Pāṭidesanīyakaṇḍaṃ


Pāṭidesanīyasikkhāpadavaṇṇanā

Pāṭidesanīyā nāma, khuddakānaṃ anantarā;
Ye dhammā aṭṭha āruḷhā, saṅkhepeneva saṅgahaṃ;
Tesaṃ pavattate esā, saṅkhepeneva vaṇṇanā.

1228

Yāni hi ettha pāḷiyaṃ sappitelādīni niddiṭṭhāni, tāniyeva viññāpetvā bhuñjantiyā pāṭidesanīyā. Pāḷivinimuttakesu pana sabbesu dukkaṭaṃ. Sesamettha uttānameva. Aṭṭhavidhampi panetaṃ pāṭidesanīyaṃ catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pāṭidesanīyavaṇṇanā niṭṭhitā.
Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

Sekhiyā pana uddiṭṭhā, ye dhammā pañcasattati;
Tesaṃ anantarāyeva, sattādhikaraṇavhayā.

Mahāvibhaṅge yo vutto, tesaṃ atthavinicchayo;
Bhikkhunīnaṃ vibhaṅgepi, tādisaṃyeva taṃ vidū.

Yasmā tasmā visuṃ tesaṃ, dhammānaṃ atthavaṇṇanā;
Na vuttā tattha yā vuttā, vuttāyeva hi sā idhāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya
Bhikkhunīvibhaṅgavaṇṇanā niṭṭhitā.

Sabbāsavapahaṃ esā, niṭṭhitā vaṇṇanā yathā;
Sabbāsavapahaṃ maggaṃ, patvā passantu nibbutinti.

Ubhatovibhaṅgaṭṭhakathā niṭṭhitā.