātiṃ vā pucchati, dāne vā pūjāya vā manteti. Sesaṃ uttānameva. Theyyasatthasamuṭṭhānaṃ – kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

842

Dutiye – paṭicchanne okāse ti idameva nānaṃ. Sesaṃ sabbaṃ purimasadisamevāti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

846

Tatiye – ajjhokāse ti nānaṃ, sesaṃ sabbaṃ tādisamevāti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

850-3

Catutthe – nikaṇṇikan ti kaṇṇamūlaṃ vuccati; kaṇṇamūle jappeyyāti vuttaṃ hoti. Sati karaṇīye ti salākabhattādīnaṃ āharaṇatthāya vihāre vā dunnikkhittaṃ paṭisāmanatthāya. Sesaṃ uttānameva. Samuṭṭhānādīni purimasadisānevāti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

854

Pañcame – gharaṃ sodhentā ti tesaṃ kira etad ahosi – “theriyā koci kāyikavācasiko vītikkamo na dissati, gharampi tāva sodhemā”ti, tato gharaṃ sodhentā naṃ addasaṃsu.

856

Anovassakaṃ atikkāmentiyā ti paṭhamaṃ pādaṃ atikkāmentiyā dukkaṭaṃ, dutiyaṃ atikkāmentiyā pācittiyaṃ, upacārātikkame eseva nayo.

858

Gilānāyā ti yā tādisena gelaññena āpucchituṃ na sakkoti. Āpadāsū ti ghare aggi vā uṭṭhito hoti, corā vā; evarūpe upaddave anāpucchā pakkamati, anāpatti. Sesamettha uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

860

Chaṭṭhe – abhinisīdeyyā ti nisīdeyya. Nisīditvā gacchantiyā ekā āpatti, anisīditvā nipajjitvā gacchantiyā ekā, nisīditvā nipajjitvā gacchantiyā dve.

863

Dhuvapaññatte ti bhikkhunīnaṃ atthāya niccapaññatte. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ…pe… tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

864

Sattamepi – sabbaṃ chaṭṭhe vuttanayen’eva veditabbaṃ.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

869

Aṭṭhame – sabbaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ akusalacittaṃ, dukkhavedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

875

Navame – abhisapeyyā ti sapathaṃ kareyya. Nirayena abhisapati nāma “niraye nibbattāmi, avīcimhi nibbattāmi, niraye nibbattatu, avīcimhi nibbattatū”ti evamādinā nayena akkosati. Brahmacariyena abhisapati nāma “gihinī homi, odātavatthā homi, paribbājikā homi, itarā vā edisā hotū”ti evamādinā nayena akkosati; vācāya vācāya pācittiyaṃ. Ṭhapetvā pana nirayañca brahmacariyañca “sunakhī sūkarī kāṇā kuṇī”tiādinā nayena akkosantiyā vācāya vācāya dukkaṭaṃ.

878

Atthapurekkhārāyā ti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyā ti pāḷiṃ vācentiyā. Anusāsanipurekkhārāyā ti “idānipi tvaṃ edisā, sādhu viramassu, no ce viramasi, addhā puna evarūpāni kammāni katvā niraye uppajjissasi, tiracchānayoniyā uppajjissasī”ti evaṃ anusāsaniyaṃ ṭhatvā vadantiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

879

Dasame – sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalakammaṃ, dukkhavedananti.

Dasamasikkhāpadaṃ.

Andhakāravaggo dutiyo.

3. Naggavaggo

1. Paṭhamasikkhāpadavaṇṇanā

883-6

Naggavaggassa paṭhamasikkhāpade – brahmacariyaṃ ciṇṇenā ti brahmacariyena ciṇṇena; atha vā brahmacariyassa caraṇenāti; evaṃ karaṇatthe vā sāmiatthe vā upayogavacanaṃ veditabbaṃ. Acchinnacīvarikāyā ti idaṃ udakasāṭikaṃ sandhāya vuttaṃ, na aññaṃ cīvaraṃ. Tasmā udakasāṭikāya acchinnāya vā naṭṭhāya vā naggāya nhāyantiyā anāpatti. Sacepi udakasāṭikacīvaraṃ mahagghaṃ hoti, na sakkā nivāsetvā bahi gantuṃ, evampi naggāya nhāyituṃ vaṭṭati. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

887

Dutiye – sabbaṃ uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

893-4

Tatiye – anantarāyikinī ti dasasu antarāyesu ekenapi antarāyena anantarāyā. Dhuraṃ nikkhittamatte ti dhuraṃ nikkhipitvā sacepi pacchā sibbati, āpattiyevāti attho. Sesaṃ uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

898-9

Catutthe – pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. Saṅghāṭīnaṃ cāro saṅghāṭicāro; paribhogavasena vā otāpanavasena vā saṅghaṭitaṭṭhena saṅghāṭīti laddhanāmānaṃ pañcannaṃ cīvarānaṃ parivattananti attho. Tasmāyeva padabhājane “pañcamaṃ divasaṃ pañca cīvarānī”tiādimāha. Āpatti pācittiyassā ti ettha ca ekasmiṃ cīvare ekā āpatti; pañcasu pañca.

900

Āpadāsū ti mahagghaṃ cīvaraṃ, na sakkā hoti corabhayādīsu paribhuñjituṃ; evarūpe upaddave anāpatti. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

903

Pañcame – cīvarasaṅkamanīyan ti saṅkametabbaṃ cīvaraṃ; aññissā santakaṃ anāpucchā gahitaṃ puna paṭidātabbacīvaranti attho.

906

Āpadāsū ti sace apārutaṃ vā anivatthaṃ vā corā haranti, evarūpāsu āpadāsu dhārentiyā anāpatti. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

909-10

Chaṭṭhe – aññaṃ parikkhāran ti yaṃkiñci thālakādīnaṃ vā sappitelādīnaṃ vā aññataraṃ. Ānisaṃsan ti “kittakaṃ agghanakaṃ dātukāmatthā”ti pucchati, “ettakaṃ nāmā”ti vadanti, “āgametha tāva, idāni vatthaṃ mahagghaṃ, katipāhena kappāse āgate samagghaṃ bhavissatī”ti evaṃ vatvā nivārentiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

911

Sattame – pakkamiṃsū ti aññāsampi āgamanaṃ āgamentī “addhā amhākampi āgamessatī”ti tattha tattha agamaṃsu. Paṭibāheyyā ti paṭisedheyya.

915

Ānisaṃsan ti “ekissā ekaṃ sāṭakaṃ nappahoti, āgametha tāva, katipāhena uppajjissati, tato bhājessāmī”ti evaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

916-8

Aṭṭhame – naṭā nāma ye nāṭakaṃ nāṭenti. Naṭakā nāma ye naccanti. Laṅghakā nāma ye vaṃsavarattādīsu laṅghanakammaṃ karonti. Sokajjhāyikā nāma māyākārā. Kumbhathūṇikā nāma ghaṭakena kīḷanakā; bimbisakavādakātipi vadanti. Deti āpatti pācittiyassā ti ettha cīvaragaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

921-4

Navame – dubbalacīvarapaccāsāyāti dubbalāya cīvarapaccāsāya. Ānisaṃsan ti kiñcāpi “na mayaṃ ayye sakkomā”ti vadanti, “idāni pana tesaṃ kappāso āgamissati, saddho pasanno puriso āgamissati, addhā dassatī”ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

927

Dasame – kathinuddhāraṃ na dassantī ti kīdiso kathinuddhāro dātabbo, kīdiso na dātabboti? Yassa atthāramūlako ānisaṃso mahā, ubbhāramūlako appo, evarūpo na dātabbo. Yassa pana atthāramūlako ānisaṃso appo, ubbhāramūlako mahā, evarūpo dātabbo. Samānisaṃsopi saddhāparipālanatthaṃ dātabbova.

931

Ānisaṃsan ti bhikkhunisaṅgho jiṇṇacīvaro, kathinānisaṃsamūlako mahālābhoti evarūpaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Dasamasikkhāpadaṃ.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1. Paṭhamasikkhāpadavaṇṇanā

933

Tuvaṭṭavaggassa paṭhamasikkhāpade – tuvaṭṭeyyun ti nipajjeyyuṃ. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

937

Dutiye – ekaṃ attharaṇañceva pāvuraṇañca etāsanti ekattharaṇapāvuraṇā; saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacanaṃ.

940

Vavatthānaṃ dassetvā ti majjhe kāsāvaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantīnaṃ anāpattīti attho. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

941

Tatiye – uḷārasambhāvitā ti uḷārakulā pabbajitattā guṇehi ca uḷārattā uḷārāti sambhāvitā. Issāpakatā ti issāya apakatā; abhibhūtāti attho. Saññatti bahulā etāsanti saññattibahulā; divasaṃ mahājanaṃ saññāpayamānāti attho. Viññatti bahulā etāsanti viññattibahulā. Viññattī ti hetūdāharaṇādīhi vividhehi nayehi ñāpanā veditabbā, na yācanā.

943

Caṅkamane nivattanagaṇanāya āpattiyo veditabbā. Tiṭṭhati vā tiādīsu payogagaṇanāya. Uddisati vā tiādīsu padādigaṇanāya. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

949

Catutthe – sati antarāye ti dasavidhe antarāye sati. Pariyesitvā na labhatī ti aññaṃ upaṭṭhāyikaṃ na labhati. Gilānāyā ti sayaṃ gilānāya. Āpadāsū ti tathārūpe upaddave sati anāpatti. Sesaṃ uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

952

Pañcame – aññaṃ āṇāpetī ti ettha sace nikkaḍḍhāti āṇattā ekapayogena bahūnipi dvārāni atikkāmeti, ekā āpatti. Atha imañcimañca dvāraṃ atikkāmehīti evaṃ āṇattā atikkāmeti, dvāragaṇanāya āpattiyo. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

955

Chaṭṭhe – sabbaṃ uttānameva. Samanubhāsanasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Chaṭṭhasikkhāpadaṃ.

7-8-9. Sattamaaṭṭhamanavamasikkhāpadavaṇṇanā

961

Sattamaaṭṭhamanavamesu sabbaṃ uttānameva. Sabbāni eḷakalomasamuṭṭhānāni, kiriyāni, nosaññāvimokkhāni, acittakāni, paṇṇattivajjāni, kāyakammāni, ticittāni tivedanānīti.

Sattamaaṭṭhamanavamasikkhāpadāni.

10. Dasamasikkhāpadavaṇṇanā

973

Dasame – āhundarikā ti sambādhā.

975

Dhuraṃ nikkhittamatte ti sacepi dhuraṃ nikkhipitvā pacchā pakkamati, āpattiyevāti attho. Pavāretvā pañca yojanāni gacchantiyāpi anāpatti. Chasu vattabbameva natthi. Sace pana tīṇi gantvā teneva maggena paccāgacchati, na vaṭṭati. Aññena maggena āgantuṃ vaṭṭati.

976

Antarāye ti dasavidhe antarāye – paraṃ gacchissāmīti nikkhantā, nadīpūro pana āgato, corā vā magge honti, megho vā uṭṭhāti, nivattituṃ vaṭṭati. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.

Dasamasikkhāpadaṃ.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Paṭhamasikkhāpadavaṇṇanā

978

Cittāgāravaggassa paṭhamasikkhāpade – rājāgāran ti rañño kīḷanagharaṃ. Cittāgāran ti kīḷanacittasālaṃ. Ārāman ti kīḷanaupavanaṃ. Uyyānan ti kīḷanuyyānaṃ. Pokkharaṇīn ti kīḷanapokkharaṇiṃ. Tasmāyeva padabhājane “yattha katthaci rañño kīḷitun”tiādi vuttaṃ. Dassanāya gacchati āpatti dukkaṭassā ti ettha padavāragaṇanāya dukkaṭaṃ. Yattha ṭhitā passatī ti ettha pana sace ekasmiṃyeva ṭhāne ṭhitā padaṃ anuddharamānā pañcapi passati, ekameva pācittiyaṃ. Taṃ taṃ disābhāgaṃ oloketvā passantiyā pana pāṭekkā āpattiyo. Bhikkhussa pana sabbattha dukkaṭaṃ.

981

Ārāme ṭhitā ti ajjhārāme rājāgārādīni karonti, tāni passantiyā anāpatti. Gacchantī vā āgacchantī vā ti piṇḍapātādīnaṃ atthāya gacchantiyā maggo hoti, tāni passati, anāpatti. Sati karaṇīye gantvā ti rañño santikaṃ kenaci karaṇīyena gantvā passati, anāpatti. Āpadāsū ti kenaci upaddutā pavisitvā passati, anāpatti. Sesaṃ uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

982

Dutiye – abhinisīdanābhinipajjanesu payogagaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

988

Tatiye – ujjavujjave ti yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekā āpatti. Kantanato pana pubbe kappāsavicinanaṃ ādiṃ katvā sabbapayogesu hatthavāragaṇanāya dukkaṭaṃ.

989

Kantitasuttan ti dasikasuttādiṃ saṅghāṭetvā kantati, dukkantitaṃ vā paṭikantati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

992

Catutthe – yāguṃ vā tiādīsu taṇḍulakoṭṭanaṃ ādiṃ katvā sabbesu pubbapayogesu payogagaṇanāya dukkaṭaṃ. Yāgubhattesu bhājanagaṇanāya, khādanīyādīsu rūpagaṇanāya pācittiyāni.

993

Yāgupāne ti manussehi saṅghassatthāya kariyamāne yāgupāne vā saṅghabhatte vā tesaṃ sahāyikabhāvena yaṃkiñci pacantiyā anāpatti. Cetiyapūjāya sahāyikā hutvā gandhādīni pūjeti, vaṭṭati. Attano veyyāvaccakarassā ti sacepi mātāpitaro āgacchanti, yaṃkiñci bījaniṃ vā sammuñjanidaṇḍakaṃ vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvāva yaṃkiñci pacituṃ vaṭṭati. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

996

Pañcame – asati antarāye ti dasavidhe antarāye asati. Dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchināti.

998

Pariyesitvā na labhatī ti sahāyikā bhikkhuniyo na labhati. Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

999

Chaṭṭhe – sabbaṃ naggavagge āgārikasikkhāpade vuttanayen’eva veditabbaṃ. Ayaṃ pana viseso, taṃ chasamuṭṭhānaṃ. Idaṃ “sahatthā”ti vuttattā eḷakalomasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

1007

Sattame – puna pariyāyenā ti punavāre. Āpadāsū ti mahagghacīvaraṃ sarīrato mocetvā supaṭisāmitampi corā haranti, evarūpāsu āpadāsu anissajjitvā nivāsentiyā anāpatti. Sesaṃ uttānamevāti.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

1008

Aṭṭhame – anissajjitvā ti rakkhaṇatthāya adatvā; “imaṃ jaggeyyāsī”ti evaṃ anāpucchitvāti attho.

1012

Pariyesitvā na labhatī ti paṭijaggikaṃ na labhati. Gilānāyā ti vacībhedaṃ kātuṃ asamatthāya. Āpadāsū ti raṭṭhe bhijjante āvāse chaḍḍetvā gacchanti, evarūpāsu āpadāsu anāpatti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

1015-6

Navame – bāhirakaṃ anatthasaṃhitan ti hatthiassarathadhanutharusippaāthabbaṇakhīlanavasīkaraṇasosāpanamantāgadappayogādibhedaṃ parūpaghātakaraṃ. Parittan ti yakkhaparittanāgamaṇḍalādibhedaṃ sabbampi vaṭṭati. Sesaṃ uttānameva.

Padasodhammasamuṭṭhānaṃ – vācato vācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

1018

Dasame vāceyyā ti padaṃ viseso, sesaṃ navame vuttanayen’eva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.

Dasamasikkhāpadaṃ.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1. Paṭhamasikkhāpadavaṇṇanā

1025

Ārāmavaggassa paṭhamasikkhāpade – parikkhepaṃ atikkāmentiyā, upacāraṃ okkamantiyā ti ettha paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ.

1027

Sīsānulokikā ti paṭhamaṃ pavisantīnaṃ bhikkhunīnaṃ sīsaṃ anulokentī pavisati, anāpatti. Yattha bhikkhuniyo ti yattha bhikkhuniyo paṭhamataraṃ pavisitvā sajjhāyacetiyavandanādīni karonti, tattha tāsaṃ santikaṃ gacchāmīti gantuṃ vaṭṭati. Āpadāsū ti kenaci upaddutā hoti, evarūpāsu āpadāsu pavisituṃ vaṭṭati. Sesaṃ uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

1028

Dutiye – āyasmā kappitako ti ayaṃ jaṭilasahassabbhantaro thero. Saṃharī ti saṅkāmesi. Saṃhaṭo ti saṅkāmito. Kāsāvaṭo ti nhāpitā kāsāvaṃ nivāsetvā kammaṃ karonti, taṃ sandhāyāhaṃsu. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

1036

Tatiye – anusāsanipurekkhārāyā ti idānipi tvaṃ bālā abyattātiādinā nayena anusāsanipakkhe ṭhatvā vadantiyā anāpatti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

1037

Catutthe – sabbaṃ uttānameva. Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti. Nimantitāya anāpucchā bhuñjantiyā āpattisambhavato siyā kiriyākiriyaṃ, pavāritāya kappiyaṃ kāretvāpi akāretvāpi bhuñjantiyā āpattisambhavato siyā kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

1043

Pañcame – kule maccharo kulamaccharo, kulamaccharo etissā atthīti kulamaccharinī kulaṃ vā maccharāyatīti kulamaccharinī. Kulassa avaṇṇan ti taṃ kulaṃ assaddhaṃ appasannanti. Bhikkhunīnaṃ avaṇṇan ti bhikkhuniyo dussīlā pāpadhammāti.

1045

Santaṃyeva ādīnavan ti kulassa vā bhikkhunīnaṃ vā santaṃ aguṇaṃ. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

1048

Chaṭṭhe – ovādāyā ti garudhammatthāya. Saṃvāsāyā ti uposathapavāraṇāpucchanatthāya. Ayam ettha saṅkhepo. Vitthāro pana bhikkhunovādakasikkhāpadavaṇṇanāyaṃ vuttoyeva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

1053

Sattame – pariyesitvā na labhatī ti bhikkhuniṃ na labhati. Sesaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.

Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

1056

Aṭṭhame – ekakamman tiādīhi uposathapavāraṇāyeva vuttā. Sesaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.

Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

1058

Navame – sabbaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.

Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

1062

Dasame – pasākhe ti adhokāye. Adhokāyo hi yasmā tato rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā, tasmā pasākhoti vuccati.

1065

Bhindā tiādīsu sace “bhinda, phālehī”ti sabbāni āṇāpeti, so ca tatheva karoti, cha āṇattidukkaṭāni cha ca pācittiyāni āpajjati. Athāpi evaṃ āṇāpeti – “upāsaka, yaṃkiñci ettha kātabbaṃ, taṃ sabbaṃ karohī”ti, so ca sabbānipi bhedanādīni karoti; ekavācāya cha dukkaṭāni cha pācittiyānīti dvādasa āpattiyo. Sace pana bhedanādīsupi ekaṃ yeva vatvā “idaṃ karohī”ti āṇāpeti, so ca sabbāni karoti, yaṃ āṇattaṃ, tass’eva karaṇe pācittiyaṃ. Sesesu anāpatti. Sesaṃ uttānameva.

Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dasamasikkhāpadaṃ.

Ārāmavaggo chaṭṭho.

7. Gabbhinivaggo

1. Paṭhamasikkhāpadavaṇṇanā

1069

Gabbhinivaggassa paṭhamasikkhāpade – āpannasattā ti kucchipaviṭṭhasattā.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

1073-4

Dutiye – pāyantin ti thaññaṃ pāyamānaṃ. Mātā vā hotī ti yaṃ dārakaṃ pāyeti, tassa mātā vā hoti dhāti vā. Sesaṃ uttānameva. Ubhayampi tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

1077

Tatiye – sikkhāsammutiṃ dātun ti kasmā dāpesi? “Mātugāmo nāma lolo hoti dve vassāni chasu dhammesu asikkhitvā sīlāni pūrayamāno kilamati, sikkhitvā pana pacchā na kilamissati, nittharissatī”ti dāpesi.

1079

Pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī ti yaṃ taṃ pāṇātipātā veramaṇīti paññattaṃ sikkhāpadaṃ, taṃ pāṇātipātā veramaṇisikkhāpadaṃ dve vassāni avītikkamitabbasamādānaṃ katvā samādiyāmīti attho. Esa nayo sabbattha. Imā cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva, na etāsu asikkhitā upasampādetabbā.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

1084

Catutthe – sabbaṃ uttānameva. Sace pana paṭhamaṃ vuṭṭhānasammuti na dinnā hoti, upasampadamāḷakepi dātabbāyeva. Imā dvepi mahāsikkhamānā nāma.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

1090

Pañcame – kiñcāpi ūnadvādasavassaṃ paripuṇṇasaññāya vuṭṭhāpentiyā anāpatti, sā pana anupasampannāva hoti. Sesaṃ uttānameva.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

1095

Chaṭṭhe – dasavassāya gihigatāya sikkhāsammutiṃ datvā paripuṇṇadvādasavassaṃ upasampādetuṃ vaṭṭati.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

1101

Sattame – sabbaṃ uttānameva. Samuṭṭhānādīnipi sabbesu dutiye vuttasadisāneva. Ayaṃ pana viseso – yattha sammuti atthi, tattha kiriyākiriyaṃ hotīti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

1108

Aṭṭhame – na anuggaṇhāpeyyā ti “imissā ayye uddesādīni dehī”ti evaṃ uddesādīhi na anuggaṇhāpeyya.

1110

Pariyesitvā ti aññaṃ pariyesitvā na labhati, sayaṃ gilānā hoti, na sakkoti uddesādīni dātuṃ, tassā anāpatti. Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

1113

Navame – na upaṭṭhaheyyā ti cuṇṇena mattikāya dantakaṭṭhena mukhodakenāti evaṃ tena tena karaṇīyena na upaṭṭhaheyya. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

1116

Dasame – neva vūpakāseyyā ti na gahetvā gaccheyya. Na vūpakāsāpeyyā ti “imaṃ ayye gahetvā gacchā”ti aññaṃ na āṇāpeyya. Sesamettha uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Dasamasikkhāpadaṃ.

Gabbhinivaggo sattamo.

8. Kumāribhūtavaggo

1-2-3. Paṭhamadutiyatatiyasikkhāpadavaṇṇanā

1119

Kumāribhūtavaggassa paṭhamadutiyatatiyasikkhāpadāni tīṇi tīhi gihigatasikkhāpadehi sadisāni. Yā pana tā sabbapaṭhamā dve mahāsikkhamānā, tā atikkantavīsativassāti veditabbā. Tā gihigatā vā hontu agihigatā vā, sikkhamānā icceva vattabbā, gihigatāti vā kumāribhūtāti vā na vattabbā. Gihigatāya dasavassakāle sikkhāsammutiṃ datvā dvādasavassakāle upasampadā kātabbā. Ekādasavassakāle datvā terasavassakāle kātabbā, dvādasaterasacuddasapannarasasoḷasasattarasaaṭṭhārasavassakāle sammutiṃ datvā vīsativassakāle upasampadā kātabbā. Aṭṭhārasavassakālato paṭṭhāya ca panāyaṃ gihigatātipi kumāribhūtātipi vattuṃ vaṭṭati, kumāribhūtā pana gihigatāti na vattabbā, kumāribhūtā icceva vattabbā. Mahāsikkhamānā pana gihigatātipi vattuṃ na vaṭṭati, kumāribhūtātipi vattuṃ na vaṭṭati, sikkhāsammutidānavasena pana tissopi sikkhamānāti vattuṃ vaṭṭati.

Paṭhamadutiyatatiyāni.

4-5-6. Catutthapañcamachaṭṭhasikkhāpadavaṇṇanā

1136

Catutthapañcamachaṭṭhesu sabbaṃ uttānameva. Sabbāni tisamuṭṭhānāni catutthaṃ kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti. Pañcamaṃ kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti. Yañcettha saṅghena paricchinditabbāti vuttaṃ, tassa upaparikkhitabbāti attho. Chaṭṭhaṃ kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti. Yaṃ pan’ettha “paricchinditvā”ti vuttaṃ, tassa upaparikkhitvāti attho.

Catutthapañcamachaṭṭhasikkhāpadāni

7. Sattamasikkhāpadavaṇṇanā

1150

Sattame – sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

1154

Aṭṭhamepi – sabbaṃ uttānameva. Samuṭṭhānādīnipi anantarasadisānevāti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

1158

Navame – sokāvāsan ti saṅketaṃ katvā agacchamānā purisānaṃ anto sokaṃ pavesetīti sokāvāsā, taṃ sokāvāsaṃ. Tenevāha – “sokāvāsā nāma paresaṃ dukkhaṃ uppādetī”ti. Atha vā gharaṃ viya gharasāmikā, ayampi purisasamāgamaṃ alabhamānā sokaṃ āvisati. Iti yaṃ āvisati, svāssā āvāso hotīti sokāvāsā. Tenāha – “sokaṃ āvisatī”ti. Ajānantī ti edisā ayanti ajānamānā. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

1164

Dasame – anāpucchā ti anāpucchitvā. Bhikkhunīhi dvikkhattuṃ āpucchitabbaṃ – pabbajjākāle ca upasampadākāle ca, bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭati.

1165

Ajānantī ti mātādīnaṃ atthibhāvaṃ ajānantī. Sesaṃ uttānameva. Idaṃ apubbasamuṭṭhānasīsaṃ. Catusamuṭṭhānaṃ – vācato kāyavācato vācācittato kāyavācācittato ca samuṭṭhāti. Kathaṃ? Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā “pakkosatha sikkhamānaṃ, idh’eva naṃ upasampādessāmā”ti upasampādeti; evaṃ vācato samuṭṭhāti. Upassayato paṭṭhāya upasampādessāmīti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato samuṭṭhāti. Dvīsupi ṭhānesu paṇṇattibhāvaṃ jānitvāva vītikkamaṃ karontiyā vācācittato kāyavācācittato ca samuṭṭhāti. Ananujānāpetvā upasampādanato kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dasamasikkhāpadaṃ.

11. Ekādasamasikkhāpadavaṇṇanā

1167-8

Ekādasame – pārivāsikachandadānenā ti pārivāsiyena chandadānena. Tattha catubbidhaṃ pārivāsiyaṃ – parisapārivāsiyaṃ, rattipārivāsiyaṃ, chandapārivāsiyaṃ, ajjhāsayapārivāsiyanti. Tattha parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭhāti, ussāraṇā vā kariyati, manussā vā ajjhottharantā āgacchanti, bhikkhū “anokāsā mayaṃ aññatra gacchāmā”ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Puna bhikkhū “uposathādīni karissāmā”ti rattiṃ sannipatitvā “yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā”ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace “cātuddasikaṃ uposathaṃ karissāmā”ti nisinnā “pannaraso”ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma.

Puna bhikkhū “kiñcideva abbhānādisaṅghakammaṃ karissāmā”ti nisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati – “ajja nakkhattaṃ dāruṇaṃ, mā imaṃ kammaṃ karothā”ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti. Athañño āgantvā “nakkhattaṃ paṭimānentaṃ attho bālaṃ upaccagā”ti (jā. 1.1.49) vatvā “kiṃ nakkhattena karothā”ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati.

Vuṭṭhitāya parisāyā ti chandaṃ vissajjetvā kāyena vā vācāya vā chandavissajjanamatteneva vā uṭṭhitāya parisāya.

1169

Anāpatti avuṭṭhitāya parisāyā ti chandaṃ avissajjetvā avuṭṭhitāya anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ekādasamasikkhāpadaṃ.

12. Dvādasamasikkhāpadavaṇṇanā

1170

Dvādasame – upassayo na sammatī ti vasanokāso nappahoti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasadisānevāti.

Dvādasamasikkhāpadaṃ.

13. Terasamasikkhāpadavaṇṇanā

1175

Terasame – ekaṃ vassaṃ dve ti ekantarike ekasmiṃ saṃvacchare dve vuṭṭhāpeti. Sesaṃ uttānameva. Samuṭṭhānādīnipi vuttasadisānevāti.

Terasamasikkhāpadaṃ.

Kumāribhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1. Paṭhamasikkhāpadavaṇṇanā

1181

Chattavaggassa paṭhamasikkhāpade – sakimpi dhāreti āpatti pācittiyassā ti maggagamane ekapayogeneva divasampi dhāreti, ekāva āpatti. Sace kaddamādīni patvā upāhanā omuñcitvā chattameva dhārentī gacchati, dukkaṭaṃ. Athāpi gacchādīni disvā chattaṃ apanāmetvā upāhanāruḷhāva gacchati, dukkaṭameva. Sace chattampi apanāmetvā upāhanāpi omuñcitvā puna dhāreti, puna pācittiyaṃ. Evaṃ payogagaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

1184

Dutiye – yānena yāyantī ti etthāpi orohitvā punappunaṃ abhiruhantiyā payogagaṇanāya āpattiyo veditabbā. Sesaṃ paṭhame vuttanayamevāti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

1190

Tatiye – vippakiriyiṃsū ti maṇayo vippakiṇṇā. Idhāpi omuñcitvā dhārentiyā payogagaṇanāya āpattiyo. Samuṭṭhānādīni vuttanayāneva. Kevalaṃ idha akusalacittaṃ hotīti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

1194

Catutthe – sīsūpagādīsu yaṃ yaṃ dhāreti, tassa tassa vasena vatthugaṇanāya āpattiyo veditabbā. Sesaṃ tatiye vuttanayamevāti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

1199

Pañcame – gandhavaṇṇakenā ti gandhena ca vaṇṇakena ca. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

1202

Chaṭṭhe – sabbaṃ pañcame vuttasadisamevāti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

1208-9

Sattame – ummaddāpeti āpatti pācittiyassā ti ettha hatthaṃ amocetvā ummaddane ekāva āpatti, mocetvā mocetvā ummaddane payogagaṇanāya āpattiyo. Sambāhanepi eseva nayo. Gilānāyā ti antamaso maggagamanaparissamenāpi sābādhāya. Āpadāsū ti corabhayādīhi sarīrakampanādīsu. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.

Sattamasikkhāpadaṃ.

8-9-10. Aṭṭhamanavamadasamasikkhāpadavaṇṇanā

1210

Aṭṭhamādīsu tīsu sikkhamānāya sāmaṇeriyā, gihiniyāti idameva nānākaraṇaṃ, sesaṃ sattame vuttasadisamevāti.

Aṭṭhamanavamadasamasikkhāpadāni.

11. Ekādasamasikkhāpadavaṇṇanā

1214

Ekādasame – bhikkhussa purato ti abhimukhamevāti attho. Idaṃ pana upacāraṃ sandhāya kathitanti veditabbaṃ. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ekādasamasikkhāpadaṃ.

12. Dvādasamasikkhāpadavaṇṇanā

1219-23

Dvādasame – anokāsakatan ti asukasmiṃ nāma ṭhāne pucchāmīti evaṃ akataokāsaṃ. Tenevāha – “anokāsakatanti anāpucchā”ti. Anodissā ti asukasmiṃ nāma ṭhāne pucchāmīti evaṃ aniyametvā kevalaṃ “pucchitabbaṃ atthi, pucchāmi ayyā”ti evaṃ vatvā. Sesaṃ uttānameva. Padasodhammasamuṭṭhānaṃ – vācato vācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dvādasamasikkhāpadaṃ.

13. Terasamasikkhāpadavaṇṇanā

1226

Terasame – parikkhepaṃ atikkāmentiyā ti ekena pādena atikkante dukkaṭaṃ, dutiyena pācittiyaṃ. Upacārepi eseva nayo.

1227

Acchinnacīvarikāyā tiādīsu saṅkaccikacīvarameva cīvaranti veditabbaṃ. Āpadāsū ti mahagghaṃ hoti saṅkaccikaṃ, pārupitvā gacchantiyāva upaddavo uppajjati, evarūpāsu āpadāsu anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Terasamasikkhāpadaṃ.

Chattupāhanavaggo navamo.

Uddiṭṭhā kho ayyāyo chasaṭṭhisataṃ pācittiyā dhammā ti ettha sabbāneva bhikkhunīnaṃ khuddakesu channavuti, bhikkhūnaṃ dvenavutīti aṭṭhāsītisataṃ sikkhāpadāni, tato sakalaṃ bhikkhunīvaggaṃ, paramparabhojanaṃ, anatirittabhojanaṃ, anatirittena abhihaṭṭhuṃ pavāraṇaṃ, paṇītabhojanaviññatti, acelakasikkhāpadaṃ, duṭṭhullapaṭicchādanaṃ, ūnavīsativassupasampādanaṃ, mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ, rājantepurappavesanaṃ, santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ, nisīdanaṃ vassikasāṭikanti imāni dvāvīsati sikkhāpadāni apanetvā sesāni satañca chasaṭṭhi ca sikkhāpadāni pātimokkhuddesamaggena uddiṭṭhāni hontīti veditabbāni. Tenāha – “uddiṭṭhā kho ayyāyo chasaṭṭhisataṃ pācittiyā dhammā…pe… evametaṃ dhārayāmī”ti.

Tatrāyaṃ saṅkhepato samuṭṭhānavinicchayo – giraggasamajjaṃ, cittāgārasikkhāpadaṃ, saṅghāṇi, itthālaṅkāro, gandhavaṇṇako, vāsitakapiññāko, bhikkhunīādīhi ummaddanaparimaddanānīti imāni dasa sikkhāpadāni acittakāni lokavajjāni. Ayaṃ pan’ettha adhippāyo – vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni. Avasesāni acittakāni, paṇṇattivajjāneva. Corīvuṭṭhāpanaṃ, gāmantaraṃ, ārāmasikkhāpadaṃ gabbhinivagge ādito paṭṭhāya satta, kumāribhūtavagge ādito paṭṭhāya pañca, purisasaṃsaṭṭhaṃ pārivāsiyachandadānaṃ, anuvassavuṭṭhāpanaṃ, ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni, avasesāni sacittakāni lokavajjānevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge
Khuddakavaṇṇanā niṭṭhitā.
Pācittiyakaṇḍaṃ niṭṭhitaṃ.