Mahākhandhakaṃ


Mahāvagga-aṭṭhakathā

Bodhikathā

Ubhinnaṃ pātimokkhānaṃ, saṅgītisamanantaraṃ;
Saṅgāyiṃsu mahātherā, khandhakaṃ khandhakovidā.

Yaṃ tassa dāni sampatto, yasmā saṃvaṇṇanākkamo;
Tasmā hoti ayaṃ tassa, anuttānatthavaṇṇanā.

Padabhājaniye atthā, yehi yesaṃ pakāsitā;
Te ce puna vadeyyāma, pariyosānaṃ kadā bhave.

Uttānā ceva ye atthā, tesaṃ saṃvaṇṇanāya kiṃ;
Adhippāyānusandhīhi, byañjanena ca ye pana.

Anuttānā na te yasmā, sakkā ñātuṃ avaṇṇitā;
Tesaṃyeva ayaṃ tasmā, hoti saṃvaṇṇanānayoti.

1

Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho ti ettha kiñcāpi “tena samayena buddho bhagavā verañjāyan”tiādīsu viya karaṇavacane visesakāraṇaṃ natthi, vinayaṃ patvā pana karaṇavacaneneva ayamabhilāpo āropitoti ādito paṭṭhāya āruḷhābhilāpavasenevetaṃ vuttanti veditabbaṃ. Esa nayo aññesupi ito paresu evarūpesu.

Kiṃ panetassa vacane payojananti? Pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ. Yā hi Bhagavatā “anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadan”ti (mahāva. 34) evaṃ pabbajjā ceva upasampadā ca anuññātā, yāni ca rājagahādīsu upajjhāyaupajjhāyavattaācariyaācariyavattādīni anuññātāni, tāni abhisambodhiṃ patvā sattasattāhaṃ bodhimaṇḍe vītināmetvā bārāṇasiyaṃ dhammacakkaṃ pavattetvā iminā anukkamena idañcidañca ṭhānaṃ patvā imasmiñca imasmiñca vatthusmiṃ paññattānīti evametesaṃ pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ etassa vacane payojananti veditabbaṃ.

Tattha uruvelāyan ti mahāvelāyaṃ; mahante vālikarāsimhīti attho. Atha vā “urū” ti vālikā vuccati; “velā” ti mariyādā; velātikkamanahetu āhaṭā uru uruvelāti evampettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassakulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – “kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ; tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi, so attanāva attānaṃ codetvā pattapuṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamman”ti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālikaṃ ākirati. Evaṃ tattha anukkamena mahāvālikarāsi jāto, tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ – “uruvelāyanti mahāvelāyaṃ; mahante vālikarāsimhīti attho”ti. Tameva sandhāya vuttaṃ – “atha vā urūti vālikā vuccati; velāti mariyādā; velātikkamanahetu āhaṭā uru uruvelāti evampettha attho daṭṭhabbo”ti.

Bodhirukkhamūle ti bodhi vuccati catūsu maggesu ñāṇaṃ; taṃ bodhiṃ bhagavā ettha pattoti rukkhopi “bodhirukkho”tveva nāmaṃ labhi, tassa bodhirukkhassa mūle bodhirukkhamūle. Paṭhamābhisambuddho ti paṭhamaṃ abhisambuddho; abhisambuddho hutvā sabbapaṭhamaṃyevāti attho. Ekapallaṅkenā ti sakimpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena. Vimuttisukhapaṭisaṃvedī ti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvedayamāno.

Paṭiccasamuppādan ti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādetīti “paṭiccasamuppādo”ti vuccati. Ayam ettha saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggato gahetabbo. Anulomapaṭiloman ti anulomañca paṭilomañca. Tattha “avijjāpaccayā saṅkhārā”tiādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraṇato “anulomo”ti vuccati. “Avijjāya tveva asesavirāganirodhā saṅkhāranirodho”tiādinā nayena vutto sveva anuppādanirodhena nirujjhamāno taṃ kiccaṃ na karotīti tassa akaraṇato “paṭilomo”ti vuccati. Purimanayena vā vutto pavattiyā anulomo, itaro tassā paṭilomoti evampettha attho daṭṭhabbo. Ādito pana paṭṭhāya yāva antaṃ, antato ca paṭṭhāya yāva ādiṃ pāpetvā avuttattā ito aññenatthena anulomapaṭilomatā na yujjati.

Manasākāsī ti manasi akāsi. Tattha yathā anulomaṃ manasi akāsi, idaṃ tāva dassetuṃ “avijjāpaccayā saṅkhārā” tiādi vuttaṃ. Tattha avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantī ti iminā nayena sabbapadesu attho veditabbo. Ayam ettha saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggatova gahetabbo.

Yathā pana paṭilomaṃ manasi akāsi, idaṃ dassetuṃ avijjāya tveva asesavirāganirodhā saṅkhāranirodho tiādi vuttaṃ. Tattha avijjāya tvevā ti avijjāya tu eva. Asesavirāganirodhā ti virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodho ti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇaṃ niruddhaṃ, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodho tiādīni vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotī ti vuttaṃ. Tattha kevalassā ti sakalassa; suddhassa vā sattavirahitassāti attho. Dukkhakkhandhassā ti dukkharāsissa. Nirodho hotī ti anuppādo hoti.

Etamatthaṃ viditvā ti yvāyaṃ “avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo ca avijjānirodhādivasena ca nirodho hotī”ti vutto, sabbākārena etamatthaṃ viditvā. Tāyaṃ velāyan ti tāyaṃ tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ udānesī ti imaṃ tasmiṃ vidite atthe hetuno ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ “yadā have pātubhavantī” tiādikaṃ somanassayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi, attamanavācaṃ nicchāresīti vuttaṃ hoti.

Tassattho – yadā have ti yasmiṃ bhave kāle. Pātubhavantī ti uppajjanti. Dhammā ti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Atha vā pātubhavantī ti pakāsanti; abhisamayavasena byattā pākaṭā honti. Dhammā ti catuariyasaccadhammā. Ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ; ātāpino ti sammappadhānavīriyavato. Jhāyato ti ārammaṇūpanijjhānalakkhaṇena ca lakkhaṇūpanijjhānalakkhaṇena ca jhānena jhāyantassa. Brāhmaṇassā ti bāhitapāpassa khīṇāsavassa. Ath’assa kaṅkhā vapayantī ti ath’assa evaṃ pātubhūtadhammassa kaṅkhā vapayanti. Sabbā ti yā etā “ko nu kho bhante phusatīti; no kallo pañhoti bhagavā avocā”tiādinā, tathā “katamaṃ nu kho bhante jarāmaraṇaṃ; kassa ca panidaṃ jarāmaraṇanti; no kallo pañhoti bhagavā avocā”tiādinā ca nayena paccayākāre kaṅkhā vuttā, yā ca paccayākārasseva appaṭividdhattā “ahosiṃ nu kho ahaṃ atītamaddhānan”tiādikā soḷasa kaṅkhā āgatā, tā sabbā vapayanti apagacchanti nirujjhanti. Kasmā? Yato pajānāti sahetudhamman ti yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāti paṭivijjhatīti.

2

Dutiyavāre – imaṃ udānaṃ udānesī ti imaṃ tasmiṃ vidite atthe “avijjāya tveva asesavirāganirodhā saṅkhāranirodho”ti evaṃ pakāsitassa nibbānasaṅkhātassa paccayakkhayassa avabodhānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāyaṃ saṅkhepattho – yasmā paccayānaṃ khayasaṅkhātaṃ nibbānaṃ avedi aññāsi paṭivijjhi, tasmā yadāssa ātāpino jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti, ath’assa yā nibbānassa aviditattā uppajjeyyuṃ, tā sabbāpi kaṅkhā vapayantīti.

3

Tatiyavāre – imaṃ udānaṃ udānesī ti imaṃ yena maggena so dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ca ārammaṇakiriyāya ca vidito, tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāpāyaṃ saṅkhepattho – yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, tadā so brāhmaṇo tehi vā uppannehi bodhipakkhiyadhammehi, yassa vā ariyamaggassa catusaccadhammā pātubhūtā, tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenaṃ “kāmā te paṭhamā senā”tiādinā nayena vuttappakāraṃ mārasenaṃ vidhūpayanto vidhamento viddhaṃsento tiṭṭhati. Kathaṃ? Sūriyova obhāsayamantalikkhaṃ, yathā sūriyo abbhuggato attano pabhāya antalikkhaṃ obhāsentova andhakāraṃ vidhamento tiṭṭhati, evaṃ sopi brāhmaṇo tehi dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti.

Evamettha paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena, tatiyaṃ maggapaccavekkhaṇavasena uppannanti veditabbaṃ. Udāne pana “rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ, dutiyaṃ yāmaṃ paṭilomaṃ, tatiyaṃ yāmaṃ anulomapaṭiloman”ti vuttaṃ; taṃ sattāhassa accayena “sve āsanā vuṭṭhahissāmī”ti rattiṃ uppāditamanasikāraṃ sandhāya vuttaṃ. Tadā hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca ānubhāvadīpikā purimā dve udānagāthā, tassa vasena ekekameva koṭṭhāsaṃ paṭhamayāmañca majjhimayāmañca manasākāsi, idha pana pāṭipadarattiyā evaṃ manasākāsi. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussari, majjhimayāme dibbacakkhuṃ visodhesi, pacchimayāme paṭiccasamuppādaṃ anulomapaṭilomaṃ manasi katvā “idāni aruṇo uggamissatī”ti sabbaññutaṃ pāpuṇi. Sabbaññutappattisamanantarameva ca aruṇo uggacchi. Tato taṃ divasaṃ teneva pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu evaṃ manasi katvā imāni udānāni udānesi. Iti pāṭipadarattiyā evaṃ manasi katvā taṃ “bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdī”ti evaṃ vuttasattāhaṃ tattheva vītināmesi.

Bodhikathā niṭṭhitā.

Ajapālakathā

4

Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkamī ti ettha na bhagavā tamhā samādhimhā vuṭṭhahitvā anantarameva bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Yathā pana “bhutvā sayatī”ti vutte na “hatthe adhovitvā mukhaṃ avikkhāletvā sayanasamīpaṃ agantvā aññaṃ kiñci ālāpasallāpaṃ akatvā sayati”cceva vuttaṃ hoti, bhojanato pana pacchā sayati, na nasayatīti idamevattha dīpitaṃ hoti. Evamidhāpi “na tamhā samādhimhā vuṭṭhahitvā anantarameva pakkāmī”ti vuttaṃ hoti, vuṭṭhānato ca pana pacchā pakkāmi, na napakkāmīti idamevettha dīpitaṃ hoti.

Anantaraṃ pana apakkamitvā bhagavā kiṃ akāsīti? Aparānipi tīṇi sattāhāni bodhisamīpeyeva vītināmesi. Tatrāyaṃ anupubbikathā – bhagavati kira buddhattaṃ patvā sattāhaṃ ekapallaṅkena nisinne “na bhagavā vuṭṭhāti; kiṃ nu kho aññepi buddhattakarā dhammā atthī”ti ekaccānaṃ devatānaṃ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca upacitānaṃ pāramīnaṃ balādhigamanaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ.

Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tassa kira nigrodhassa chāyāya ajapālakā gantvā nisīdanti; tenassa ajapālanigrodhotveva nāmaṃ udapādi. Sattāhaṃ vimuttisukhapaṭisaṃvedī ti tatrāpi dhammaṃ vicinantoyeva vimuttisukhaṃ paṭisaṃvedento nisīdi. Bodhito puratthimadisābhāge esa rukkho hoti. Evaṃ nisinne ca pan’ettha bhagavati eko brāhmaṇo gantvā pañhaṃ pucchi. Tena vuttaṃ “atha kho aññataro” tiādi. Tattha huṃhuṅkajātiko ti so kira diṭṭhamaṅgaliko nāma, mānavasena kodhavasena ca “huṃhun”ti karonto vicarati, tasmā “huṃhuṅkajātiko”ti vuccati. “Huhukkajātiko”tipi paṭhanti.

Etamatthaṃ viditvā ti etaṃ tena vuttassa vacanassa sikhāpattamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. Tassattho – yo bāhitapāpadhammatāya brāhmaṇo na diṭṭhamaṅgalikatāya, huṃhuṅkārakabhāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ paṭijānāti, so brāhmaṇo bāhitapāpadhammattā huṃhuṅkārappahānena nihuṃhuṅko, rāgādikasāvābhāvena nikkasāvo, bhāvanānuyogayuttacittatāya yatatto, sīlasaṃvarena vā saññatacittatāya yatatto, catumaggañāṇasaṅkhātehi vedehi antaṃ, vedānaṃ vā antaṃ gatattā vedantagū, maggabrahmacariyassa vusitattā vusitabrahmacariyo. Dhammena brahmavādaṃ vadeyya, “brāhmaṇo, ahan”ti etaṃ vādaṃ dhammena vadeyya, yassa sakale lokasannivāse kuhiñci ekārammaṇepi rāgussado dosussado mohussado mānussado diṭṭhussadoti ime ussadā natthīti.

Ajapālakathā niṭṭhitā.

Mucalindakathā

5

Akālamegho ti asampatte vassakāle uppannamegho. Ayaṃ pana gimhānaṃ pacchime māse udapādi. Sattāhavaddalikā ti tasmiṃ uppanne sattāhaṃ avicchinnavuṭṭhikā ahosi. Sītavātaduddinī ti sā ca pana sattāhavaddalikā udakaphusitasammissena sītavātena samantā paribbhamantena dūsitadivasattā sītavātaduddinī nāma ahosi. Atha kho mucalindo nāgarājā ti tass’eva mucalindarukkhassa samīpe pokkharaṇiyā nibbatto mahānubhāvo nāgarājā. Sattakkhattuṃ bhogehi parikkhipitvā ti evaṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ karitvāva ṭhite; tasmiṃ tassa parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosi, tasmā bhagavā nivāte pihitadvāravātapāne kūṭāgāre nisinno viya jāto. Mā bhagavantaṃ sītan tiādi tassa tathā karitvā ṭhānakāraṇaparidīpanaṃ. So hi “mā bhagavantaṃ sītaṃ bādhayittha, mā uṇhaṃ, mā ḍaṃsādisamphasso bādhayitthā”ti tathā karitvā aṭṭhāsi. Tattha kiñcāpi sattāhavaddalikāya uṇhameva natthi, sace pana antarantarā megho vigaccheyya uṇhaṃ bhaveyya, tampi naṃ mā bādhayitthāti evaṃ tassa cintetuṃ yuttaṃ. Viddhan ti ubbiddhaṃ; meghavigamena dūrībhūtanti attho. Vigatavalāhakan ti apagatameghaṃ. Devan ti ākāsaṃ. Sakavaṇṇan ti attano rūpaṃ.

Sukho viveko ti nibbānasaṅkhāto upadhiviveko sukho. Tuṭṭhassā ti catumaggañāṇasantosena santuṭṭhassa. Sutadhammassā ti pakāsitadhammassa. Passato ti taṃ vivekaṃ yaṃ vā kiñci passitabbaṃ nāma, taṃ sabbaṃ attano vīriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjan ti akuppanabhāvo; etena mettāpubbabhāgo dassito. Pāṇabhūtesu saṃyamo ti sattesu ca saṃyamo; avihiṃsanabhāvo sukhoti attho. Etena karuṇāpubbabhāgo dassito. Sukhā virāgatā loke ti vītarāgatāpi sukhāti dīpeti. Kāmānaṃ samatikkamo ti yā “kāmānaṃ samatikkamo”ti vuccati; sā virāgatāpi sukhāti attho. Etena anāgāmimaggo kathito. Asmimānassa yo vinayo ti iminā pana arahattaṃ kathitaṃ; arahattañhi asmimānassa “passaddhivinayo”ti vuccati. Ito parañca sukhaṃ nāma natthi, tenāha “etaṃ ve paramaṃ sukhan”ti.

Mucalindakathā niṭṭhitā.

Rājāyatanakathā

6

Mucalindamūlā ti mahābodhito pācīnakoṇe ṭhitamucalindarukkhamūlā. Rājāyatanan ti dakkhiṇadisābhāge ṭhitaṃ rājāyatanarukkhaṃ upasaṅkami. Tena kho pana samayenā ti katarena samayena. Bhagavato kira rājāyatanamūle sattāhaṃ ekapallaṅkena nisinnassa samādhito vuṭṭhānadivase aruṇuggamanavelāyameva “bhojanakiccena bhavitabban”ti ñatvā sakko devarājā osadhaharītakaṃ upanesi. Bhagavā taṃ paribhuñji, paribhuttamattasseva sarīrakiccaṃ ahosi. Sakko mukhodakaṃ adāsi. Bhagavā mukhaṃ dhovitvā tasmiṃyeva rukkhamūle nisīdi. Evaṃ uggate aruṇamhi nisinne bhagavati.

Tena kho pana samayena tapussabhallikā vāṇijā ti tapusso ca bhalliko cāti dve bhātaro vāṇijā. Ukkalā ti ukkalajanapadato. Taṃ desan ti yasmiṃ dese bhagavā viharati. Katarasmiñca dese bhagavā viharati? Majjhimadese. Tasmā majjhimadesaṃ gantuṃ addhānamaggappaṭipannā hontīti ayamettha attho. Ñātisālohitā devatā ti tesaṃ ñātibhūtapubbā devatā. Etadavocā ti sā kira nesaṃ sabbasakaṭāni appavattīni akāsi. Tato te kiṃ idanti maggadevatānaṃ baliṃ akaṃsu. Tesaṃ balikammakāle sā devatā dissamāneneva kāyena etaṃ avoca. Manthena ca madhupiṇḍikāya cā ti abaddhasattunā ca sappimadhuphāṇitādīhi yojetvā baddhasattunā ca. Patimānethā ti upaṭṭhahatha. Taṃ vo ti taṃ patimānanaṃ tumhākaṃ bhavissati dīgharattaṃ hitāya sukhāya. Yaṃ amhākan ti yaṃ paṭiggahaṇaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāya. Bhagavato etadahosī ti yo kirassa padhānānuyogakāle patto ahosi, so sujātāya pāyāsaṃ dātuṃ āgacchantiyā eva antaradhāyi. Tenassa etad ahosi – “patto me natthi, purimakāpi ca na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍakañcā”ti.

Parivitakkamaññāyā ti ito pubbeva bhagavato sujātāya dinnabhojanaṃyeva ojānuppabandhanavasena aṭṭhāsi, ettakaṃ kālaṃ neva jighacchā na pipāsā na kāyadubbalyaṃ ahosi. Idāni panassa āhāraṃ paṭiggahetukāmatāya “na kho tathāgatā” tiādinā nayena parivitakko udapādi. Taṃ evaṃ uppannaṃ attano cetasā bhagavato cetoparivitakkamaññāya. Catuddisā ti catūhi disāhi. Selamaye patte ti muggavaṇṇaselamaye patte. Idaṃyeva bhagavā paṭiggahesi, teyeva sandhāya vuttaṃ. Cattāro pana mahārājāno paṭhamaṃ indanīlamaṇimaye patte upanāmesuṃ, na te bhagavā aggahesi. Tato ime cattāropi muggavaṇṇasilāmaye patte upanāmesuṃ, bhagavā cattāropi patte aggahesi tesaṃ pasādānurakkhaṇatthāya, no mahicchatāya. Gahetvā ca pana cattāropi yathā ekova patto hoti tathā adhiṭṭhahi, catunnampi ekasadiso puññavipāko ahosi. Evaṃ ekaṃ katvā adhiṭṭhite paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca. Paccagghe ti paccagghasmiṃ; pāṭekkaṃ mahagghasminti attho. Atha vā paccagghe ti abhinave abbhuṇhe; taṅkhaṇe nibbattasminti attho. Dve vācā etesaṃ ahesunti dvevācikā. Atha vā dvīhi vācāhi upāsakabhāvaṃ pattāti attho. Te evaṃ upāsakabhāvaṃ paṭivedetvā bhagavantaṃ āhaṃsu – “kassa dāni bhante amhehi ajja paṭṭhāya abhivādanapaccuṭṭhānaṃ kātabban”ti? Atha bhagavā sīsaṃ parāmasi, kesā hatthe laggiṃsu. Te tesaṃ adāsi “ime tumhe pariharathā”ti. Te kesadhātuyo labhitvā amateneva abhisittā haṭṭhatuṭṭhā bhagavantaṃ vanditvā pakkamiṃsu.

Rājāyatanakathā niṭṭhitā.

Brahmayācanakathā

7

Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā vuttappakārametaṃ sabbaṃ kiccaṃ niṭṭhāpetvā rājāyatanamūlā punapi yena ajapālanigrodho tenupasaṅkami. Parivitakko udapādī ti tasmiṃ nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso parivitakko udapādi. Kasmā panāyaṃ sabbabuddhānaṃ uppajjatīti? Dhammassa mahantabhāvaṃ garubhāvaṃ bhāriyabhāvaṃ paccavekkhaṇāya brahmunā yācite desetukāmatāya ca. Jānanti hi buddhā “evaṃ parivitakkite brahmā āgantvā dhammadesanaṃ yācissati, tato sattā dhamme gāravaṃ uppādessanti, brahmagaruko hi lokasannivāso”ti. Iti imehi dvīhi kāraṇehi ayaṃ vitakko uppajjatīti.

Tattha adhigato kho myāyan ti adhigato kho me ayaṃ. Ālayarāmā ti sattā pañca kāmaguṇe allīyanti, tasmā te “ālayā”ti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhumuditāti ālayasammuditā. Yadidan ti nipāto. Tassa ṭhānaṃ sandhāya “yaṃ idan”ti paṭiccasamuppādaṃ sandhāya “yo ayan”ti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādo ti imesaṃ paccayā idappaccayā, idappaccayāva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. So mamassa kilamatho ti yā ajānantānaṃ desanā nāma, so mama kilamatho assa; sā mama vihesā assāti attho. Bhagavantan ti bhagavato. Anacchariyā ti anu acchariyā. Paṭibhaṃsū ti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbabhāvaṃ pāpuṇiṃsu.

Halan ti ettha hakāro nipātamatto; alanti attho. Pakāsitun ti desituṃ. Alaṃ dāni me imaṃ kicchena adhigataṃ dhammaṃ desetunti vuttaṃ hoti. Paṭisotagāmin ti paṭisotaṃ vuccati nibbānaṃ; nibbānagāminti attho. Rāgarattā ti kāmarāgabhavarāgadiṭṭhirāgena rattā. Na dakkhantī ti na passissanti. Tamokhandhena āvuṭā ti avijjārāsinā ajjhotthaṭā. Appossukkatāyā ti nirussukkabhāvena; adesetukāmatāyāti attho.

8

Yatra hi nāmā ti yasmiṃ nāma loke. Bhagavato purato pāturahosī ti dhammadesanāyācanatthaṃ dasasu cakkavāḷasahassesu mahābrahmāno gahetvā āgamma bhagavato purato pāturahosi. Apparajakkhajātikā ti paññāmaye akkhimhi appaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Bhavissanti dhammassa aññātāro ti paṭivijjhitāro.

Pāturahosī ti pātubhavi. Samalehi cintito ti rāgādīhi malehi samalehi chahi satthārehi cintito. Apāpuretan ti vivara etaṃ. Amatassa dvāran ti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhan ti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu.

Sele yathā pabbatamuddhaniṭṭhito ti selamaye ekagghane pabbatamuddhani yathāṭhitova yathā cakkhumā puriso samantato janataṃ passeyya, tvampi sumedha sundarapañña sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca janataṃ avekkhassu upadhāraya.

Uṭṭhehī ti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrā tiādīsu bhagavā vīriyavantatāya vīro. Devaputtamaccukilesābhisaṅkhāramārānaṃ vijitattā vijitasaṅgāmo. Jātikantārādinittharaṇasamatthatāya satthavāho. Kāmacchandaiṇassa abhāvato aṇaṇo.

9

Ajjhesanan ti yācanaṃ. Buddhacakkhunā ti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ. Apparajakkhā ti paññācakkhumhi rāgādirajaṃ appaṃ yesaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni te tikkhindriyā. Yesaṃ tāni mudūni te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā te svākārā. Yesaṃ teyeva saddhādayo ākārā asundarā te dvākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ te suviññāpayā. Ye paralokañca vajjañca bhayato passanti te paralokavajjabhayadassāvino. Uppaliniyan ti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnī ti yāni udakassa anto nimuggāneva posayanti. Samodakaṃ ṭhitānī ti udakena samaṃ ṭhitāni. Udakaṃ accuggamma ṭhitānī ti udakaṃ atikkamitvā ṭhitāni.

Apārutā ti vivaṭā. Amatassa dvārā ti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ. Pamuñcantu saddhan ti sabbe attano saddhaṃ pamuñcantu. Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattimpi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā manujesu devamanussesu na bhāsinti.

Brahmayācanakathā niṭṭhitā.

Pañcavaggiyakathā

10

Paṇḍito ti paṇḍiccena samannāgato. Byatto ti veyyattiyena samannāgato. Medhāvī ti ṭhānuppattiyā paññāya samannāgato. Apparajakkhajātiko ti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatī ti sallakkhessati paṭivijjhissati. Bhagavatopi kho ñāṇaṃ udapādī ti sabbaññutaññāṇaṃ uppajji “ito sattamadivasamatthake kālaṃkatvā ākiñcaññāyatane nibbatto”ti. Mahājāniyo ti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo akkhaṇe nibbattattā. Abhidosakālaṃkato ti hiyyo kālaṃkato, sopi nevasaññānāsaññāyatane nibbattoti addasa. Bahūkārā ti bahūpakārā. Padhānapahitattaṃ upaṭṭhahiṃsū ti padhānatthāya pesitattabhāvaṃ mukhodakadānādinā upaṭṭhahiṃsu.

11

Antarā ca gayaṃ antarā ca bodhin ti upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Addhānamaggappaṭipannan ti addhānamaggaṃ paṭipannaṃ.

Sabbābhibhū ti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Sabbavidū ti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ. Sabbesu dhammesu anūpalitto ti sabbesu tebhūmakadhammesu kilesalepena alitto. Sabbañjaho ti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito. Taṇhakkhaye vimutto ti taṇhakkhaye nibbāne ārammaṇato vimutto. Sayaṃ abhiññāyā ti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā. Kamuddiseyyan ti kaṃ aññaṃ “ayaṃ me ācariyo”ti uddiseyyaṃ.

Na me ācariyo atthī ti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Natthi me paṭipuggalo ti mayhaṃ paṭibhāgapuggalo nāma natthi. Sītibhūto ti sabbakilesagginibbāpanena sītibhūto. Kilesānaṃyeva nibbutattā nibbuto.

Kāsīnaṃ puran ti kāsiraṭṭhe nagaraṃ. Āhañchaṃ amatadundubhin ti dhammacakkappaṭilābhāya amatabheriṃ paharissāmīti gacchāmi.

Arahasi anantajino ti anantajino bhavituṃ yutto. Hupeyyapāvuso ti āvuso evampi nāma bhaveyya. Sīsaṃ okampetvā ti sīsaṃ cāletvā.

12

Saṇṭhapesun ti katikaṃ akaṃsu. Bāhulliko ti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhanto ti padhānato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyā ti cīvarādibahulabhāvatthāya āvatto. Odahatha bhikkhave sotan ti upanetha bhikkhave sotaṃ; sotindriyaṃ dhammasavanatthaṃ abhimukhaṃ karothāti attho. Amatamadhigatan ti amataṃ nibbānaṃ mayā adhigatanti dasseti. Iriyāyā ti dukkarairiyāya. Paṭipadāyā ti dukkarapaṭipadāya. Abhijānātha me no ti abhijānātha nu me samanupassatha. Evarūpaṃ bhāsitametan ti etaṃ evarūpaṃ vākyaṃ bhāsitanti attho. Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetun ti “ahaṃ buddho”ti jānāpetuṃ asakkhi.

13

Cakkhukaraṇī ti paññācakkhuṃ sandhāyāha. Ito paraṃ sabbaṃ padatthato uttānameva. Adhippāyānusandhiyojanādibhedato pana papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena veditabbaṃ. Ito paṭṭhāya hi ativitthārabhīrukassa mahājanassa cittaṃ anurakkhantā suttantakathaṃ avaṇṇayitvā vinayakathaṃyeva vaṇṇayissāma.

18

Sāva tassa āyasmato upasampadā ahosī ti āsāḷhīpuṇṇamāya aṭṭhārasahi devatākoṭīhi saddhiṃ sotāpattiphale patiṭṭhitassa “ehi bhikkhū”ti bhagavato vacanena abhinipphannā sāva tassa āyasmato ehibhikkhūpasampadā ahosi.

19

Atha kho āyasmato ca vappassā ti ādimhi vappattherassa pāṭipadadivase dhammacakkhuṃ udapādi, bhaddiyattherassa dutiyadivase, mahānāmattherassa tatiyadivase, assajittherassa catutthiyanti. Imesañca pana bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Uppanne uppanne kammaṭṭhānamale ākāsena gantvā malaṃ vinodesi. Pakkhassa pana pañcamiyaṃ sabbe te ekato sannipātetvā anattasuttena ovadi. Tena vuttaṃ “atha kho bhagavā pañcavaggiye” tiādi.

24

Tena kho pana samayena cha loke arahanto hontī ti pañcamiyā pakkhassa lokasmiṃ cha manussā arahanto hontīti attho.

Pañcavaggiyakathā niṭṭhitā.

Pabbajjākathā

31

Pubbānupubbakānan ti paveṇivasena porāṇānuporāṇānanti attho. Tena kho pana samayena ekasaṭṭhi loke arahanto hontī ti purimā cha ime ca pañcapaññāsāti antovassamhiyeva ekasaṭṭhi manussā arahanto hontīti attho.

Tatra yasaādīnaṃ kulaputtānaṃ ayaṃ pubbayogo – atīte kira pañcapaññāsajanā sahāyakā vaggabandhena puññāni karontā anāthasarīrāni paṭijaggantā vicaranti, te ekadivasaṃ gabbhiniṃ itthiṃ kālaṃkataṃ disvā “jhāpessāmā”ti susānaṃ nīhariṃsu. Tesu pañca jane “tumhe jhāpethā”ti susāne ṭhapetvā sesā gāmaṃ paviṭṭhā. Yaso dārako taṃ sarīraṃ vijjhitvā parivattetvā ca jhāpayamāno asubhasaññaṃ paṭilabhi. So itaresampi catunnaṃ janānaṃ “passatha bho imaṃ asuciṃ paṭikūlan”ti dassesi. Tepi tattha asubhasaññaṃ paṭilabhiṃsu. Te pañcapi janā gāmaṃ gantvā sesasahāyakānaṃ kathayiṃsu. Yaso pana dārako gehampi gantvā mātāpitūnnañca bhariyāya ca kathesi. Te sabbepi asubhaṃ bhāvayiṃsu. Ayametesaṃ pubbayogo. Tenāyasmato yasassa nāṭakajanesu susānasaññāyeva uppajji, tāyeva ca upanissayasampattiyā sabbesaṃ visesādhigamo nibbattīti.

Atha kho bhagavā bhikkhū āmantesī ti bhagavā yāva pacchimakattikapuṇṇamā, tāva bārāṇasiyaṃ viharanto ekadivasaṃ te khīṇāsave saṭṭhi bhikkhū āmantesi.

32

Dibbā nāma dibbesu visayesu lobhapāsā. Mānusā nāma mānusakesu visayesu lobhapāsā. Mā ekena dve ti ekena maggena dve mā agamittha. Assavanatā ti assavanatāya. Parihāyantī ti anadhigataṃ nādhigacchantā visesādhigamato parihāyanti.

33

Antakā ti lāmaka hīnasatta. Antalikkhacaro ti rāgapāsaṃ sandhāyāha. Tañhi so “antalikkhacaro”ti mantvā āha.

34

Nānādisā nānājanapadā ti nānādisato ca nānājanapadato ca. Anujānāmi bhikkhave tumheva dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājethā tiādimhi pabbajjāpekkhaṃ kulaputtaṃ pabbājentena ye parato “na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo”tiādiṃ katvā yāva “na andhamūgabadhiro pabbājetabbo”ti evaṃ paṭikkhittā puggalā, te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo. Sopi ca mātāpitūhi anuññātoyeva. Tassa anujānanalakkhaṇaṃ “na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā”ti etasmiṃ sutte vaṇṇayissāma.

Evaṃ pabbajjādosavirahitaṃ mātāpitūhi anuññātaṃ pabbājentenāpi ca sace acchinnakeso hoti, ekasīmāya ca aññepi bhikkhū atthi, kesacchedanatthāya bhaṇḍukammaṃ āpucchitabbaṃ. Tassa āpucchanākāraṃ “anujānāmi, bhikkhave, saṅghaṃ apaloketuṃ bhaṇḍukammāyā”ti ettha vaṇṇayissāma. Sace okāso hoti, sayaṃ pabbājetabbo. Sace uddesaparipucchādīhi byāvaṭo hoti, okāsaṃ na labhati, eko daharabhikkhu vattabbo “etaṃ pabbājehī”ti. Avuttopi ce daharabhikkhu upajjhāyaṃ uddissa pabbājeti, vaṭṭati. Sace daharabhikkhu natthi, sāmaṇeropi vattabbo “etaṃ khaṇḍasīmaṃ netvā pabbājetvā kāsāyāni acchādetvā ehī”ti. Saraṇāni pana sayaṃ dātabbāni. Evaṃ bhikkhunāva pabbajito hoti. Purisañhi bhikkhuto añño pabbājetuṃ na labhati, mātugāmaṃ bhikkhunito añño. Sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni dātuṃ labhati. Kesoropanaṃ yena kenaci kataṃ sukataṃ.

Sace pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto, okāsaṃ katvāpi sayameva pabbājetabbo. “Mattikāmuṭṭhiṃ gahetvā nhāyitvā kese temetvā āgacchāhī”ti ca pana na vissajjetabbo. Pabbajitukāmānañhi paṭhamaṃ balavaussāho hoti, pacchā pana kāsāyāni ca kesaharaṇasatthakañca disvā utrasanti, ettoyeva palāyanti, tasmā sayameva nahānatitthaṃ netvā sace nātidaharo hoti, “nahāhī”ti vattabbo. Kesā panassa sayameva mattikaṃ gahetvā dhovitabbā. Daharakumārako pana sayaṃ udakaṃ otaritvā gomayamattikāhi ghaṃsitvā nahāpetabbo. Sacepissa kacchu vā piḷakā vā honti, yathā mātā puttaṃ na jigucchati, evameva ajigucchantena sādhukaṃ hatthapādasīsāni ghaṃsitvā nahāpetabbo. Kasmā? Ettakena hi upakārena kulaputtā ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti, uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti, kataññū katavedino honti.

Evaṃ nahāpanakāle pana kesamassuṃ oropanakāle vā “tvaṃ ñāto yasassī, idāni mayaṃ taṃ nissāya paccayehi na kilamissāmā”ti na vattabbo, aññāpi aniyyānikakathā na kathetabbā. Atha khvassa “āvuso, suṭṭhu upadhārehi satiṃ upaṭṭhāpehī”ti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ, ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikūlabhāvaṃ nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabbaṃ. Sace hi so pubbe madditasaṅkhāro hoti bhāvitabhāvano, kaṇṭakavedhāpekkho viya paripakkagaṇḍo, sūriyuggamanāpekkhaṃ viya ca pariṇatapadumaṃ, ath’assa āraddhamatte kammaṭṭhānamanasikāre indāsani viya pabbate kilesapabbate cuṇṇayamānaṃyeva ñāṇaṃ pavattati, khuraggeyeva arahattaṃ pāpuṇāti. Ye hi keci khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya no anissāya. Tasmāssa āditova evarūpī kathā kathetabbāti.

Kesesu pana oropitesu haliddicuṇṇena vā gandhacuṇṇena vā sīsañca sarīrañca ubbaṭṭetvā gihigandhaṃ apanetvā kāsāyāni tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā paṭiggāhetabbo. Athāpissa hatthe adatvā ācariyo vā upajjhāyo vā sayameva acchādeti, vaṭṭati. Sacepi aññaṃ daharaṃ vā sāmaṇeraṃ vā upāsakaṃ vā āṇāpeti “āvuso, etāni kāsāyāni gahetvā etaṃ acchādehī”ti taṃyeva vā āṇāpeti “etāni gahetvā acchādehī”ti sabbaṃ vaṭṭati. Sabbaṃ tena bhikkhunāva dinnaṃ hoti.

Yaṃ pana nivāsanaṃ vā pārupanaṃ vā anāṇattiyā nivāseti vā pārupati vā, taṃ apanetvā puna dātabbaṃ. Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāvaṃ vaṭṭati, adinnaṃ na vaṭṭati, sacepi tass’eva santakaṃ hoti, ko pana vādo upajjhāyamūlake! Ayaṃ “paṭhamaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā” ti ettha vinicchayo.

Bhikkhūnaṃ pāde vandāpetvā ti ye tattha sannipatitā bhikkhū, tesaṃ pāde vandāpetvā; atha saraṇaggahaṇatthaṃ ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo. “Yamahaṃ vadāmi, taṃ vadehī”ti vattabbo. Ath’assa upajjhāyena vā ācariyena vā “buddhaṃ saraṇaṃ gacchāmī”tiādinā nayena saraṇāni dātabbāni yathāvuttapaṭipāṭiyāva na uppaṭipāṭiyā. Sace hi ekapadampi ekakkharampi uppaṭipāṭiyā deti, buddhaṃ saraṇaṃyeva vā tikkhattuṃ datvā puna itaresu ekekaṃ tikkhattuṃ deti, adinnāni honti saraṇāni.

Imañca pana saraṇagamanūpasampadaṃ paṭikkhipitvā anuññātaupasampadā ekato suddhiyā vaṭṭati. Sāmaṇerapabbajjā pana ubhatosuddhiyāva vaṭṭati, no ekato suddhiyā. Tasmā upasampadāya sace ācariyo ñattidosañceva kammavācādosañca vajjetvā kammaṃ karoti, sukataṃ hoti. Pabbajjāya pana imāni tīṇi saraṇāni bukāradhakārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ ahāpenteneva ācariyenapi antevāsikenapi vattabbāni. Sace ācariyo vattuṃ sakkoti, antevāsiko na sakkoti; antevāsiko vā sakkoti, ācariyo na sakkoti; ubhopi vā na sakkonti, na vaṭṭati. Sace pana ubhopi sakkonti, vaṭṭati.

Imāni ca pana dadamānena “buddhaṃ saraṇaṃ gacchāmī”ti evaṃ ekasambandhāni anunāsikantāni vā katvā dātabbāni, “buddhaṃ saraṇaṃ gacchāmī”ti evaṃ vicchinditvā makārantāni vā katvā dātabbāni. Andhakaṭṭhakathāyaṃ nāmaṃ sāvetvā “ahaṃ bhante buddharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmī”ti vuttaṃ, taṃ ekaaṭṭhakathāyampi natthi, pāḷiyampi na vuttaṃ, tesaṃ rucimattameva, tasmā na gahetabbaṃ. Na hi tathā avadantassa saraṇaṃ kuppatīti.

Anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadan ti imehi buddhaṃ saraṇaṃ gacchāmītiādīhi evaṃ tikkhattuṃ ubhatosuddhiyā vuttehi tīhi saraṇagamanehi pabbajjañceva upasampadañca anujānāmīti attho. Tattha yasmā upasampadā parato paṭikkhittā, tasmā sā etarahi saraṇamatteneva na ruhati. Pabbajjā pana yasmā parato “anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajjan”ti anuññātā eva, tasmā sā etarahipi saraṇamatteneva ruhati. Ettāvatā hi sāmaṇerabhūmiyaṃ patiṭṭhito hoti.

Sace panesa matimā hoti paṇḍitajātiko, ath’assa tasmiṃyeva ṭhāne sikkhāpadāni uddisitabbāni. Kathaṃ? Yathā Bhagavatā uddiṭṭhāni. Vuttañhetaṃ –

“Anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇī, adinnādānā veramaṇī, abrahmacariyā veramaṇī, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇī, vikālabhojanā veramaṇī, naccagītavāditavisūkadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī, uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇī”ti (mahāva. 106).

Andhakaṭṭhakathāyaṃ pana “ahaṃ, bhante, itthannāmo yāvajīvaṃ pāṇātipātā veramaṇisikkhāpadaṃ Samādiyāmī”ti evaṃ saraṇadānaṃ viya sikkhāpadadānampi vuttaṃ, taṃ neva pāḷiyaṃ na aṭṭhakathāsu atthi, tasmā yathāpāḷiyāva uddisitabbāni. Pabbajjā hi saraṇagamaneheva siddhā, sikkhāpadāni pana kevalaṃ sikkhāparipūraṇatthaṃ jānitabbāni. Tasmā tāni pāḷiyaṃ āgatanayena uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti, saṅghāṭipattacīvaradhāraṇaṭṭhānanisajjādīsu pānabhojanādividhimhi ca na kusalo hoti, tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pesetabbo, santikāvacaroyeva kātabbo, bāladārako viya paṭijaggitabbo, sabbamassa kappiyākappiyaṃ ācikkhitabbaṃ, nivāsanapārupanādīsu ābhisamācārikesu vinetabbo. Tenāpi “anujānāmi, bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetun”ti (mahāva. 108) evaṃ parato vuttāni dasa nāsanaṅgāni ārakā parivajjetvā ābhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbanti.

Pabbajjākathā niṭṭhitā.

Dutiyamārakathā

35

Mayhaṃ kho bhikkhave ti mayā khoti attho. Atha vā yo mayhaṃ yoniso manasikāro, tena hetunāti attho. Puna anuppattā ti ettha vibhattiṃ pariṇāmetvā mayāti vattabbaṃ.

Dutiyamārakathā niṭṭhitā.

Bhaddavaggiyakathā

36

Bhaddavaggiyā ti te kira rājakumārā rūpena ca cittena ca bhaddakā vaggabandhena ca vicaranti, tasmā “bhaddavaggiyā”ti vuccanti. Tena hi vo ti ettha vokāro nipātamatto. Dhammacakkhuṃ udapādī ti kesañci sotāpattimaggo, kesañci sakadāgāmimaggo, kesañci anāgāmimaggo udapādi. Tayopi hi ete maggā “dhammacakkhū”ti vuccanti. Te kira tuṇḍilajātake tiṃsadhuttā ahesuṃ, atha tuṇḍilovādaṃ sutvā pañcasīlāni rakkhiṃsu; idaṃ nesaṃ pubbakammaṃ.

Bhaddavaggiyakathā niṭṭhitā.

Uruvelapāṭihāriyakathā

37

Pamukho ti pubbaṅgamo. Pāmokkho ti uttamo visuddhapañño.

38

Anupahaccā ti avināsetvā. Tejasā tejan ti attano tejena nāgassa tejaṃ. Pariyādiyeyyan ti abhibhaveyyaṃ, vināseyyaṃ vāti. Makkhan ti kodhaṃ. Natveva ca kho arahā yathā ahan ti attānaṃ “arahā ahan”ti maññamāno vadati.

39

Nerañjarāyaṃ bhagavā tiādikā gāthāyo pacchā pakkhittā.

44-9

Vissajjeyyan ti sukkhāpanatthāya pasāretvā ṭhapeyyanti attho. “Bhante āhara hatthan”ti evaṃ vadanto viya oṇatoti āharahattho. Uyyojetvā ti vissajjetvā. Mandāmukhiyo ti aggibhājanāni vuccanti.

51

Cirapaṭikā ti cirakālato paṭṭhāya.

52

Kesamissan tiādīsu kesā eva kesamissaṃ. Esa nayo sabbattha. Khārikājan ti khāribhāro.

Uruvelapāṭihāriyakathā niṭṭhitā.

Bimbisārasamāgamakathā

55

Laṭṭhivaneti tāluyyāne. Suppatiṭṭhe cetiye ti aññatarasmiṃ vaṭarukkhe; tassa kiretaṃ nāmaṃ. Dvādasanahutehī ti ettha ekaṃ nahutaṃ dasasahassāni. Ajjhabhāsī ti tesaṃ kaṅkhācchedanatthaṃ abhāsi.

Kisakovadāno ti tāpasacariyāya kisasarīrattā “kisako”ti laddhanāmānaṃ tāpasānaṃ ovādako anusāsako samānoti attho. Atha vā sayaṃ kisako tāpaso samāno vadāno ca aññe ovadanto anusāsantotipi attho. Kathaṃ pahīnan ti kena kāraṇena pahīnaṃ. Idaṃ vuttaṃ hoti – “tvaṃ uruvelavāsiaggiparicārakānaṃ tāpasānaṃ sayaṃ ovādācariyo samāno kiṃ disvā pahāsi, pucchāmi taṃ etamatthaṃ kena kāraṇena tava aggihuttaṃ pahīnan”ti.

Dutiyagāthāya ayamattho – ete rūpādike kāme itthiyo ca yaññā abhivadanti, svāhaṃ etaṃ sabbampi rūpādikaṃ kāmappabhedaṃ khandhupadhīsu malanti ñatvā yasmā ime yiṭṭhahutappabhedā yaññā malameva vadanti, tasmā na yiṭṭhe na hute arañjiṃ; yiṭṭhe vā hute vā nābhiraminti attho.

Tatiyagāthāya – atha kocarahī ti atha kvacarahi. Sesaṃ uttānameva.

Catutthagāthāya – padan ti nibbānapadaṃ. Santasabhāvatāya santaṃ. Upadhīnaṃ abhāvena anupadhikaṃ. Rāgakiñcanādīnaṃ abhāvena akiñcanaṃ. Tīsu bhavesu alaggatāya yaṃ kāmabhavaṃ yaññā vadanti, tasmimpi kāmabhave asattaṃ. Jātijarāmaraṇānaṃ abhāvena anaññathābhāviṃ. Attanā bhāvitena maggeneva adhigantabbaṃ, na aññena kenaci adhigametabbanti anaññaneyyaṃ. Yasmā īdisaṃ padamaddasaṃ, tasmā na yiṭṭhe na hute arañjiṃ. Tena kiṃ dasseti? Yo ahaṃ devamanussalokasampattisādhake na yiṭṭhe na hute arañjiṃ, so kiṃ vakkhāmi “ettha nāma me devamanussaloke rato mano”ti.

56

Evaṃ sabbaloke anabhiratibhāvaṃ pakāsetvā atha kho āyasmā uruvelakassapo “sāvakohamasmī”ti evaṃ bhagavato sāvakabhāvaṃ pakāsesi. Tañca kho ākāse vividhāni pāṭihāriyāni dassetvā. Dhammacakkhun ti sotāpattimaggañāṇaṃ.

57

Assāsakā ti āsīsanā; patthanāti attho. Esāhaṃ bhante ti ettha pana kiñcāpi maggappaṭivedhenevassa siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanameva gato, idāni vācāya attasanniyyātanaṃ karoti. Maggavasenevāyaṃ niyatasaraṇataṃ patto, taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātagamanañca gacchanto evaṃ vadati.

58

Siṅgīnikkhasavaṇṇo ti siṅgīsuvaṇṇanikkhena samānavaṇṇo. Dasavāso ti dasasu ariyavāsesu vutthavāso. Dasadhammavidū ti dasakammapathavidū. Dasabhi cupeto ti dasahi asekkhehi aṅgehi upeto. Sabbadhidanto ti sabbesu danto; bhagavato hi cakkhuādīsu kiñci adantaṃ nāma natthi.

59

Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdī ti bhagavantaṃ bhuttavantaṃ pattato ca apanītapāṇiṃ sallakkhetvā ekasmiṃ padese nisīdīti attho. Atthikānan ti buddhābhivādanagamanena ca dhammasavanena ca atthikānaṃ. Abhikkamanīyan ti abhigantuṃ sakkuṇeyyaṃ. Appākiṇṇan ti anākiṇṇaṃ. Appasaddan ti vacanasaddena appasaddaṃ. Appanigghosan ti nagaranigghosasaddena appanigghosaṃ. Vijanavātan ti anusañcaraṇajanassa sarīravātena virahitaṃ. “Vijanavādan”tipi pāṭho; anto janavādena rahitanti attho. “Vijanapātan”tipi pāṭho; janasañcāravirahitanti attho. Manussarāhaseyyakan ti manussānaṃ rahassakiriyaṭṭhāniyaṃ. Paṭisallānasāruppan ti vivekānurūpaṃ.

Sāriputtamoggallānapabbajjākathā

60

Sāriputtamoggallānā ti sāriputto ca moggallāno ca. Tehi katikā katā hoti “yo paṭhamaṃ amataṃ adhigacchati, so ārocetū” ti te kira ubhopi gihikāle upatisso kolitoti evaṃ paññāyamānanāmā aḍḍhateyyasatamāṇavakaparivārā giraggasamajjaṃ agamaṃsu. Tatra nesaṃ mahājanaṃ disvā etad ahosi – “ayaṃ nāma evaṃ mahāsattanikāyo appatte vassasate maraṇamukhe patissatī”ti. Atha ubhopi uṭṭhitāya parisāya aññamaññaṃ pucchitvā ekajjhāsayā paccupaṭṭhitamaraṇasaññā sammantayiṃsu “samma maraṇe sati amatenāpi bhavitabbaṃ, handa mayaṃ amataṃ pariyesāmā”ti amatapariyesanatthaṃ sañcayassa channaparibbājakassa santike saparisā pabbajitvā katipāheneva tassa ñāṇavisaye pāraṃ gantvā amataṃ apassantā pucchiṃsu “kiṃ nu kho, ācariya, aññopettha sāro atthī”ti? “Natthāvuso, ettakameva idan”ti ca sutvā “tucchaṃ idaṃ āvuso nissāraṃ, yo dāni amhesu paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū”ti katikaṃ akaṃsu. Tena vuttaṃ – “tehi katikā katā hotī”tiādi.

Pāsādikena abhikkantenā tiādīsu itthambhūtalakkhaṇe karaṇavacanaṃ veditabbaṃ. Atthikehi upaññātaṃ maggan ti etaṃ anubandhanassa kāraṇavacanaṃ; idañhi vuttaṃ hoti – “yaṃ nūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, kasmā? Yasmā idaṃ piṭṭhito piṭṭhito anubandhanaṃ nāma atthikehi upaññātaṃ maggaṃ ñāto ceva upagato ca maggo”ti attho. Atha vā atthikehi amhehi “maraṇe sati amatenāpi bhavitabban”ti evaṃ kevalaṃ atthīti upaññātaṃ nibbānaṃ nāma, taṃ magganto pariyesantoti evampettha attho daṭṭhabbo.

Piṇḍapātaṃ ādāya paṭikkamī ti sudinnakaṇḍe vuttappakāraṃ aññataraṃ kuṭṭamūlaṃ upasaṅkamitvā nisīdi. Sāriputtopi kho “akālo kho tāva pañhaṃ pucchitun”ti kālaṃ āgamayamāno ekamantaṃ ṭhatvā vattapaṭipattipūraṇatthaṃ katabhattakiccassa therassa attano kamaṇḍaluto udakaṃ datvā dhotahatthapādena therena saddhiṃ paṭisanthāraṃ katvā pañhaṃ pucchi. Tena vuttaṃ – “atha kho sāriputto paribbājako”tiādi. Na tāhaṃ sakkomī ti na te ahaṃ sakkomi. Ettha ca paṭisambhidāppatto thero na ettakaṃ na sakkoti. Atha kho imassa dhammagāravaṃ uppādessāmīti sabbākārena buddhavisaye avisayabhāvaṃ gahetvā evamāha.

Ye dhammā hetuppabhavā ti hetuppabhavā nāma pañcakkhandhā; tenassa dukkhasaccaṃ dasseti. Tesaṃ hetuṃ tathāgato āhā ti tesaṃ hetu nāma samudayasaccaṃ; tañca tathāgato āhāti dasseti. Tesañca yo nirodho ti tesaṃ ubhinnampi saccānaṃ yo appavattinirodho; tañca tathāgato āhāti attho. Tenassa nirodhasaccaṃ dasseti. Maggasaccaṃ pan’ettha sarūpato adassitampi nayato dassitaṃ hoti, nirodhe hi vutte tassa sampāpako maggo vuttova hoti. Atha vā tesañca yo nirodho ti ettha tesaṃ yo nirodho ca nirodhupāyo cāti evaṃ dvepi saccāni dassitāni hontīti. Idāni tamevatthaṃ paṭipādento āha – “evaṃvādī mahāsamaṇo” ti.

Es’eva dhammo yadi tāvadevā ti sacepi ito uttari natthi, ettakameva idaṃ sotāpattiphalamattameva pattabbaṃ, tathāpi eso eva dhammoti attho. Paccabyattha padamasokan ti yaṃ mayaṃ pariyesamānā vicarāma, taṃ padamasokaṃ paṭividdhāttha tumhe; pattaṃ taṃ tumhehīti attho. Adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehī ti amhehi nāma idaṃ padaṃ bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ; iti tassa padassa adiṭṭhabhāvena dīgharattaṃ attano mahājānibhāvaṃ dīpeti.

62

Gambhīre ñāṇavisaye ti gambhīre ceva gambhīrassa ca ñāṇassa visayabhūte. Anuttare upadhisaṅkhaye ti nibbāne. Vimutte ti tadārammaṇāya vimuttiyā vimutte. Byākāsī ti “etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugan”ti vadanto sāvakapāramiññāṇe byākāsi. Sāva tesaṃ āyasmantānaṃ upasampadā ahosī ti sā ehibhikkhūpasampadāyeva tesaṃ upasampadā ahosi. Evaṃ upasampannesu ca tesu mahāmoggallānatthero sattahi divasehi arahatte patiṭṭhito, sāriputtatthero aḍḍhamāsena.

Atīte kira anomadassī nāma buddho loke udapādi. Tassa sarado nāma tāpaso sake assame nānāpupphehi maṇḍapaṃ katvā pupphāsaneyeva bhagavantaṃ nisīdāpetvā bhikkhusaṅghassāpi tatheva maṇḍapaṃ katvā pupphāsanāni paññapetvā aggasāvakabhāvaṃ patthesi. Patthayitvā ca sirīvaḍḍhassa nāma seṭṭhino pesesi “mayā aggasāvakaṭṭhānaṃ patthitaṃ, tvampi āgantvā ekaṃ ṭhānaṃ patthehī”ti. Seṭṭhi nīluppalamaṇḍapaṃ katvā buddhappamukhaṃ bhikkhusaṅghaṃ, tattha bhojetvā dutiyasāvakabhāvaṃ patthesi. Tesu saradatāpaso sāriputtatthero jāto, sirīvaḍḍho mahāmoggallānattheroti idaṃ nesaṃ pubbakammaṃ.

63

Aputtakatāyā tiādīsu yesaṃ puttā pabbajanti, tesaṃ aputtakatāya. Yāsaṃ patī pabbajanti, tāsaṃ vedhabyāya vidhavābhāvāya. Ubhayenāpi kulupacchedāya. Sañcayānī ti sañcayassa antevāsikāni. Magadhānaṃ giribbajan ti magadhānaṃ janapadassa giribbajaṃ nagaraṃ. Mahāvīrā ti mahāvīriyavanto. Nayamānānan ti nayamānesu. Bhummatthe sāmivacanaṃ, upayogatthe vā. Kā usūyā vijānatan ti dhammena nayantīti evaṃ vijānantānaṃ kā issā.

Sāriputtamoggallānapabbajjākathā niṭṭhitā.

Upajjhāyavattakathā

64-5

Anupajjhāyakā ti vajjāvajjaṃ upanijjhāyakena garunā virahitā. Anākappasampannā ti na ākappena sampannā; samaṇasāruppācāravirahitāti attho. Uparibhojane ti bhojanassa upari. Uttiṭṭhapattan ti piṇḍāya caraṇakapattaṃ. Tasmiñhi manussā ucchiṭṭhasaññino, tasmā uttiṭṭhapattanti vuttaṃ. Atha vā uṭṭhahitvā pattaṃ upanāmentīti evampettha attho daṭṭhabbo. Anujānāmi bhikkhave upajjhāyan ti upajjhāyaṃ gahetuṃ anujānāmīti attho. Puttacittaṃ upaṭṭhapessatī ti putto me ayanti evaṃ gehassitapemavasena cittaṃ upaṭṭhapessati. Esa nayo dutiyapadepi. Sagāravā sappatissā ti garubhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā. Sabhāgavuttino ti sabhāgajīvikā. Sāhūti vā tiādīni pañca padāni upajjhāyabhāvasampaṭicchanavevacanāni. Kāyena viññāpetī ti evaṃ saddhivihārikena “upajjhāyo me bhante hohī”ti tikkhattuṃ vutte sace upajjhāyo “sāhū”tiādīsu pañcasu padesu yassa kassaci padassa vasena kāyena vā vācāya vā kāyavācāhi vā “gahito tayā upajjhāyo”ti upajjhāyaggahaṇaṃ viññāpeti, gahito hoti upajjhāyo. Idameva hi ettha upajjhāyaggahaṇaṃ, yad idaṃ upajjhāyassa imesu pañcasu padesu yassa kassaci padassa vācāya vā sāvanaṃ kāyena vā atthaviññāpananti. Keci pana sādhūti sampaṭicchanaṃ sandhāya vadanti. Na taṃ pamāṇaṃ, āyācanadānamattena hi gahito hoti upajjhāyo, na ettha sampaṭicchanaṃ aṅgaṃ. Saddhivihārikenāpi na kevalaṃ iminā me padena upajjhāyo gahitoti ñātuṃ vaṭṭati. “Ajjatagge dāni thero mayhaṃ bhāro, ahampi therassa bhāro”ti idampi ñātuṃ vaṭṭati.

66

Tatrāyaṃ sammāvattanā ti yaṃ vuttaṃ sammā vattitabbanti, tatra ayaṃ sammāvattanā. Kālasseva uṭṭhāya upāhanā omuñcitvā ti sacassa paccūsakāle caṅkamanatthāya vā dhotapādapariharaṇatthāya vā paṭimukkā upāhanā pādagatā honti, tā kālasseva uṭṭhāya apanetvā. Dantakaṭṭhaṃ dātabban ti mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetvā tato yaṃ tīṇi divasāni gaṇhāti, catutthadivasato paṭṭhāya tādisameva dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati tādisaṃ dātabbaṃ.

Mukhodakaṃ dātabban ti sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni vaḷañjeti, catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati tādisaṃ dātabbaṃ. Sace duvidhampi vaḷañjeti, duvidhampi upanetabbaṃ. Udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccakuṭito paṭṭhāya sammajjitabbaṃ. There vaccakuṭiṃ gate pariveṇaṃ sammajjitabbaṃ; evaṃ pariveṇaṃ asuññaṃ hoti. There vaccakuṭito anikkhanteyeva āsanaṃ paññapetabbaṃ. Sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa “sace yāgu hotī” tiādinā nayena vuttavattaṃ kātabbaṃ. Uklāpo ti kenaci kacavarena saṅkiṇṇo, sace pana añño kacavaro natthi, udakaphusitāneva honti, hatthenapi pamajjitabbo.

Saguṇaṃ katvā ti dve cīvarāni ekato katvā, tā ekato katā dvepi saṅghāṭiyo dātabbā. Sabbañhi cīvaraṃ saṅghaṭitattā “saṅghāṭī”ti vuccati. Tena vuttaṃ – “saṅghāṭiyo dātabbā”ti. Nātidūre gantabbaṃ nāccāsanne ti ettha sace upajjhāyaṃ nivattitvā olokentaṃ ekena vā dvīhi vā padavītihārehi sampāpuṇāti, ettāvatā nātidūre nāccāsanne gato hotīti veditabbaṃ. Pattapariyāpannaṃ paṭiggahetabban ti sace upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā bhāriko vā hoti, attano pattaṃ tassa datvā so patto gahetabboti attho. Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā ti antaraghare vā aññatra vā bhaṇamānassa aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpetabbā. Ito paṭṭhāya ca pana yattha yattha nakārena paṭisedho kariyati, sabbattha dukkaṭāpatti veditabbā. Ayañ hi khandhakadhammatā. Āpattisāmantā bhaṇamāno ti padasodhammaduṭṭhullādivasena āpattiyā āsannavācaṃ bhaṇamāno. Nivāretabbo ti “kiṃ bhante īdisaṃ nāma vattuṃ vaṭṭati, āpatti na hotī”ti evaṃ pucchantena viya vāretabbo. Vāressāmīti pana katvā “mahallaka, mā evaṃ bhaṇā”ti na vattabbo.

Paṭhamataraṃ āgantvā ti sace āsanne gāmo hoti, vihāre vā gilāno bhikkhu hoti, gāmato paṭhamataraṃ āgantabbaṃ. Sace dūre gāmo hoti, upajjhāyena saddhiṃ āgacchanto natthi, teneva saddhiṃ gāmato nikkhamitvā cīvarena pattaṃ veṭhetvā antarāmaggato paṭhamataraṃ āgantabbaṃ. Evaṃ nivattantena paṭhamataraṃ āgantvā āsanapaññāpanādi sabbaṃ kiccaṃ kātabbaṃ. Sinnaṃ hotī ti tintaṃ sedaggahitaṃ. Caturaṅgulaṃ kaṇṇaṃ ussāretvā ti kaṇṇaṃ caturaṅgulappamāṇaṃ atirekaṃ katvā evaṃ cīvaraṃ saṃharitabbaṃ. Kiṃ kāraṇā? Mā majjhe bhaṅgo ahosī ti. Samaṃ katvā saṃharitassa hi majjhe bhaṅgo hoti, tato niccaṃ bhijjamānaṃ dubbalaṃ hoti taṃ nivāraṇatthametaṃ vuttaṃ. Tasmā yathā ajja bhaṅgaṭṭhāneyeva sve na bhijjati, tathā divase divase caturaṅgulaṃ ussāretvā saṃharitabbaṃ. Obhoge kāyabandhanaṃ kātabban ti kāyabandhanaṃ saṃharitvā cīvarabhoge pakkhipitvā ṭhapetabbaṃ.

Sace piṇḍapāto hotī ti ettha yo gāmeyeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati, piṇḍaṃ vā na labhati, tassa piṇḍapāto na hoti, gāme abhuttassa pana laddhabhikkhassa vā hoti; tasmā “sace piṇḍapāto hotī”tiādi vuttaṃ. Sacepi tassa na hoti, bhuñjitukāmo ca hoti, udakaṃ datvā attanā laddhatopi piṇḍapāto upanetabbo. Pānīyena pucchitabbo ti bhuñjamāno tikkhattuṃ “pānīyaṃ bhante āhariyatū”ti pānīyena pucchitabbo. Sace kālo atthi, upajjhāye bhutte sayaṃ bhuñjitabbaṃ. Sace upakaṭṭho kālo, pānīyaṃ upajjhāyassa santike ṭhapetvā sayampi bhuñjitabbaṃ.

Anantarahitāyā ti taṭṭikadhammakhaṇḍādīsu yena kenaci anatthatāya paṃsusakkharamissāya bhūmiyā pattho na ṭhapetabboti attho. Sace pana kāḷavaṇṇakatā vā sudhābaddhā vā hoti nirajamattikā, tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭati. Dhotavālikāyapi ṭhapetuṃ vaṭṭati. Paṃsurajasakkharādīsu na vaṭṭati. Tatra pana paṇṇaṃ vā ādhārakaṃ vā ṭhapetvā tatra nikkhipitabbo. Pārato antaṃ orato bhogan ti idaṃ cīvaravaṃsādīnaṃ heṭṭhā hatthaṃ pavesetvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ vuttaṃ. Ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari nikkhipantassa bhittiyaṃ bhogo paṭihaññati, tasmā tathā na kātabbaṃ.

Cuṇṇaṃ sannetabban ti nhānacuṇṇaṃ udakena temetvā piṇḍi kātabbā. Ekamantaṃ nikkhipitabban ti ekasmiṃ niddhūme ṭhāne ṭhapetabbaṃ. Jantāghare parikammaṃ nāma aṅgāramattikauṇhodakadānādikaṃ sabbaṃ kiccaṃ. Udakepi parikamman ti aṅgapaccaṅgaghaṃsanādikaṃ sabbaṃ kiccaṃ. Pānīyena pucchitabbo ti jantāghare uṇhasantāpena pipāsā hoti, tasmā pucchitabbo.

Sace ussahatī ti sace pahoti; na kenaci gelaññena abhibhūto hoti; agilānena hi saddhivihārikena saṭṭhivassenāpi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādarena akarontassa vattabhede dukkaṭaṃ. Nakārapaṭisaṃyuttesu pana padesu gilānassāpi paṭikkhittakiriyaṃ karontassa dukkaṭameva. Appaṭighaṃsantenā ti bhūmiyaṃ appaṭighaṃsantena. Kavāṭapiṭṭhan ti kavāṭañca piṭṭhasaṅghātañca acchupantena. Santānakan ti yaṃkiñci kīṭakulāvakamakkaṭakasuttādi. Ullokā paṭhamaṃ ohāretabban ti ullokato paṭhamaṃ ullokaṃ ādiṃkatvā avaharitabbanti attho. Ālokasandhikaṇṇabhāgā ti ālokasandhibhāgā ca kaṇṇabhāgā ca antarabāhiravātapānakavāṭakāni ca gabbhassa ca cattāro koṇā pamajjitabbāti attho.

Yathāpaññattaṃ paññapetabban ti yathā paṭhamaṃ paññattaṃ ahosi, tatheva paññapetabbaṃ. Etadatthameva hi yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbanti purimavattaṃ paññattaṃ. Sace pana paṭhamaṃ ajānantena kenaci paññattaṃ ahosi, samantato bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā paññapetabbaṃ. Idañhi paññāpanavattaṃ. Sace kaṭasārako hoti atimahanto ca, chinditvā koṭiṃ nivattetvā bandhitvā paññapetabbo. Sace koṭiṃ nivattetvā bandhituṃ na jānāti, na chinditabbo. Puratthimā vātapānā thaketabbā ti puratthimāya vātapānā thaketabbā. Evaṃ sesāpi vātapānā thaketabbā.

Vūpakāsetabbo ti aññattha netabbo. Vūpakāsāpetabbo ti añño bhikkhu vattabbo “theraṃ gahetvā aññattha gacchā”ti vivecetabban ti vissajjāpetabbaṃ. Vivecāpetabban ti añño vattabbo “theraṃ diṭṭhigataṃ vissajjāpehī”ti. Ussukkaṃ kātabban ti parivāsadānatthaṃ so so bhikkhu upasaṅkamitvā yācitabbo. Sace attanā paṭibalo hoti, attanāva dātabbo. No ce paṭibalo hoti, aññena dāpetabbo. Kinti nu kho ti kena nu kho upāyena. Esa nayo sabbattha. Lahukāya vā pariṇāmeyyā ti ukkhepanīyaṃ akatvā tajjanīyaṃ vā niyassaṃ vā kareyyāti attho. Tena hi “upajjhāyassa ukkhepanīyakammaṃ kattukāmo saṅgho”ti ñatvā ekamekaṃ bhikkhuṃ upasaṅkamitvā “mā bhante amhākaṃ upajjhāyassa kammaṃ karitthā”ti yācitabbā. Sace karontiyeva, “tajjanīyaṃ vā niyassaṃ vā karothā”ti yācitabbā. Sace karontiyeva, atha upajjhāyo “sammā vattatha bhante”ti yācitabbo. Iti taṃ sammā vattāpetvā “paṭippassambhetha bhante kamman”ti bhikkhū yācitabbā.

Samparivattakaṃ samparivattakanti samparivattetvā samparivattetvā. Na ca acchinne theve pakkamitabban ti yadi appamattakampi rajanaṃ gaḷati, na tāva pakkamitabbaṃ. Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo tiādi sabbaṃ upajjhāyassa visabhāgapuggalavasena kathitaṃ. Na upajjhāyaṃ anāpucchā gāmo pavisitabbo ti piṇḍāya vā aññena vā karaṇīyena pavisitukāmena āpucchitvāva pavisitabbo. Sace upajjhāyo kālasseva vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti, “daharā piṇḍāya pavisantū”ti vatvā gantabbaṃ. Avatvā gate pariveṇaṃ gantvā upajjhāyaṃ apassantena gāmaṃ pavisituṃ vaṭṭati. Sace gāmaṃ pavisantopi passati, diṭṭhaṭṭhānato paṭṭhāya āpucchituṃyeva vaṭṭati.

Na susānaṃ gantabban ti vāsatthāya vā dassanatthāya vā na gantabbaṃ. Na disā pakkamitabbā ti ettha pakkamitukāmena kammaṃ ācikkhitvā yāvatatiyaṃ yācitabbo. Sace anujānāti, sādhu; no ce anujānāti, taṃ nissāya vasato cassa uddeso vā paripucchā vā kammaṭṭhānaṃ vā na sampajjati, upajjhāyo bālo hoti abyatto, kevalaṃ attano santike vasāpetukāmatāya eva gantuṃ na deti, evarūpe nivārentepi gantuṃ vaṭṭati. Vuṭṭhānamassa āgametabban ti gelaññato vuṭṭhānaṃ assa āgametabbaṃ; na katthaci gantabbaṃ. Sace añño bhikkhu upaṭṭhāko atthi, bhesajjaṃ pariyesitvā tassa hatthe datvā “bhante ayaṃ upaṭṭhahissatī”ti vatvā gantabbaṃ.

Upajjhāyavattakathā niṭṭhitā.

Saddhivihārikavattakathā

67

Upajjhāyena saddhivihārikamhi sammāvattanāyaṃ – saṅgahetabbo anuggahetabbo ti uddesādīhissa saṅgaho ca anuggaho ca kattabbo. Tattha uddeso ti pāḷivācanaṃ. Paripucchā ti pāḷiyā atthavaṇṇanā. Ovādo ti anotiṇṇe vatthusmiṃ “idaṃ karohi, idaṃ mā karitthā”ti vacanaṃ. Anusāsanī ti otiṇṇe vatthusmiṃ. Api ca otiṇṇe vā anotiṇṇe vā paṭhamaṃ vacanaṃ ovādo; punappunaṃ vacanaṃ anusāsanīti. Sace upajjhāyassa patto hotī ti sace atirekapatto hoti. Esa nayo sabbattha. Parikkhāro ti aññopi samaṇaparikkhāro. Idha ussukkaṃ nāma dhammikena nayena uppajjamānaupāyapariyesanaṃ. Ito paraṃ dantakaṭṭhadānaṃ ādiṃ katvā ācamanakumbhiyā udakāsiñcanapariyosānaṃ vattaṃ gilānasseva saddhivihārikassa kātabbaṃ. Anabhirativūpakāsanādi pana agilānassāpi kattabbameva. Cīvaraṃ rajantenā ti “evaṃ rajeyyāsī”ti upajjhāyato upāyaṃ sutvā rajantena. Sesaṃ vuttanayen’eva veditabbaṃ.

Saddhivihārikavattakathā niṭṭhitā.

Nasammāvattanādikathā

68

Na sammā vattantī ti yathāpaññattaṃ upajjhāyavattaṃ na pūrenti. Yo na sammā vatteyyā ti yo yathāpaññattaṃ vattaṃ na pūreyya; so dukkaṭaṃ āpajjatīti attho. Paṇāmetabbo ti apasādetabbo. Na adhimattaṃ pemaṃ hotī ti upajjhāyamhi adhimattaṃ gehassitapemaṃ na hoti. Nādhimattā bhāvanā hotī ti adhimattā mettābhāvanā na hoti; vuttapaṭipakkhanayena sukkapakkho veditabbo. Alaṃ paṇāmetun ti yutto paṇāmetuṃ.

Appaṇāmento upajjhāyo sātisāro hotī ti sadoso hoti, āpattiṃ āpajjati; tasmā na sammā vattanto paṇāmetabbova. Na sammāvattanāya ca yāva cīvararajanaṃ tāva vatte akariyamāne upajjhāyassa parihāni hoti. Tasmā taṃ akarontassa nissayamuttakassāpi amuttakassāpi āpattiyeva. Ekaccassa pattadānato paṭṭhāya amuttakanissayasseva āpatti.

Saddhivihārikā sammā vattanti, upajjhāyo sammā na vattati, upajjhāyassa āpatti. Upajjhāyo sammā vattati, saddhivihārikā sammā na vattanti, tesaṃ āpatti. Upajjhāye vattaṃ sādiyante saddhivihārikā bahukāpi honti, sabbesaṃ āpatti. Sace upajjhāyo “mayhaṃ upaṭṭhāko atthi, tumhe attano sajjhāyamanasikārādīsu yogaṃ karothā”ti vadati, saddhivihārikānaṃ anāpatti. Sace upajjhāyo sādiyanaṃ vā asādiyanaṃ vā na jānāti, bālo hoti, saddhivihārikā bahukā. Tesu eko vattasampanno bhikkhu “upajjhāyassa kiccaṃ ahaṃ karissāmi, tumhe appossukkā viharathā”ti evañce attano bhāraṃ katvā itare vissajjeti, tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti.

Nasammāvattanādikathā niṭṭhitā.

Rādhabrāhmaṇavatthukathā

69

Rādhabrāhmaṇavatthusmiṃ – kiñcāpi āyasmā sāriputto Bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjañceva upasampadañca jānāti, bhagavā pana taṃ lahukaṃ upasampadaṃ paṭikkhipitvā ñatticatutthakammena garukaṃ katvā upasampadaṃ anuññātukāmo. Ath’assa thero ajjhāsayaṃ viditvā “kathāhaṃ bhante taṃ brāhmaṇaṃ pabbājemi upasampādemī”ti āha. Buddhānañhi parisā ajjhāsayakusalā honti, ayañca buddhaparisāya aggo.

Byattena bhikkhunā paṭibalenā ti ettha byatto nāma yassa sāṭṭhakathaṃ vinayapiṭakaṃ vācuggataṃ pavattati, tasmiṃ asati yassa antamaso idaṃ ñatticatutthakammavācāmattampi suggahitaṃ hoti, vācuggataṃ pavattati, ayampi imasmiṃ atthe byatto. Yo pana kāsasosasemhādinā vā gelaññena oṭṭhadantajivhādīnaṃ vā asampattiyā pariyattiyaṃ vā akataparicayattā na sakkoti parimaṇḍalehi padabyañjanehi kammavācaṃ sāvetuṃ, byañjanaṃ vā padaṃ vā hāpeti, aññathā vā vattabbaṃ aññathā vadati, ayaṃ appaṭibalo. Tabbiparīto imasmiṃ atthe “paṭibalo”ti veditabbo. Saṅgho ñāpetabbo ti saṅgho jānāpetabbo. Tato paraṃ yaṃ saṅgho jānāpetabbo, taṃ dassetuṃ “suṇātu me bhante”tiādimāha.

71

Upasampannasamanantarā ti upasampanno hutvā samanantarā. Anācāraṃ ācaratī ti paṇṇattivītikkamaṃ karoti. Ullumpatu man ti uddharatu maṃ, akusalā vuṭṭhāpetvā kusale patiṭṭhapetu; sāmaṇerabhāvā vā uddharitvā bhikkhubhāve patiṭṭhāpetūti. Anukampaṃ upādāyā ti anuddayaṃ paṭicca; mayi anukappaṃ katvāti attho.

73

Aṭṭhitā hotī ti niccappavattinī hoti. Cattāro nissaye ti cattāro paccaye. Yasmā cattāro paccaye nissāya attabhāvo pavattati, tasmā te nissayāti vuccanti.

Rādhabrāhmaṇavatthukathā niṭṭhitā.

Ācariyavattakathā

75

Kintāyaṃ bhikkhu hotī ti kiṃ te ayaṃ bhikkhu hoti. Aññehi ovadiyo anusāsiyo ti aññehi ovaditabbo ceva anusāsitabbo ca. Bāhullāya āvatto yad idaṃ gaṇabandhikan ti gaṇabandho etassa bāhullassa atthīti gaṇabandhikaṃ, bāhullaṃ. Yaṃ idaṃ gaṇabandhikaṃ nāma bāhullaṃ, tadatthāya atilahuṃ tvaṃ āpannoti vuttaṃ hoti.

76

Abyattā ti paññāveyyattiyena virahitā. Aññattaropi aññatitthiyapubbo ti pasūro paribbājako. So kira “dhammaṃ thenessāmī”ti udāyittherassa santike pabbajitvā tena sahadhammikaṃ vuccamāno tassa vādaṃ āropesi. Anujānāmi bhikkhave byattena bhikkhunā tiādimhi byatto pubbe bhikkhunovādakavaṇṇanāyaṃ vuttalakkhaṇoyeva. Yo pana antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni kātuṃ, ayaṃ idha paṭibaloti adhippeto. Vuttampi c’etaṃ –

“Pañcahupāli, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Katamehi pañcahi? Paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ, abhidhamme vinetuṃ, abhivinaye vinetūn”ti (pari. 418).

77

Pakkhasaṅkantesū ti titthiyapakkhasaṅkantesu. Anujānāmi bhikkhave ācariyan ti ācārasamācārasikkhāpanakaṃ ācariyaṃ anujānāmi. Ācariyo bhikkhave antevāsikamhī tiādi sabbaṃ “upajjhāyo bhikkhave saddhivihārikamhī”tiādinā nayena vuttavaseneva veditabbaṃ. Nāmamattameva hi ettha nānaṃ.

Ācariyavattakathā niṭṭhitā.

Paṇāmanākhamanākathā

80

Antevāsikā ācariyesu na sammā vattantī ti ettha pana yaṃ pubbe “nasammāvattanāya ca yāva cīvararajanaṃ, tāva vatte akariyamāne upajjhāyassa parihāni hoti, tasmā taṃ akarontassa nissayamuttakassāpi amuttakassāpi āpattiyevā”ti ca, “ekaccassa pattadānato paṭṭhāya amuttakanissayasseva āpattī”ti ca lakkhaṇaṃ vuttaṃ, na teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā. Nissayantevāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabbaṃ. Pabbajjāupasampadādhammantevāsikehi pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ, tāva vattaṃ kātabbaṃ; anāpucchitvā pattadānādimhi pana etesaṃ anāpatti. Etesu ca pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhāro. Nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti, tāvadeva. Tasmā ācariyenāpi tesu sammā vattitabbaṃ. Ācariyantevāsikesu hi yo yo na sammā vattati, tassa tassa āpatti.

Paṇāmanākhamanākathā niṭṭhitā.

Nissayapaṭippassaddhikathā

83

Upajjhāyamhā nissayapaṭippassaddhīsu – upajjhāyo pakkanto vā tiādīsu ayaṃ vinicchayo – pakkanto ti tamhā āvāsā vippavasitukāmo pakkanto disaṃ gato. Evaṃ gate ca pana tasmiṃ sace vihāre nissayadāyako atthi, yassa santike aññadāpi nissayo vā gahitapubbo hoti, yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabbo, ekadivasampi parihāro natthi. Sace tādiso natthi, añño lajjī pesalo atthi, tassa lajjīpesalabhāvaṃ jānantena tadaheva nissayo yācitabbo. Sace deti, icc-etaṃ kusalaṃ. Atha pana “tumhākaṃ upajjhāyo lahuṃ āgamissatī”ti pucchati, upajjhāyena ca tathā vuttaṃ, “āma, bhante”ti vattabbaṃ. Sace vadati “tena hi upajjhāyassa āgamanaṃ āgamethā”ti vaṭṭati. Atha panassa pakatiyā pesalabhāvaṃ na jānāti, cattāri pañca divasāni tassa bhikkhuno sabhāgataṃ oloketvā okāsaṃ kāretvā nissayo gahetabbo.

Sace pana vihāre nissayadāyako natthi, upajjhāyo ca “ahaṃ katipāhena āgamissāmi, mā ukkaṇṭhitthā”ti vatvā gato, yāva āgamanā parihāro labbhati. Athāpi naṃ tattha manussā paricchinnakālato uttaripi pañca vā dasa vā divasāni vāsentiyeva, tena vihāraṃ pavatti pesetabbā “daharā mā ukkaṇṭhantu, ahaṃ asukadivasaṃ nāma āgamissāmī”ti. Evam pi parihāro labbhati. Atha āgacchato antarāmagge nadīpūrena vā corādīhi vā upaddavo hoti, thero udakosakkanaṃ vā āgameti, sahāye vā pariyesati, tañce pavattiṃ daharā suṇanti, yāva āgamanā parihāro labbhati. Sace pana so “idhevāhaṃ vasissāmī”ti pahiṇati, parihāro natthi. Yattha nissayo labbhati, tattha gantabbaṃ.

Vibbhante pana kālaṅkate pakkhasaṅkante vā ekadivasampi parihāro natthi. Yattha nissayo labbhati, tattha gantabbaṃ. Āṇattī ti pana nissayapaṇāmanā vuccati. Tasmā “paṇāmemi tan”ti vā “mā idha paṭikkamī”ti vā “nīhara te pattacīvaran”ti vā “nāhaṃ tayā upaṭṭhātabbo”ti vāti iminā pāḷinayena “mā maṃ gāmappavesanaṃ āpucchī”tiādinā pāḷimuttakanayena vā yo nissayapaṇāmanāya paṇāmito hoti, tena upajjhāyo khamāpetabbo.

Sace āditova na khamati, daṇḍakammaṃ āharitvā tikkhattuṃ tāva sayameva khamāpetabbo. No ce khamati, tasmiṃ vihāre mahāthere gahetvā khamāpetabbo. No ce khamati, sāmantavihāre bhikkhū gahetvā khamāpetabbo. Sace evampi na khamati, aññattha gantvā upajjhāyassa sabhāgānaṃ santike vasitabbaṃ “appeva nāma sabhāgānaṃ me santike vasatīti ñatvāpi khameyyā”ti. Sace evampi na khamati, tatreva vasitabbaṃ. Tatra ce dubbhikkhādidosena na sakkā hoti vasituṃ, taṃyeva vihāraṃ āgantvā aññassa santike nissayaṃ gahetvā vasituṃ vaṭṭati. Ayamāṇattiyaṃ vinicchayo.

Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotī ti ettha koci ācariyo āpucchitvā pakkamati, koci anāpucchitvā. Antevāsikopi evameva. Tatra sace antevāsiko ācariyaṃ āpucchati “asukaṃ nāma bhante ṭhānaṃ gantuṃ icchāmi kenacideva karaṇīyenā”ti, ācariyena ca “kadā gamissasī”ti vutto “sāyanhe vā rattiṃ vā uṭṭhahitvā gamissāmī”ti vadati, ācariyopi “sādhū”ti sampaṭicchati, taṅkhaṇaññeva nissayo paṭippassambhati.

Sace pana “bhante asukaṃ nāma ṭhānaṃ gantukāmomhī”ti vutte ācariyo “asukasmiṃ nāma gāme piṇḍāya caritvā pacchā jānissasī”ti vadati, so ca “sādhū”ti sampaṭicchati, tato ce gato, sugato. Sace pana na gacchati, nissayo na paṭippassambhati. Athāpi “gacchāmī”ti vutte ācariyena “mā tāva gaccha, rattiṃ mantetvā jānissāmā”ti vutto mantetvā gacchati, sugato. No ce gacchati, nissayo na paṭippassambhati. Ācariyaṃ anāpucchā pakkamantassa pana upacārasīmātikkame nissayo paṭippassambhati. Antoupacārasīmato paṭinivattantassa na paṭippassambhati.

Sace pana ācariyo antevāsikaṃ āpucchati “āvuso asukaṃ nāma ṭhānaṃ gamissāmī”ti, antevāsikena ca “kadā”ti vutte “sāyanhe vā rattibhāge vā”ti vadati, antevāsikopi “sādhū”ti sampaṭicchati, taṅkhaṇaññeva nissayo paṭippassambhati.

Sace pana ācariyo “sve piṇḍāya caritvā gamissāmī”ti vadati, itaro ca “sādhū”ti sampaṭicchati, ekadivasaṃ tāva nissayo na paṭippassambhati, punadivase paṭippassaddho hoti. “Asukasmiṃ nāma gāme piṇḍāya caritvā jānissāmi mama gamanaṃ vā agamanaṃ vā”ti vatvā sace na gacchati, nissayo na paṭippassambhati. Athāpi “gacchāmī”ti vutte antevāsikena “mā tāva gacchatha, rattiṃ mantetvā jānissathā”ti vutto mantetvāpi na gacchati, nissayo na paṭippassambhati.

Sace ubhopi ācariyantevāsikā kenaci karaṇīyena bahisīmaṃ gacchanti, tato ce ācariyo gamiyacitte uppanne anāpucchāva gantvā dvinnaṃ leḍḍupātānaṃ antoyeva nivattati, nissayo na paṭippassambhati. Sace dve leḍḍupāte atikkamitvā nivattati, paṭippassaddho hoti. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasanti, nissayo paṭippassambhati.

Ācariye vibbhante kālaṅkate pakkhasaṅkante ca taṅkhaṇaññeva paṭippassambhati. Āṇattiyaṃ pana sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmeti, antevāsiko ca “kiñcāpi maṃ ācariyo paṇāmeti, atha kho hadayena muduko”ti sālayova hoti, nissayo na paṭippassambhatiyeva. Sacepi ācariyo sālayo, antevāsiko nirālayo, “na dāni imaṃ nissāya vasissāmī”ti dhuraṃ nikkhipati, evampi na paṭippassambhati. Ubhinnaṃ sālayabhāve pana na paṭippassambhatiyeva. Ubhinnaṃ dhuranikkhepena paṭippassambhati. Paṇāmitena daṇḍakammaṃ āharitvā tikkhattuṃ khamāpetabbo. No ce khamati, upajjhāye vuttanayena paṭipajjitabbaṃ.

Upajjhāyena vā samodhānagato ti ettha dassanasavanavasena samodhānaṃ veditabbaṃ. Sace hi ācariyaṃ nissāya vasanto saddhivihāriko ekavihāre cetiyaṃ vā vandantaṃ ekagāme piṇḍāya vā carantaṃ upajjhāyaṃ passati, nissayo paṭippassambhati. Upajjhāyo passati, saddhivihāriko pana na passati, na paṭippassambhati. Maggappaṭipannaṃ vā ākāsena vā gacchantaṃ upajjhāyaṃ disvā dūrattā bhikkhūti jānāti, upajjhāyoti na jānāti, na paṭippassambhati. Sace jānāti, paṭippassambhati. Uparipāsāde upajjhāyo vasati, heṭṭhā saddhivihāriko, taṃ adisvāva yāguṃ pivitvā pakkamati, āsanasālāya vā nisinnaṃ adisvāva ekamante bhuñjitvā pakkamati, dhammassavanamaṇḍape vā nisinnampi taṃ adisvāva dhammaṃ sutvā pakkamati, nissayo na paṭippassambhati. Evaṃ tāva dassanavasena samodhānaṃ veditabbaṃ.

Savanavasena pana sace upajjhāyassa vihāre vā antaraghare vā dhammaṃ kathentassa anumodanaṃ vā karontassa saddaṃ sutvā “upajjhāyassa me saddo”ti sañjānāti, nissayo paṭippassambhati. Asañjānantassa na paṭippassambhatīti ayaṃ samodhāne vinicchayo.

Nissayapaṭippassaddhikathā niṭṭhitā.

Upasampādetabbapañcakakathā

84

Idāni yaṃ pubbe “anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ, nissayaṃ dātun”ti saṅkhepato upajjhāyācariyānaṃ lakkhaṇaṃ vuttaṃ, taṃ vitthārato dassetuṃ “pañcahi, bhikkhave, aṅgehi samannāgatenā” tiādimāha. Tattha pañcahi aṅgehī ti pañcahi aguṇaṅgehi. So hi sīlakkhandhādīhi asamannāgatattāva aguṇaṅgehi samannāgato hoti. Na upasampādetabban ti upajjhāyena hutvā na upasampādetabbaṃ. Na nissayo dātabbo ti ācariyena hutvā nissayo na dātabbo. Ettha ca na asekkhena sīlakkhandhenāti ca attanā na asekkhenāti ca assaddhoti ca ādīsu tīsu pañcakesu ayuttavasena paṭikkhepo kato, na āpattiaṅgavasena. Yo hi asekkhehi sīlakkhandhādīhi asamannāgato pare ca tattha samādapetuṃ asakkonto assaddhiyādidosayuttova hutvā parisaṃ pariharati, tassa parisā sīlādīhi parihāyatiyeva, na vaḍḍhati. Tasmā tena na upasampādetabbantiādi ayuttavasena vuttaṃ, na āpattiaṅgavasena. Na hi khīṇāsavasseva upajjhāyācariyabhāvo Bhagavatā anuññāto. Yadi tass’eva anuññāto abhavissa, “sace upajjhāyassa anabhirati uppannā hotī”tiādiṃ na vadeyya. Yasmā pana khīṇāsavassa parisā sīlādīhi na parihāyati, tasmā “pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabban”tiādi vuttaṃ.

Adhisīle sīlavipanno tiādīsu pārājikañca saṅghādisesañca āpanno adhisīle sīlavipanno nāma. Itare pañcāpattikkhandhe āpanno ajjhācāre ācāravipanno nāma. Sammādiṭṭhiṃ pahāya antaggāhikāya diṭṭhiyā samannāgato atidiṭṭhiyā diṭṭhivipanno nāma. Yattakaṃ sutaṃ parisaṃ pariharantassa icchitabbaṃ, tena virahitattā appassuto. Yaṃ tena jānitabbaṃ āpattādi, tassa ajānanato duppañño. Imasmiṃ pañcake purimāni tīṇi padāni ayuttavasena vuttāni, pacchimāni dve āpattiaṅgavasena.

Āpattiṃ na jānātī ti “idaṃ nāma mayā katan”ti vutte “imaṃ nāma āpattiṃ ayaṃ āpanno”ti na jānāti. Vuṭṭhānaṃ na jānātī ti vuṭṭhānagāminito vā desanāgāminito vā āpattito evaṃ nāma vuṭṭhānaṃ hotīti na jānāti. Imasmiṃ pañcake purimāni dve padāni ayuttavasena vuttāni, pacchimāni tīṇi āpattiaṅgavasena.

Ābhisamācārikāya sikkhāyā ti khandhakavatte vinetuṃ na paṭibalo hotīti attho. Ādibrahmacariyakāyā ti sekkhapaṇṇattiyaṃ vinetuṃ na paṭibaloti attho. Abhidhamme ti nāmarūpaparicchede vinetuṃ na paṭibaloti attho. Abhivinaye ti sakale vinayapiṭake vinetuṃ na paṭibaloti attho. Vinetuṃ na paṭibalo ti ca sabbattha sikkhāpetuṃ na sakkotīti attho. Dhammato vivecetun ti dhammena kāraṇena vissajjāpetuṃ. Imasmi pañcake sabbapadesu āpatti. Āpattiṃ na jānātī tiādipañcakasmimpi sabbapadesu āpatti. Ūnadasavassapariyosānapañcakepi eseva nayo. Iti ādito tayo pañcakā, catutthe tīṇi padāni, pañcame dve padānīti sabbepi cattāro pañcakā ayuttavasena vuttā. Catutthapañcake dve padāni, pañcame tīṇi, chaṭṭhasattamaaṭṭhamā tayo pañcakāti sabbepi cattāro pañcakā āpattiaṅgavasena vuttā; sukkapakkhe aṭṭhasu anāpattiyevāti.

Upasampādetabbapañcakakathā niṭṭhitā.

Upasampādetabbachakkakathā

85

Chakkesu ūnadasavassapadaṃ viseso, taṃ sabbattha āpattikaraṃ. Sesaṃ vuttanayen’eva veditabbaṃ. Tattha ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni hontī ti ubhatovibhaṅgavasena na svāgatāni. Na suvibhattānī ti mātikāvibhaṅgavasena. Na suppavattīnī ti vācuggatavasena. Na suvinicchitāni suttaso anubyañjanaso ti mātikāto ca vibhaṅgato ca na suṭṭhu vinicchitāni.

Upasampādetabbachakkakathā niṭṭhitā.

Aññatitthiyapubbavatthukathā

86

Aññatitthiyapubbavatthusmiṃ – yo tāva ayaṃ pasūro, so titthiyapakkantakattā na upasampādetabbo. Yo pana aññopi nayidha pabbajitapubbo āgacchati, tasmiṃ yaṃ kattabbaṃ taṃ dassetuṃ “yo so bhikkhave aññopī” tiādimāha. Tattha tassa cattāro māse parivāso dātabbo ti ayaṃ titthiyaparivāso nāma; appaṭicchannaparivāsotipi vuccati. Ayaṃ pana naggaparibbājakasseva ājīvakassa vā acelakassa vā dātabbo. Sace sopi sāṭakaṃ vā vāḷakambalādīnaṃ aññataraṃ titthiyaddhajaṃ vā nivāsetvā āgacchati, nāssa parivāso dātabbo. Aññassa pana tāpasapaṇḍaraṅgādikassa na dātabbova.

Paṭhamaṃ kesamassun tiādinā tassa āditova sāmaṇerapabbajjaṃ dasseti. Evaṃ pabbājentehi pana tasmiṃ saṅghamajjhe nisinneyeva “tvaṃ pabbājehi, tvaṃ ācariyo hohi, tvaṃ upajjhāyo hohī”ti therā bhikkhū na vattabbā. Evaṃ vuttā hi sace tassa ācariyupajjhāyabhāvena jigucchantā na sampaṭicchanti, atha so “nayime mayhaṃ saddahantī”ti kujjhitvāpi gaccheyya. Tasmā taṃ ekamantaṃ netvā tassa ācariyupajjhāyā pariyesitabbā.

87

Evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti, evaṃ anārādhako ti ayamassa parivāsavattadassanatthaṃ mātikā. Kathañca bhikkhave tiādi tass’eva vibhaṅgo. Tattha atikālena gāmaṃ pavisatī ti bhikkhūnaṃ vattakaraṇavelāyameva gāmaṃ piṇḍāya pavisati. Atidivā paṭikkamatī ti kulagharesu itthipurisadārakadārikādīhi saddhiṃ gehassitakathaṃ kathento tattheva bhuñjitvā bhikkhūsu pattacīvaraṃ paṭisāmetvā uddesaparipucchādīni vā karontesu paṭisallīnesu vā āgacchati; na upajjhāyavattaṃ nācariyavattaṃ karoti, aññadatthu vasanaṭṭhānaṃ pavisitvā niddāyati. Evam pi bhikkhave aññatitthiyapubbo anārādhako hotī ti evampi karonto parivāsavattassa sampādako pūrako na hoti.

Vesiyāgocaro vā tiādīsu vesiyā ti āmisakiñcikkhasampadānādinā sulabhajjhācārā rūpūpajīvikā itthiyo. Vidhavā ti matapatikā vā pavutthapatikā vā itthiyo; tā yena kenaci saddhiṃ mittabhāvaṃ patthenti. Thullakumārikā ti yobbannappattā yobbannātītā vā kumāriyo; tā purisādhippāyāva vicaranti, yena kenaci saddhiṃ mittabhāvaṃ patthenti. Paṇḍakā ti ussannakilesā avūpasantapariḷāhā napuṃsakā; te pariḷāhavegābhibhūtā yena kenaci saddhiṃ mittabhāvaṃ patthenti. Bhikkhuniyo ti samānapabbajjā itthiyo; tāhi saddhiṃ khippameva vissāso hoti, tato sīlaṃ bhijjati.

Tattha vesiyānaṃ kulesu kulupako hutvā piṇḍapātacariyādīhi vā apadisitvā sinehasanthavajātena hadayena abhiṇhadassanasallāpakāmatāya tāsaṃ santikaṃ upasaṅkamanto “vesiyāgocaro”ti vuccati, so nacirasseva “asukavesiyā saddhiṃ gato”ti vattabbataṃ pāpuṇāti. Esa nayo sabbattha. Sace pana vesiyādayo salākabhattādīni denti, bhikkhūhi saddhiṃ gantvā saddhiṃyeva bhuñjitvā vā gahetvā vā āgantuṃ vaṭṭati. Gilānā bhikkhuniyo ovadituṃ vā dhammaṃ vā desetuṃ uddesaparipucchādīni vā dātuṃ gacchantehi bhikkhūhi saddhiṃ gantuṃ vaṭṭati. Yo pana tathā āgantvā mittasanthavavasena gacchati, ayaṃ anārādhako hoti.

Uccāvacāni karaṇīyānī ti mahantakhuddakāni kammāni. Tattha ghaṇṭiṃ paharitvā samaggena saṅghena sannipatitvā kattabbāni cetiyamahāpāsādapaṭisaṅkharaṇādīni kammāni uccāni nāma. Cīvaradhovanarajanādīni khandhakapariyāpannāni ca aggisālavattādīni ābhisamācārikāni avacāni nāma. Tattha na dakkho hotī ti tesu kammesu cheko susikkhito na hoti. Na analaso ti uṭṭhānavīriyasampanno na hoti; “bhikkhusaṅghassa kammaṃ atthī”ti sutvā pageva bhattakiccaṃ katvā gabbhantaraṃ pavisitvā yāvadatthaṃ supitvā sāyaṃ nikkhamati. Tatrupāyāyā ti tesu kammesu upāyabhūtāya. Vīmaṃsāyā ti ṭhānuppattikavīmaṃsāya. “Idamevaṃ kattabbaṃ, idamevaṃ na kattabban”ti tasmiṃyeva khaṇe uppannapaññāya samannāgato na hoti. Na alaṃ kātuṃ na alaṃ saṃvidhātun ti sahatthāpi kātuṃ samattho na hoti; “gaṇhatha bhante, gaṇha dahara, gaṇha sāmaṇera, sace tumhe vā na karissatha, amhe vā na karissāma, ko dāni imaṃ karissatī”ti evaṃ ussāhaṃ janetvā saṃvidhātuṃ aññamaññaṃ kāretumpi samattho na hoti. Bhikkhūhi “kammaṃ karissāmā”ti vutte kiñci rogaṃ apadisati, bhikkhūnaṃ kammaṃ karontānaṃ samīpeneva vicarati, sīsameva dasseti, ayampi anārādhako hoti.

Na tibbacchando hotī ti balavacchando na hoti. Uddese ti pāḷipariyāpuṇane. Paripucchāyā ti atthasavane. Adhisīle ti pātimokkhasīle. Adhicitte ti lokiyasamādhibhāvanāya. Adhipaññāyā ti lokuttaramaggabhāvanāya.

Saṅkanto hotī ti idhāgato hoti. Tassa satthuno ti tassa titthāyatanasāmikassa. Tassa diṭṭhiyā ti tassa santakāya laddhiyā. Idāni sāyeva laddhi yasmā tassa titthakarassa khamati ceva ruccati ca “idameva saccan”ti ca daḷhaggāhena gahitā; tasmā tassa khanti ruci ādāyoti vuccati. Tena vuttaṃ – “tassa khantiyā tassa ruciyā tassa ādāyassā”ti. Avaṇṇe bhaññamāne ti garahāya bhaññamānāya. Anabhiraddho ti aparipuṇṇasaṅkappo; no paggahitacitto. Udaggo ti abbhunnatakāyacitto. Idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasmin ti bhikkhave yamidaṃ tassa satthuno tass’eva ca laddhiyā avaṇṇe bhaññamāne “kiṃ ime paraṃ garahantī”ti kāyavacīvikāranibbattakaṃ anattamanattaṃ, buddhādīnañca avaṇṇe bhaññamāne attamanattaṃ, yañca tass’eva satthuno tass’eva ca laddhiyā vaṇṇe bhaññamāne attamanattaṃ, buddhādīnañca vaṇṇabhaṇane anattamanattaṃ, idaṃ aññatitthiyapubbassa anārādhanīyasmiṃ saṅghātanikaṃ, anārādhake parivāsavattaṃ apūrake kamme idaṃ liṅgaṃ, idaṃ lakkhaṇaṃ, idamacalappamāṇanti vuttaṃ hoti. Evaṃ anārādhako kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo ti ito ekenapi aṅgena samannāgato na upasampādetabbo. Sukkapakkhe sabbaṃ vuttavipallāsena veditabbaṃ.

Evaṃ ārādhako kho bhikkhave ti evaṃ nātikālena gāmappavesanā nātidivā paṭikkamanaṃ, na vesiyādigocaratā, sabrahmacārīnaṃ kiccesu dakkhatādi, uddesādīsu tibbacchandatā, titthiyānaṃ avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, titthiyānaṃ vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti imesaṃ aṭṭhannaṃ titthiyavattānaṃ paripūraṇena ārādhako paritosako bhikkhūnaṃ aññatitthiyapubbo āgato upasampādetabbo.

Sace pana upasampadamāḷakepi ekaṃ vattaṃ bhindati, puna cattāro māse parivasitabbaṃ. Yathā pana bhinnasikkhāya sikkhamānāya puna sikkhāpadāni ca sikkhāsammuti ca diyyati, evaṃ nayimassa kiñci puna dātabbamatthi. Pubbe dinnaparivāsoyeva hi tassa parivāso. Tasmā puna cattāro māse parivasitabbaṃ. Sace parivasanto antarā aṭṭha samāpattiyo nibbatteti, lokiyadhammo nāma kuppanasabhāvo, na upasampādetabbo. Cattāro māse pūritavattova upasampādetabbo. Sace pana parivasanto cattāri mahābhūtāni pariggaṇhati, upādārūpāni paricchindati, nāmarūpaṃ vavatthapeti, tilakkhaṇaṃ āropetvā vipassanaṃ ārabhati, lokiyadhammo nāma kuppanasabhāvo, neva upasampādetabbo. Sace pana vipassanaṃ vaḍḍhetvā sotāpattimaggaṃ paṭilabhati, paripuṇṇaṃyeva hoti vattaṃ. Samūhatāni sabbadiṭṭhigatāni abbuḷhaṃ vicikicchāsallaṃ taṃdivasameva upasampādetabbo. Sacepi titthiyaliṅge ṭhito sotāpanno hoti, parivāsakiccaṃ natthi, tadaheva pabbājetvā upasampādetabbo.

Upajjhāyamūlakaṃ cīvaraṃ pariyesitabban ti upajjhāyaṃ issaraṃ katvā tassa cīvaraṃ pariyesitabbaṃ. Pattampi tatheva. Tasmā yadi upajjhāyassa pattacīvaraṃ atthi, “imassa dehī”ti vattabbo. Atha natthi, aññe dātukāmā honti, tehipi upajjhāyasseva dātabbaṃ “idaṃ tumhākaṃ katvā imassa dethā”ti. Kasmā? Titthiyā nāma vilomā honti “saṅghena me pattacīvaraṃ dinnaṃ, kiṃ mayhaṃ tumhesu āyattan”ti vatvā ovādānusāsaniṃ na kareyyuṃ, upajjhāyena pana āyattajīvikattā tassa vacanakaro bhavissati. Tenassa “upajjhāyamūlakaṃ cīvaraṃ pariyesitabban”ti vuttaṃ. Bhaṇḍukammāyā ti kesoropanatthaṃ. Bhaṇḍukammakathā parato āgamissati.

Aggikā ti aggiparicaraṇakā. Jaṭilakā ti tāpasā. Ete bhikkhave kiriyavādino ti ete kiriyaṃ na paṭibāhanti, “atthi kammaṃ, atthi kammavipāko”ti evaṃdiṭṭhikā. Sabbabuddhā hi nekkhammapāramiṃ pūrayamānā etadeva pabbajjaṃ pabbajitvā pūresuṃ, mayāpi tatheva pūritā, na etesaṃ sāsane pabbajjā vilomā, tasmā upasampādetabbā, na tesaṃ parivāso dātabboti. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammī ti imaṃ ahaṃ tesaṃ pāṭekkaṃ odissakaṃ parihāraṃ dadāmi. Kasmā evamāha? Te hi titthāyatane pabbajitāpi sāsanassa avaṇṇakāmā na honti, amhākaṃ ñātiseṭṭhassa sāsananti vaṇṇavādinova honti, tasmā evamāhāti.

Aññatitthiyapubbavatthukathā niṭṭhitā.

Pañcābādhavatthukathā

88

Magadhesu pañca ābādhā ussannā hontī ti magadhanāmake janapade manussānañca amanussānañca pañca rogā ussannā vuḍḍhippattā phātippattā honti. Jīvakakomārabhaccakathā cīvarakkhandhake āvibhavissati. Na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo ti ye te kuṭṭhādayo pañca ābādhā ussannā, tehi phuṭṭho abhibhūto na pabbājetabbo.

Tattha kuṭṭhan ti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā, yaṃkiñci kiṭibhadaddukacchuādippabhedampi sabbaṃ kuṭṭhamevāti vuttaṃ. Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo. Sace pana nivāsanapārupanehi pakatipaṭicchanne ṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. Mukhe pana hatthapādapiṭṭhesu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ nakhapiṭṭhito ca khuddakatarampi, na vaṭṭatiyevāti kurundiyaṃ vuttaṃ. Tikicchāpetvā pabbājentenāpi pakativaṇṇe jāteyeva pabbājetabbo. Godhāpiṭṭhisadisacuṇṇaokiraṇakasarīrampi pabbājetuṃ na vaṭṭati.

Gaṇḍo ti medagaṇḍo vā hotu añño vā yo koci kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo. Paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe ṭhito vaṭṭati. Mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitopi na vaṭṭati. Tikicchāpetvā pabbājentenāpi sarīraṃ sañchaviṃ kāretvāva pabbājetabbo. Uṇṇigaṇḍā nāma honti gothanā viya aṅgulikā viya ca tattha tattha lambanti, etepi gaṇḍāyeva. Tesu sati pabbājetuṃ na vaṭṭati. Daharakāle khīrapiḷakā yobbannakāle ca mukhe kharapiḷakā nāma honti, mahallakakāle nassanti, na tā gaṇḍasaṅkhyaṃ gacchanti, tāsu sati pabbājetuṃ vaṭṭati. Aññe pana sarīre kharapiḷakā nāma aparā padumakaṇṇikā nāma honti, aññā sāsapabījakā nāma sāsapamattā eva sakalasarīraṃ pharanti, tā sabbā kuṭṭhajātikā eva. Tāsu sati na pabbājetabbo.

Kilāso ti na bhijjanakaṃ na paggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ, yena gunnaṃ viya sabalaṃ sarīraṃ hoti, tasmiṃ kuṭṭhe vuttanayen’eva vinicchayo veditabbo. Soso ti sosabyādhi; tasmiṃ sati na pabbājetabbo. Apamāro ti pittummāro vā yakkhummāro vā; tattha pubbaverikena amanussena gahito duttikiccho hoti. Appamattakepi pana apamāre sati na pabbājetabbo.

Pañcābādhavatthukathā niṭṭhitā.

Rājabhaṭavatthukathā

90

Rājabhaṭavatthusmiṃ – paccantaṃ uccinathā ti paccantaṃ vaḍḍhetha. Core palāpetvā corabhayena vuṭṭhite gāme āvāsāpetvā ārakkhaṃ datvā kasikammādīni pavattāpethāti vuttaṃ hoti. Rājā pana sotāpannattā “core ghātetha, hanathā”ti na āṇāpeti. Upajjhāyassa deva sīsaṃ chinditabban tiādi sabbaṃ “pabbajjāya upajjhāyo seṭṭho, tato ācariyo, tato gaṇo”ti cintetvā idaṃ vohāre aḍḍavinicchaye āgatanti āhaṃsu. Na bhikkhave rājabhaṭo pabbājetabbo ti ettha amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā, yo koci rañño bhattavetanabhaṭo, sabbo rājabhaṭoti saṅkhyaṃ gacchati, so na pabbājetabbo. Tassa pana puttanattabhātukā ye rājato bhattavetanaṃ na gaṇhanti, te pabbājetuṃ vaṭṭati. Yo pana rājato laddhaṃ nibaddhabhogaṃ vā māsasaṃvaccharaparibbayaṃ vā raññoyeva niyyāteti, puttabhātuke vā taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ “na dānāhaṃ devassa bhaṭo”ti āpucchati, yena vā yaṃ kammakāraṇā vetanaṃ gahitaṃ, taṃ kammaṃ kataṃ hoti, yo vā pabbajassūti raññā anuññāto hoti, tampi pabbājetuṃ vaṭṭati.

Rājabhaṭavatthukathā niṭṭhitā.

Coravatthukathā

91

Coravatthūsu – manussā passitvā ti yehi gihikāle diṭṭhapubbo ye ca “ayaṃ so”ti aññesaṃ suṇanti, te passitvā ubbijjantipi…pe… dvārampi thakenti. Ye pana na jānanti, tesaṃ gharesu bhikkhaṃ labhati. Na bhikkhave ti bhagavā sayaṃ dhammassāmī, tasmā āyatiṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadaṃ paññapento evamāha. Tattha dhajaṃ bandhitvā viya vicaratīti dhajabandho. Mūladevādayo viya loke pākaṭoti vuttaṃ hoti. Tasmā yo gāmaghātaṃ vā panthaduhanaṃ vā nagare sandhicchedādikammaṃ vā karonto vicarati, paññāyati ca “asuko nāma idaṃ idaṃ karotī”ti, so na pabbājetabbo. Yo pana rājaputto rajjaṃ patthento gāmaghātādīni karoti, so pabbājetabbo. Rājāno hi tasmiṃ pabbajite tussanti, sace pana na tussanti, na pabbājetabbo. Pubbe mahājane pākaṭo coro pacchā corakammaṃ pahāya pañcasīlādīni samādiyati, tañce manussā evaṃ jānanti, pabbājetabbo. Ye pana ambalabujādicorakā sandhicchedādicorā eva vā adissamānā theyyaṃ karonti, pacchāpi iminā nāma idaṃ katanti na paññāyanti, tepi pabbājetuṃ vaṭṭati.

92

Kāraṃ bhinditvā ti aṭṭabandhanādiṃ bhinditvā. Abhayūvarā ti ettha bhayena uparamantīti bhayūvarā, ete pana laddhābhayattā na bhayūvarāti abhayūvarā; pakārassa cettha vakāro katoti veditabbo. Na bhikkhave kārabhedako pabbājetabbo ti kāro vuccati bandhanāgāraṃ. Idha pana andubandhanaṃ vā hotu saṅkhalikabandhanaṃ vā rajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhanaṃ vā dīpabandhanaṃ vā, yo etesu yaṃkiñci bandhanaṃ bhinditvā vā chinditvā vā muñcitvā vā vivaritvā vā passamānānaṃ vā apassamānānaṃ vā palāyati, so kārabhedakoti saṅkhyaṃ gacchati. Tasmā īdiso kārabhedako coro dīpabandhanaṃ bhinditvā dīpantaraṃ gatopi na pabbājetabbo. Yo pana na coro, kevalaṃ hatthakammaṃ akaronto “evaṃ no apalāyanto karissatī”ti rājayuttādīhi baddho, so kāraṃ bhinditvā palātopi pabbājetabbo. Yo pana gāmanigamapaṭṭanādīni keṇiyā gahetvā taṃ asampādento bandhanāgāraṃ pavesito hoti, so palāyitvā āgato na pabbājetabbo. Yopi kasikammādīhi dhanaṃ sampādetvā jīvanto “nidhānaṃ iminā laddhan”ti pesuññaṃ upasaṃharitvā kenaci bandhāpito hoti, taṃ tattheva pabbājetuṃ na vaṭṭati, palāyitvā gataṃ pana gataṭṭhāne pabbājetuṃ vaṭṭati.

93

Na bhikkhave likhitako ti ettha likhitako nāma na kevalaṃ “yattha passati tattha hantabbo”ti, atha kho yo koci corikaṃ vā aññaṃ vā garuṃ rājāparādhaṃ katvā palāto, rājā ca naṃ paṇṇe vā potthake vā “itthannāmo yattha dissati, tattha gahetvā māretabbo”ti vā “hatthapādānissa chinditabbānī”ti vā “ettakaṃ nāma daṇḍaṃ āharāpetabbo”ti vā likhāpeti, ayaṃ likhitako nāma, so na pabbājetabbo.

94

Kasāhato katadaṇḍakammo ti ettha yo vacanapesanādīni akaronto haññati, na so katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto “ayameva te daṇḍo hotū”ti kasāhi haññati, ayaṃ kasāhato katadaṇḍakammo. So ca kasāhi vā hato hotu addhadaṇḍakādīnaṃ vā aññatarena, yāva allavaṇo hoti, tāva na pabbājetabbo. Vaṇe pana pākatike katvā pabbājetabbo. Sace pana jāṇūhi vā kapparehi vā nāḷikerapāsāṇādīhi vā ghātetvā mutto hoti, sarīre cassa gaṇṭhiyo paññāyanti, na pabbājetabbo. Phāsukaṃ katvā eva gaṇṭhīsu sannisinnāsu pabbājetabbo.

95

Lakkhaṇāhato katadaṇḍakammo ti ettha katadaṇḍakammabhāvo purimanayen’eva veditabbo. Yassa pana nalāṭe vā ūruādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so sace bhujisso yāva allavaṇo hoti, tāva na pabbājetabbo. Sacepissa vaṇā ruḷhā honti, chaviyā samaparicchedā, lakkhaṇaṃ na paññāyati, timaṇḍalavatthassa uttarāsaṅge kate paṭicchannokāse ce hoti, pabbājetuṃ vaṭṭati, appaṭicchannokāse ce na vaṭṭati.

Coravatthukathā niṭṭhitā.

Iṇāyikavatthukathā

96

Na bhikkhave iṇāyiko ti ettha iṇāyiko nāma yassa pitipitāmahehi vā iṇaṃ gahitaṃ hoti, sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āthapetvā mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yaṃ pana aññe ñātakā āthapetvā kiñci gaṇhanti, so na iṇāyiko. Na hi te taṃ āthapetuṃ issarā, tasmā taṃ pabbājetuṃ vaṭṭati, itaraṃ na vaṭṭati. Sace panassa ñātisālohitā “mayaṃ dassāma, pabbājetha nan”ti iṇaṃ attano bhāraṃ karonti, añño vā koci tassa ācārasampattiṃ disvā “pabbājetha naṃ, ahaṃ iṇaṃ dassāmī”ti vadati, pabbājetuṃ vaṭṭati. Tesu asati bhikkhunā tathārūpassa upaṭṭhākassāpi ārocetabbaṃ “sahetuko satto iṇapalibodhena na pabbajatī”ti. Sace so paṭipajjati, pabbājetabbo. Sacepi attano kappiyabhaṇḍaṃ atthi, “etaṃ dassāmī”ti pabbājetabbo. Sace pana neva ñātakādayo paṭipajjanti, na attano dhanaṃ atthi, “pabbājetvā bhikkhāya caritvā mocessāmī”ti pabbājetuṃ na vaṭṭati. Sace pabbājeti dukkaṭaṃ. Palātopi ānetvā dātabbo. No ce deti, sabbaṃ iṇaṃ gīvā hoti. Ajānitvā pabbājayato anāpatti. Passantena pana ānetvā iṇasāmikānaṃ dassetabbo. Apassantassa gīvā na hoti.

Sace iṇāyiko aññaṃ desaṃ gantvā pucchiyamānopi “nāhaṃ kassaci kiñci dhāremī”ti vatvā pabbajati, iṇasāmiko ca taṃ pariyesanto tattha gacchati, daharo taṃ disvā palāyati, so ca theraṃ upasaṅkamitvā “ayaṃ bhante kena pabbājito, mama ettakaṃ nāma dhanaṃ gahetvā palāto”ti vadati, therena vattabbaṃ “mayā upāsaka ‘aṇaṇo ahan’ti vadanto pabbājito, kiṃ dāni karomi, passa me pattacīvaramattan”ti ayaṃ tattha sāmīci. Palāte pana gīvā na hoti.

Sace pana naṃ therassa sammukhāva disvā “ayaṃ mama iṇāyiko”ti vadati, “tava iṇāyikaṃ tvameva jānāhī”ti vattabbo. Evam pi gīvā na hoti. Sacepi so “pabbajito ayaṃ idāni kuhiṃ gamissatī”ti vadati, therena “tvaṃyeva jānāhī”ti vattabbo. Evam pissa palāte gīvā na hoti. Sace pana thero “kuhiṃ dāni ayaṃ gamissati, idh’eva acchatū”ti vadati, so ce palāyati, gīvā hoti. Sace so sahetukasatto hoti vattasampanno, therena “īdiso ayan”ti vattabbaṃ. Iṇasāmiko ce “sādhū”ti vissajjeti, icc-etaṃ kusalaṃ. Sace pana “upaḍḍhupaḍḍhaṃ dethā”ti vadati, dātabbaṃ. Aparena samayena atiārādhako hoti, “sabbaṃ dethā”ti vuttepi dātabbameva. Sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro bhikkhūnaṃ, bhikkhācāravattena pariyesitvāpi iṇaṃ dātabbamevāti.

Iṇāyikavatthukathā niṭṭhitā.

Dāsavatthukathā

97

Na bhikkhave dāso ti ettha cattāro dāsā – antojāto, dhanakkīto, karamarānīto, sāmaṃ dāsabyaṃ upagatoti. Tattha antojāto nāma jātidāso gharadāsiyā putto. Dhanakkīto nāma mātāpitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā dhanaṃ datvā dāsacārittaṃ āropetvā kīto. Ete dvepi na pabbājetabbā. Pabbājentena tattha tattha cārittavasena adāsaṃ katvā pabbājetabbā.

Karamarānīto nāma tiroraṭṭhaṃ vilopaṃ vā katvā upalāpetvā vā tiroraṭṭhato bhujissamānusakāni āharanti, antoraṭṭheyeva vā katāparādhaṃ kiñci gāmaṃ rājā “vilumpathā”ti āṇāpeti, tato mānusakānipi āharanti. Tattha sabbe purisā dāsā, itthiyo dāsiyo. Evarūpo karamarānīto dāso yehi ānīto, tesaṃ santike vasanto vā bandhanāgāre baddho vā purisehi rakkhiyamāno vā na pabbājetabbo. Palāyitvā pana gato, gataṭṭhāne pabbājetabbo. Raññā tuṭṭhena “karamarānītake muñcathā”ti vatvā vā sabbasādhāraṇena vā nayena bandhanā mokkhe kate pabbājetabbova.

Sāmaṃ dāsabyaṃ upagato nāma jīvitahetu vā ārakkhahetu vā “ahaṃ te dāso”ti sayameva dāsabhāvaṃ upagato. Rājūnaṃ hatthiassagomahiṃsagopakādayo viya, tādiso dāso na pabbājetabbo. Rañño vaṇṇadāsīnaṃ puttā honti amaccaputtasadisā, tepi na pabbājetabbā. Bhujissitthiyo asaṃyatā vaṇṇadāsīhi saddhiṃ vicaranti, tāsaṃ putte pabbājetuṃ vaṭṭati. Sace sayameva paṇṇaṃ āropenti, na vaṭṭati. Bhaṭiputtakagaṇādīnaṃ dāsāpi tehi adinnā na pabbājetabbā. Vihāresu rājūhi ārāmikadāsā nāma dinnā honti, tepi pabbājetuṃ na vaṭṭati. Bhujisse pana katvā pabbājetuṃ vaṭṭati. Mahāpaccariyaṃ “antojātadhanakkītake ānetvā bhikkhusaṅghassa ārāmike demāti denti, takkaṃ sīse āsittakasadisāva honti, te pabbājetuṃ vaṭṭatī”ti vuttaṃ. Kurundiyaṃ pana “ārāmikaṃ demāti kappiyavohārena denti, yena kenaci vohārena dinno hotu, neva pabbājetabbo”ti vuttaṃ. Duggatamanussā saṅghaṃ nissāya jīvissāmāti vihāre kappiyakārakā honti, etepi pabbājetuṃ vaṭṭati. Yassa mātāpitaro dāsā, mātā eva vā dāsī, pitā adāso, taṃ pabbājetuṃ na vaṭṭati. Yassa pana mātā adāsī, pitā dāso, taṃ pabbājetuṃ vaṭṭati. Bhikkhussa ñātakā vā upaṭṭhākā vā dāsaṃ denti “imaṃ pabbājetha, tumhākaṃ veyyāvaccaṃ karissatī”ti attanovāssa dāso atthi, bhujisso katova pabbājetabbo. Sāmikā dāsaṃ denti “imaṃ pabbājetha, sace abhiramissati, adāso vibbhamissati ce, amhākaṃ dāsova bhavissatīti ayaṃ tāvakāliko nāma, taṃ pabbājetuṃ na vaṭṭatī”ti kurundiyaṃ vuttaṃ. Nissāmikadāso hoti, sopi bhujisso katova pabbājetabbo. Ajānanto pabbājetvā vā upasampādetvā vā pacchā jānāti, bhujissaṃ kātumeva vaṭṭati.

Imassa ca atthassa pakāsanatthaṃ idaṃ vatthuṃ vadanti – ekā kira kuladāsī ekena saddhiṃ anurādhapurā palāyitvā rohaṇe vasamānā puttaṃ paṭilabhi, so pabbajitvā upasampannakāle lajjī kukkuccako ahosi. Athekadivasaṃ mātaraṃ pucchi – “kiṃ upāsike tumhākaṃ bhātā vā bhaginī vā natthi, na kañci ñātakaṃ passāmī”ti. “Tāta, ahaṃ anurādhapure kuladāsī, tava pitarā saddhiṃ palāyitvā idha vasāmī”ti. Sīlavā bhikkhu “asuddhā kira me pabbajjā”ti saṃvegaṃ labhitvā mātaraṃ tassa kulassa nāmagottaṃ pucchitvā anurādhapuraṃ āgamma tassa kulassa gharadvāre aṭṭhāsi. “Aticchatha bhante”ti vuttepi nātikkami, te āgantvā “kiṃ bhante”ti pucchiṃsu. “Tumhākaṃ itthannāmā dāsī palātā atthī”ti? Atthi bhante. Ahaṃ tassā putto, sace maṃ tumhe anujānātha, pabbajjaṃ labhāmi, tumhe mayhaṃ sāmikāti. Te haṭṭhatuṭṭhā hutvā “suddhā bhante tumhākaṃ pabbajjā”ti taṃ bhujissaṃ katvā mahāvihāre vasāpesuṃ catūhi paccayehi paṭijaggantā. Thero taṃ kulaṃ nissāya vasamānoyeva arahattaṃ pāpuṇīti.

Dāsavatthukathā niṭṭhitā.

Kammārabhaṇḍuvatthādikathā

98-9

Kammārabhaṇḍū ti tulādhāramuṇḍako suvaṇṇakāraputto, pañcasikho taruṇadārakoti vuttaṃ hoti. Saṅghaṃ apaloketuṃ bhaṇḍukammāyā ti saṅghaṃ bhaṇḍukammatthāya āpucchituṃ anujānāmīti attho. Tatrāyaṃ āpucchanavidhi – sīmāpariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ tattha netvā “saṅghaṃ bhante imassa dārakassa bhaṇḍukammaṃ āpucchāmī”ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vattabbaṃ. Ettha ca “imassa dārakassa bhaṇḍukammaṃ āpucchāmī”tipi “imassa samaṇakaraṇaṃ āpucchāmī”tipi “imassa pabbājanaṃ āpucchāmī”tipi “ayaṃ samaṇo hotukāmo”tipi “ayaṃ pabbajitukāmo”tipi vattuṃ vaṭṭatiyeva.

Sace sabhāgaṭṭhānaṃ hoti, dasa vā vīsaṃ vā tiṃsaṃ vā bhikkhū vasantīti paricchedo paññāyati, tesaṃ ṭhitokāsaṃ vā nisinnokāsaṃ vā gantvāpi purimanayen’eva āpucchitabbaṃ. Pabbajjāpekkhaṃ vināva daharabhikkhū vā sāmaṇere vā pesetvāpi “eko bhante pabbajjāpekkho atthi tassa bhaṇḍukammaṃ āpucchāmā”tiādinā nayena āpucchāpetuṃ vaṭṭati.

Sace keci bhikkhū senāsanaṃ vā gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṃ vā karonti, āpucchakā ca pariyesantāpi adisvā “sabbe āpucchitā amhehī”ti saññino honti, pabbajjā nāma lahukaṃ kammaṃ, tasmā pabbajito supabbajitova pabbājentassāpi anāpatti.

Sace pana mahāvihāro hoti anekabhikkhusahassāvāso, sabbe bhikkhū sannipātetumpi dukkaraṃ, pageva paṭipāṭiyā āpucchituṃ, khaṇḍasīmāyaṃ vā ṭhatvā nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo vā hoti vibbhantako vā nigaṇṭhādīsu aññataro vā dvaṅgulakeso vā ūnadvaṅgulakeso vā, tassa kesacchedanakiccaṃ natthi, tasmā bhaṇḍukammaṃ anāpucchitvāpi tādisaṃ pabbājetuṃ vaṭṭati. Dvaṅgulātirittakeso pana yo hoti antamaso ekasikhāmattadharopi, so bhaṇḍukammaṃ āpucchitvāva pabbājetabbo. Upālivatthu mahāvibhaṅge vuttanayameva.

100

Ahivātakarogenā ti māribyādhinā; yatra hi so rogo uppajjati, taṃ kulaṃ dvipadacatuppadaṃ sabbaṃ nassati, yo bhittiṃ vā chadanaṃ vā bhinditvā palāyati, tirogāmādigato vā hoti, so muccati. Tathā cettha pitāputtā mucciṃsu. Tena vuttaṃ – “pitāputtakā sesā hontī”ti.

Kākuḍḍepakan ti yo vāmahatthena leḍḍuṃ gahetvā nisinno sakkoti āgatāgate kāke uḍḍāpetvā purato nikkhittaṃ bhattaṃ bhuñjituṃ, ayaṃ kākuḍḍepako nāma, taṃ pabbājetuṃ vaṭṭati.

102

Ittaro ti appamattako; katipāhameva vāso bhavissatīti attho.

103

Ogaṇenā ti parihīnagaṇena; appamattakena bhikkhusaṅghenāti attho. Abyattena yāvajīvan ti ettha sacāyaṃ vuḍḍhataraṃ ācariyaṃ na labhati, upasampadāya saṭṭhivasso vā sattativasso vā hotu, navakatarassāpi byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā “ācariyo me āvuso hohi, āyasmato nissāya vacchāmī”ti evaṃ tikkhattuṃ vatvā nissayo gahetabbova. Gāmappavesanaṃ āpucchantenāpi ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā gāmappavesanaṃ āpucchāmi ācariyā”ti vattabbaṃ. Esa nayo sabbaāpucchanesu. Pañcakachakkesu cettha yattakaṃ sutaṃ nissayamuttakassa icchitabbaṃ, taṃ bhikkhunovādakavaṇṇanāyaṃ vuttaṃ. Tassa natthitāya ca appassuto; atthitāya ca bahussuto ti veditabbo. Sesaṃ vuttanayen’eva.

Kammārabhaṇḍuvatthādikathā niṭṭhitā.

Rāhulavatthukathā

105

Yena kapilavatthu tena cārikaṃ pakkāmī ti ettha ayaṃ anupubbikathā. Suddhodanamahārājā kira bodhisattassa abhinikkhamanadivasato paṭṭhāya “mama putto buddho bhavissāmīti nikkhanto, jāto nu kho buddho”ti pavattisavanatthaṃ ohitasotova viharati. So bhagavato padhānacariyañca sambodhiñca dhammacakkappavattanādīni ca suṇanto “idāni kira me putto rājagahaṃ upanissāya viharatī”ti sutvā ekaṃ amaccaṃ āṇāpesi – “ahaṃ tāta vuḍḍho mahallako, sādhu me jīvantasseva puttaṃ dassehī”ti. So “sādhū”ti paṭissuṇitvā purisasahassaparivāro rājagahaṃ gantvā bhagavato pāde vanditvā nisīdi. Ath’assa bhagavā dhammakathaṃ kathesi, so pasīditvā pabbajjañceva upasampadañca yāci. Tato naṃ bhagavā ehibhikkhūpasampadāya upasampādesi, so sapariso arahattaṃ patvā tattheva phalasamāpattisukhaṃ anubhavamāno vihāsi. Rājā teneva upāyena aparepi aṭṭha dūte pahiṇi, tepi sabbe saparisā tatheva arahattaṃ patvā tattheva vihariṃsu. “Iminā nāma kāraṇena te nāgacchantī”ti rañño koci pavattimattampi ārocento natthi.

Atha rājā bodhisattena saddhiṃ ekadivasaṃjātaṃ kāḷudāyiṃ nāma amaccaṃ pahiṇitukāmo purimanayen’eva yāci, so “sace ahaṃ pabbajituṃ labhāmi, dassessāmī”ti āha. Taṃ rājā “pabbajitvāpi me puttaṃ dassehī”ti pahiṇi; sopi purisasahassaparivāro gantvā tatheva saparivāro arahattaṃ pāpuṇi. So ekadivasaṃ sambhatesu sabbasassesu vissaṭṭhakammantesu janapadamanussesu pupphitesu thalajajalajapupphesu paṭipajjanakkhame magge bhagavantaṃ vanditvā saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi. Bhagavā “kimetan”ti pucchi. “Bhante tumhākaṃ pitā suddhodanamahārājā mahallakomhi, jīvantasseva me puttaṃ dassehī”ti maṃ pesesi, sādhu bhante bhagavā ñātakānaṃ saṅgahaṃ karotu, kālo cārikaṃ pakkamitunti. Tena hi saṅghassa ārocehi, “bhikkhū gamiyavattaṃ pūressantī”ti. “Sādhu bhante”ti thero tathā akāsi. Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi kapilavatthuvāsīnaṃ dasahīti sabbeheva vīsatisahassehi khīṇāsavehi parivuto rājagahā nikkhamitvā rājagahato saṭṭhiyojanikaṃ kapilavatthuṃ divase divase yojanaṃ gacchanto dvīhi māsehi pāpuṇissāmīti aturitacārikaṃ pakkāmi. Tena vuttaṃ – “yena kapilavatthu tena cārikaṃ pakkāmī”ti.

Evaṃ pakkante ca bhagavati udāyitthero nikkhantadivasato paṭṭhāya suddhodanamahārājassa gehe bhattakiccaṃ karoti. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā “bhagavato dehī”ti therassa hatthe ṭhapeti. Theropi tatheva karoti. Iti bhagavā antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi ca bhattakiccāvasāne divase divase rañño āroceti “ajja bhagavā ettakaṃ āgato”ti, buddhaguṇapaṭisaṃyuttāya ca kathāya sākiyānaṃ bhagavati saddhaṃ uppādesi. Teneva naṃ bhagavā “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yad idaṃ kāḷudāyī”ti etadagge ṭhapesi.

Sākiyāpi kho anuppatte bhagavati “amhākaṃ ñātiseṭṭhaṃ passissāmā”ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā nigrodhasakkassa ārāmo ramaṇīyoti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphādihatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgarikadārake ca dārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca tesaṃ anantarā sāmaṃ gantvā gandhapupphacuṇṇādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tatra bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Sākiyā mānajātikā mānathaddhā, te “siddhatthakumāro amhehi daharatarova amhākaṃ kaniṭṭho, bhāgineyyo, putto, nattā”ti cintetvā daharadahare rājakumāre āhaṃsu – “tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā”ti.

Tesu evaṃ nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā “na maṃ ñātī vandanti, handa ne vandāpayissāmī”ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya iddhiyā ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambamūle yamakapāṭihāriyasadisaṃ pāṭihāriyamakāsi. Rājā taṃ acchariyaṃ disvā āha – “bhagavā tumhākaṃ maṅgaladivase brāhmaṇassa vandanatthaṃ upanītānaṃ pāde vo parivattitvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhe vandiṃ, ayaṃ me paṭhamavandanā. Vappamaṅgaladivase jambucchāyāya sirisayane nipannānaṃ vo jambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā”ti.

Suddhodanamahārājena pana vandite bhagavati avanditvā ṭhito nāma ekasākiyopi nāhosi, sabbeyeva vandiṃsu. Iti bhagavā ñātayo vandāpetvā ākāsato oruyha paññatte āsane nisīdi. Nisinne bhagavati sikhāppatto ñātisamāgamo ahosi, sabbe ekaggā sannipatiṃsu. Tato mahāmegho pokkharavassaṃ vassi, tambavaṇṇamudakaṃ heṭṭhā viravantaṃ gacchati. Kassaci sarīre ekabindumattampi na patati, taṃ disvā sabbe acchariyabbhutajātā ahesuṃ. Bhagavā “na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atītepi vassī”ti imissā aṭṭhuppattiyā vessantarajātakaṃ kathesi. Dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā padakkhiṇaṃ katvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā “sve amhākaṃ bhikkhaṃ gaṇhathā”ti vatvā gato nāma natthi.

Bhagavā dutiyadivase vīsatibhikkhusahassaparivāro kapilavatthuṃ piṇḍāya pāvisi, na koci paccuggantvā nimantesi vā pattaṃ vā aggahesi. Bhagavā indakhīle ṭhito āvajjesi – “kathaṃ nu kho pubbe buddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū”ti. Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā “mayāpi idāni ayameva vaṃso ayaṃ paveṇī paggahetabbā, āyatiñca me sāvakāpi mameva anusikkhantā piṇḍacāriyavattaṃ pūressantī”ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya carati. “Ayyo kira siddhatthakumāro piṇḍāya caratī”ti catubhūmakādīsu pāsādesu sīhapañjaraṃ vivaritvā mahājano dassanabyāvaṭo ahosi. Rāhulamātāpi devī “ayyaputto kira imasmiṃyeva nagare mahatā rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthavasano kapālahattho piṇḍāya carati, “sobhati nu kho no vā”ti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā narasīhagāthāhi nāma aṭṭhahi gāthāhi abhitthavitvā rañño santikaṃ gantvā “tumhākaṃ putto piṇḍāya caratī”ti rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇṭhāpayamāno turitaturitaṃ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha – “kiṃ bhante amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhunti evaṃsaññino ahuvatthā”ti. Vaṃsacārittametaṃ mahārāja amhākanti. Nanu bhante amhākaṃ mahāsammatakhattiyavaṃso nāma vaṃso, tattha ca ekakhattiyopi bhikkhācāro nāma natthīti. Ayaṃ mahārāja vaṃso nāma tava vaṃso, amhākaṃ pana buddhavaṃso vaṃso nāma, sabbabuddhā ca piṇḍacārikā ahesunti antaravīthiyaṃ ṭhitova –

“Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;
Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā”ti.

Imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphalaṃ sacchākāsi.

“Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;
Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā”ti.

Imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi, dhammapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena padhānānuyogakiccaṃ rañño nāhosi.

Sotāpattiphalañca sacchikatvā eva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccāvasāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā pana “gaccha ayyaputtaṃ vandāhī”ti parijanena vuccamānāpi “sace mayhaṃ guṇo atthi, sayameva ayyaputto āgamissati, āgataṃ naṃ vandissāmī”ti vatvā na agamāsi. Atha bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā “rājadhītā yathāruciyā vandamānā na kiñci vattabbā”ti vatvā paññatte āsane nisīdi. Sā vegena āgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā parivattetvā yathājjhāsayaṃ vandi.

Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṃ kathesi. Bhagavā “anacchariyaṃ mahārāja yaṃ idāni paripakke ñāṇe tayā rakkhiyamānā rājadhītā attānaṃ rakkhi, sā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhī”ti vatvā candakinnarījātakaṃ kathesi.

Taṃdivasameva ca nandarājakumārassa kesavissajjanaṃ paṭṭabandho gharamaṅgalaṃ āvāhamaṅgalaṃ chattamaṅgalanti pañca mahāmaṅgalāni honti. Bhagavā nandaṃ pattaṃ gāhāpetvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā “tuvaṭaṃ kho ayyaputta āgaccheyyāsī”ti vatvā gīvaṃ pasāretvā olokesi. Sopi bhagavantaṃ “pattaṃ gaṇhathā”ti vattuṃ avisahamāno vihāraṃyeva agamāsi. Taṃ anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilapuraṃ āgantvā dutiyadivase nandaṃ pabbājesi.

Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi – “passa tāta etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ, tyassa nikkhamanato paṭṭhāya na passāma, gaccha naṃ dāyajjaṃ yāca, ahaṃ tāta kumāro chattaṃ ussāpetvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi, sāmiko hi putto pitusantakassā”ti. Rāhulakumāro bhagavato santikaṃ gantvāva pitusinehaṃ paṭilabhitvā haṭṭhacitto “sukhā te samaṇa chāyā”ti vatvā aññampi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi “dāyajjaṃ me samaṇa dehi, dāyajjaṃ me samaṇa dehī”ti bhagavantaṃ anubandhi. Tena vuttaṃ – “anupubbena cārikaṃ caramāno yena kapilavatthu…pe… dāyajjaṃ me samaṇa dehī”ti.

Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesī ti bhagavā kumāraṃ na nivattāpesi, parijanopi Bhagavatā saddhiṃ gacchantaṃ nivattetuṃ na visahati. Atha ārāmaṃ gantvā “yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātakaṃ, handassa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī”ti āyasmantaṃ sāriputtaṃ āmantesi. Āmantetvā ca panāha – “tena hi tvaṃ sāriputta rāhulakumāraṃ pabbājehī”ti. Yasmā ayaṃ dāyajjaṃ yācati, tasmā naṃ lokuttaradāyajjapaṭilābhāya pabbājehīti attho.

Idāni yā sā Bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi pabbajjā ca upasampadā ca anuññātā, tato yasmā upasampadaṃ paṭikkhipitvā garubhāve ṭhapetvā ñatticatutthena kammena upasampadā anuññātā, pabbajjā pana neva paṭikkhittā, na puna anuññātā, tasmā anāgate bhikkhūnaṃ vimati uppajjissati – “ayaṃ pabbajjā nāma pubbe upasampadāsadisā, kiṃ nu kho idānipi upasampadā viya kammavācāya eva kattabbā, udāhu saraṇagamanehī”ti. Imañca panatthaṃ viditvā bhagavā puna tīhi saraṇagamanehi sāmaṇerapabbajjaṃ anujānitukāmo, tasmā dhammasenāpati taṃ bhagavato ajjhāsayaṃ viditvā bhagavantaṃ puna pabbajjaṃ anujānāpetukāmo āha – “kathāhaṃ bhante rāhulakumāraṃ pabbājemī” ti.

Atha kho āyasmā sāriputto rāhulakumāraṃ pabbājesī ti kumārassa mahāmoggallānatthero kese chinditvā kāsāyāni datvā saraṇāni adāsi. Mahākassapatthero ovādācariyo ahosi. Yasmā pana upajjhāyamūlakā pabbajjā ca upasampadā ca, upajjhāyova tattha issaro, na ācariyo, tasmā vuttaṃ – “atha kho āyasmā sāriputto rāhulakumāraṃ pabbājesī”ti.

Evaṃ “kumāro pabbajito”ti sutvā uppannasaṃvegena hadayena atha kho suddhodano sakko ti sabbaṃ vattabbaṃ. Tattha yasmā uñchācariyāya jīvato pabbajitassa avisesena “varaṃ yācāmī”ti vutte “yācassū”ti vacanaṃ appatirūpaṃ, na ca buddhānaṃ āciṇṇaṃ, tasmā “atikkantavarā kho gotama tathāgatā”ti vuttaṃ. Yañca bhante kappati yañca anavajjan ti yaṃ tumhākañceva dātuṃ kappati, anavajjañca hoti, mama ca sampaṭicchanapaccayā viññūhi na garahitabbaṃ, taṃ yācāmīti attho. Tathā nande adhimattaṃ rāhule ti yatheva kira bodhisattaṃ evaṃ nandampi rāhulampi maṅgaladivase nemittakā “cakkavattī bhavissatī”ti byākariṃsu. Atha rājā “puttassa cakkavattisiriṃ passissāmī”ti ussāhajāto bhagavato pabbajjāya mahantaṃ icchāvighātaṃ pāpuṇi. Tato “nandassa cakkavattisiriṃ passissāmī”ti ussāhaṃ janesi, tampi bhagavā pabbājesi. Iti tampi dukkhaṃ adhivāsetvā “idāni rāhulassa cakkavattisiriṃ passissāmī”ti ussāhaṃ janesi, tampi bhagavā pabbājesi. Tenassa “idāni kulavaṃsopi pacchinno, kuto cakkavattisirī”ti adhikataraṃ dukkhaṃ uppajji. Tena vuttaṃ – “tathā nande adhimattaṃ rāhule”ti. Rañño pana ito pacchā anāgāmiphalappatti veditabbā.

Sādhu bhante ayyā ti idaṃ kasmā āha? So kira cintesi – “yatra hi nāma ahampi buddhamāmako dhammamāmako saṅghamāmako samāno attano piyataraputte pabbājiyamāne ñātiviyogadukkhaṃ adhivāsetuṃ na sakkomi, aññe janā puttanattakesu pabbājitesu kathaṃ adhivāsessanti, tasmā aññesampi tāva evarūpaṃ dukkhaṃ mā ahosī”ti āha. Bhagavā “sāsane niyyānikakāraṇaṃ rājā vadatī”ti dhammakathaṃ katvā “na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo” ti sikkhāpadaṃ paññapesi.

Tattha mātāpitūhī ti jananijanake sandhāya vuttaṃ. Sace dve atthi, dvepi āpucchitabbā. Sace pitā mato mātā vā, yo jīvati so āpucchitabbo. Pabbajitāpi āpucchitabbāva. Āpucchantena sayaṃ vā gantvā āpucchitabbaṃ, añño vā pesetabbo, so eva vā pesetabbo “gaccha mātāpitaro āpucchitvā ehī”ti. Sace “anuññātomhī”ti vadati, saddahantena pabbājetabbo. Pitā sayaṃ pabbajito puttampi pabbājetukāmo hoti, mātaraṃ āpucchitvāva pabbājetu. Mātā vā dhītaraṃ pabbājetukāmā, pitaraṃ āpucchitvāva pabbājetu. Pitā puttadārena anatthiko palāyi, mātā “imaṃ pabbājethā”ti puttaṃ bhikkhūnaṃ deti, “pitāssa kuhin”ti vutte “cittakeḷiyaṃ kīḷituṃ palāto”ti vadati, taṃ pabbājetuṃ vaṭṭati. Mātā kenaci purisena saddhiṃ palātā hoti, pitā pana “pabbājethā”ti deti, etthāpi eseva nayo. Pitā vippavuttho hoti, mātā puttaṃ “pabbājethā”ti anujānāti, “pitā tassa kuhin”ti vutte “kiṃ tumhākaṃ pitarā, ahaṃ jānissāmī”ti vadati, pabbājetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ.

Mātāpitaro matā, dārako cūḷamātādīnaṃ santike saṃvaddho, tasmiṃ pabbājiyamāne ñātakā kalahaṃ vā karonti, khiyyanti vā, tasmā vivādupacchedanatthaṃ āpucchitvāva pabbājetabbo. Anāpucchā pabbājentassa pana āpatti natthi. Daharakāle gahetvā posanakā mātāpitaro nāma honti, tesupi eseva nayo. Putto attānaṃ nissāya jīvati, na mātāpitaro. Sacepi rājā hoti, āpucchitvāva pabbājetabbo. Mātāpitūhi anuññāto pabbajitvā puna vibbhamati, sacepi satakkhattuṃ pabbajitvā vibbhamati, āgatāgatakāle punappunaṃ āpucchitvāva pabbājetabbo. Sace evaṃ vadanti – “ayaṃ vibbhamitvā gehaṃ āgato amhākaṃ kammaṃ na karoti, pabbajitvā tumhākaṃ vattaṃ na pūreti, natthi imassāpucchanakiccaṃ, āgatāgataṃ pabbājeyyāthā”ti evaṃ nissaṭṭhaṃ puna anāpucchāpi pabbājetuṃ vaṭṭati.

Yopi daharakāleyeva “ayaṃ tumhākaṃ dinno, yadā icchatha, tadā pabbājeyyāthā”ti evaṃ dinno hoti, sopi āgatāgato puna anāpucchāva pabbājetabbo. Yaṃ pana daharakāleyeva “imaṃ bhante pabbājeyyāthā”ti anujānitvā pacchā vuḍḍhippattakāle nānujānanti, ayaṃ na anāpucchā pabbājetabbo. Eko mātāpitūhi saddhiṃ bhaṇḍitvā “pabbājetha man”ti āgacchati, “āpucchitvā ehī”ti ca vutto “nāhaṃ gacchāmi, sace maṃ na pabbājetha, vihāraṃ vā jhāpemi, satthena vā tumhe paharāmi, tumhākaṃ ñātakaupaṭṭhākānaṃ vā ārāmacchedanādīhi anatthaṃ uppādemi, rukkhā vā patitvā marāmi, coramajjhaṃ vā pavisāmi, desantaraṃ vā gacchāmī”ti vadati, taṃ jīvasseva rakkhaṇatthāya pabbājetuṃ vaṭṭati. Sace panassa mātāpitaro āgantvā “kasmā amhākaṃ puttaṃ pabbājayitthā”ti vadanti, tesaṃ tamatthaṃ ārocetvā “rakkhaṇatthāya naṃ pabbājayimha, paññāyatha tumhe puttenā”ti vattabbā. “Rukkhā patissāmī”ti āruhitvā pana hatthapāde muñcantaṃ pabbājetuṃ vaṭṭatiyeva.

Ekopi videsaṃ gantvā pabbajjaṃ yācati, āpucchitvā ce gato, pabbājetabbo. No ce daharabhikkhuṃ pesetvā āpucchāpetvā pabbājetabbo, atidūrañce hoti; pabbājetvāpi bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyaṃ pana vuttaṃ – “sace dūraṃ hoti maggo ca mahākantāro, ‘gantvā āpucchissāmā’ti pabbājetuṃ vaṭṭatī”ti. Sace pana mātāpitūnaṃ bahū puttā honti, evañca vadanti – “bhante etesaṃ dārakānaṃ yaṃ icchatha, taṃ pabbājeyyāthā”ti. Dārake vīmaṃsitvā yaṃ icchati, so pabbājetabbo. Sacepi sakalena kulena vā gāmena vā anuññātaṃ hoti “bhante imasmiṃ kule vā gāme vā yaṃ icchatha, taṃ pabbājeyyāthā”ti. Yaṃ icchati, so pabbājetabboti.

Yāvatake vā pana ussahatī ti yattake sakkoti.

Rāhulavatthukathā niṭṭhitā.

Sikkhāpadadaṇḍakammavatthukathā

106

Dasasu sikkhāpadesu purimānaṃ pañcannaṃ atikkamo nāsanavatthu, pacchimānaṃ atikkamo daṇḍakammavatthu.

107

Appatissā ti bhikkhū jeṭṭhakaṭṭhāne issariyaṭṭhāne na ṭhapenti. Asabhāgavuttikā ti samānajīvikā na bhavanti, visabhāgajīvikāti attho. Alābhāya parisakkatī ti yathā lābhaṃ na labhanti; evaṃ parakkamati. Anatthāyā ti upaddavāya. Avāsāyā ti “kinti imasmiṃ āvāse na vaseyyun”ti parakkamati. Akkosati paribhāsatī ti akkosati ceva bhayadassanena ca tajjeti. Bhedetī ti pesuññaṃ upasaṃharitvā bhedeti. Āvaraṇaṃ kātun ti “mā idha pavisā”ti nivāraṇaṃ kātuṃ. Yattha vā vasati yattha vā paṭikkamatī ti yattha vasati vā pavisati vā; ubhayenāpi attano pariveṇañca vassaggena pattasenāsanañca vuttaṃ.

Mukhadvārikaṃ āhāraṃ āvaraṇaṃ karontī ti “ajja mā khāda, mā bhuñjā”ti evaṃ nivārenti. Na bhikkhave mukhadvāriko āhāro āvaraṇaṃ kātabbo ti ettha “mā khāda, mā bhuñjā”ti vadatopi “āhāraṃ nivāressāmī”ti pattacīvaraṃ anto nikkhipatopi sabbapayogesu dukkaṭaṃ. Anācārassa pana dubbacasāmaṇerassa daṇḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ vā dassetvā “ettake nāma daṇḍakamme āhaṭe idaṃ lacchasī”ti vattuṃ vaṭṭati. Bhagavatā hi āvaraṇameva daṇḍakammaṃ vuttaṃ. Dhammasaṅgāhakattherehi pana aparādhānurūpaṃ udakadāruvālikādīnaṃ āharāpanampi kātabbanti vuttaṃ, tasmā tampi kātabbaṃ. Tañca kho “oramissati viramissatī”ti anukampāya, na “nassissati vibbhamissatī”tiādinayappavattena pāpajjhāsayena “daṇḍakammaṃ karomī”ti ca uṇhapāsāṇe vā nipajjāpetuṃ pāsāṇiṭṭhakādīni vā sīse nikkhipāpetuṃ udakaṃ vā pavesetuṃ na vaṭṭati.

Sikkhāpadadaṇḍakammavatthukathā niṭṭhitā.

Anāpucchāvaraṇavatthuādikathā

108

Na bhikkhave upajjhāyaṃ anāpucchā ti ettha “tumhākaṃ sāmaṇerassa ayaṃ nāma aparādho, daṇḍakammamassa karothā”ti tikkhattuṃ vutte, sace upajjhāyo daṇḍakammaṃ na karoti, sayaṃ kātuṃ vaṭṭati. Sacepi āditova upajjhāyo vadati “mayhaṃ sāmaṇerānaṃ dose sati tumhe daṇḍakammaṃ karothā”ti kātuṃ vaṭṭatiyeva. Yathā ca sāmaṇerānaṃ evaṃ saddhivihārikantevāsikānampi daṇḍakammaṃ kātuṃ vaṭṭati.

Apalāḷentī ti “tumhākaṃ pattaṃ dassāma, cīvaraṃ dassāmā”ti attano upaṭṭhānakaraṇatthaṃ saṅgaṇhanti. Na bhikkhave aññassa parisā apalāḷetabbā ti ettha sāmaṇerā vā hontu upasampannā vā, antamaso dussīlabhikkhussāpi parassa parisabhūte bhinditvā gaṇhituṃ na vaṭṭati, ādīnavaṃ pana vattuṃ vaṭṭati “tayā nhāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussīlaṃ nissāya viharantenā”ti. Sace so sayameva jānitvā upajjhaṃ vā nissayaṃ vā yācati, dātuṃ vaṭṭati.

Anujānāmi bhikkhave dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetun ti ettha kaṇṭakasikkhāpadavaṇṇanāyaṃ vuttāsu tīsu nāsanāsu liṅganāsanāva adhippetā, tasmā yo pāṇātipātādīsu ekampi kammaṃ karoti, so liṅganāsanāya nāsetabbo. Yathā ca bhikkhūnaṃ pāṇātipātādīsu nānāāpattiyo honti, na tathā sāmaṇerānaṃ. Sāmaṇero hi kunthakipillikampi māretvā maṅguraṇḍakampi bhinditvā nāsetabbataṃyeva pāpuṇāti, tāvadevassa saraṇagamanāni ca upajjhāyaggahaṇañca senāsanaggāho ca paṭippassambhati, saṅghalābhaṃ na labhati, liṅgamattameva ekaṃ avasiṭṭhaṃ hoti. So sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabbo. Atha sahasā virajjhitvā “duṭṭhu mayā katan”ti puna saṃvare ṭhātukāmo hoti, liṅganāsanakiccaṃ natthi. Yathānivatthapārutasseva saraṇāni dātabbāni, upajjhāyo dātabbo, sikkhāpadāni pana saraṇagamaneneva ijjhanti. Sāmaṇerānañhi saraṇagamanaṃ bhikkhūnaṃ upasampadakammavācāsadisaṃ, tasmā bhikkhūnaṃ viya catupārisuddhisīlaṃ, imināpi dasasīlāni samādinnāneva honti, evaṃ santepi daḷhīkaraṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dātabbāni. Sace purimikāya puna saraṇāni gahitāni, pacchimikāya vassāvāsikaṃ lacchati. Sace pacchimikāya gahitāni, saṅghena apaloketvā lābho dātabbo.

Adinnādāne tiṇasalākamattenāpi vatthunā, abrahmacariye tīsu maggesu yattha katthaci vippaṭipattiyā, musāvāde hassādhippāyatāyapi musā bhaṇite assamaṇo hoti, nāsetabbataṃ āpajjati. Majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā. Yāni panassa itarāni pañca sikkhāpadāni, tesu bhinnesu na nāsetabbo, daṇḍakammaṃ kātabbaṃ. Sikkhāpade pana puna dinnepi adinnepi vaṭṭati. Daṇḍakammena pana pīḷetvā āyatiṃ saṃvare ṭhapanatthāya dātabbameva. Sāmaṇerānaṃ majjapānaṃ sacittakaṃ pārājikavatthu, ayaṃ viseso.

Avaṇṇabhāsane pana arahaṃ sammāsambuddhotiādīnaṃ paṭipakkhavasena buddhassa vā, svākkhātotiādīnaṃ paṭipakkhavasena dhammassa vā, suppaṭipannotiādīnaṃ paṭipakkhavasena saṅghassa vā avaṇṇaṃ bhāsanto ratanattayaṃ nindanto garahanto ācariyupajjhāyādīhi “mā evaṃ avacā”ti avaṇṇabhāsane ādīnavaṃ dassetvā nivāretabbo. Sace yāvatatiyaṃ vuccamāno na oramati, kaṇṭakanāsanāya nāsetabboti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana “sace evaṃ vuccamāno taṃ laddhiṃ nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo. Sace na nissajjati, tatheva ādāya paggayha tiṭṭhati, liṅganāsanāya nāsetabbo”ti vuttaṃ, taṃ yuttaṃ. Ayameva hi nāsanā idha adhippetāti.

Micchādiṭṭhikepi eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace ācariyādīhi ovadiyamāno nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo. Appaṭinissajjantova nāsetabboti. Bhikkhunidūsako cettha kāmaṃ abrahmacāriggahaṇena gahitova abrahmacāriṃ pana āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati. Bhikkhunidūsako āyatiṃ saṃvare ṭhātukāmopi pabbajjampi na labhati, pageva upasampadanti etamatthaṃ dassetuṃ “bhikkhunidūsako”ti idaṃ visuṃ dasamaṃ aṅgaṃ vuttanti veditabbaṃ.

Anāpucchāvaraṇavatthuādikathā niṭṭhitā.

Paṇḍakavatthukathā

109

Dahare dahare ti taruṇe taruṇe. Moḷigalle ti thūlasarīre. Hatthibhaṇḍe assabhaṇḍe ti hatthigopake ca assagopake ca.

Paṇḍako bhikkhave ti ettha āsittapaṇḍako usūyapaṇḍako opakkamikapaṇḍako pakkhapaṇḍako napuṃsakapaṇḍakoti pañca paṇḍakā. Tattha yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. Yassa paresaṃ ajjhācāraṃ passato usūyāya uppannāya pariḷāho vūpasammati, ayaṃ usūyapaṇḍako. Yassa upakkamena bījāni apanītāni, ayaṃ opakkamikapaṇḍako. Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍako. Yo pana paṭisandhiyaṃyeva abhāvako uppanno, ayaṃ napuṃsakapaṇḍakoti. Tesu āsittapaṇḍakassa ca usūyapaṇḍakassa ca pabbajjā na vāritā, itaresaṃ tiṇṇaṃ vāritā. Tesupi pakkhapaṇḍakassa yasmiṃ pakkhe paṇḍako hoti, tasmiṃyevassa pakkhe pabbajjā vāritāti kurundiyaṃ vuttaṃ. Yassa cettha pabbajjā vāritā, taṃ sandhāya idaṃ vuttaṃ – “anupasampanno na upasampādetabbo upasampanno nāsetabbo”ti. Sopi liṅganāsaneneva nāsetabbo. Ito paraṃ “nāsetabbo”ti vuttesupi eseva nayo.

Paṇḍavatthukathā niṭṭhitā.

Theyyasaṃvāsakavatthukathā

110

Purāṇakulaputto ti purāṇassa anukkamena pārijuññaṃ pattassa kulassa putto. Mātipakkhapitipakkhato kolaññā khīṇā vinaṭṭhā matā assāti khīṇakolañño. Anadhigatan ti appattaṃ. Phātiṃkātun ti vaḍḍhetuṃ. Iṅghā ti uyyojanatthe nipāto. Anuyuñjiyamāno ti ekamantaṃ netvā kesamassuoropanakāsāyapaṭiggahaṇasaraṇagamanaupajjhāyaggahaṇakammavācānissayadhamme pucchiyamāno. Etamatthaṃ ārocesī ti etaṃ sayaṃ pabbajitabhāvaṃ ādito paṭṭhāya ācikkhi.

Theyyasaṃvāsako bhikkhave ti ettha tayo theyyasaṃvāsakā – liṅgatthenako, saṃvāsatthenako, ubhayatthenakoti. Tattha yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ vandanaṃ sādiyati, na āsanena paṭibāhati, na uposathapavāraṇādīsu sandissati, ayaṃ liṅgamattasseva thenitattā liṅgatthenako nāma.

Yo pana bhikkhūhi pabbājito sāmaṇero samānopi videsaṃ gantvā “ahaṃ dasavasso vā vīsativasso vā”ti musā vatvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ saṃvāsamattasseva thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe “saṃvāso”ti veditabbo. Sikkhaṃ paccakkhāya “na maṃ koci jānātī”ti evaṃ paṭipajjantepi eseva nayo.

Yo pana sayaṃ pabbajitvā vihāraṃ gantvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayatthenako nāma. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaṃ yācantopi na pabbājetabbo.

Ettha ca asammohatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ –

“Rājadubbhikkhakantāra-rogaveribhayehi vā;
Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.

Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;
Theyyasaṃvāsako nāma, tāva esa na vuccatī”ti.

Tatrāyaṃ vitthāranayo – idhekaccassa rājā kuddho hoti, so “evaṃ me sotthi bhavissatī”ti sayameva liṅgaṃ gahetvā palāyati. Taṃ disvā rañño ārocenti. Rājā “sace pabbajito, na taṃ labbhā kiñci kātun”ti tasmiṃ kodhaṃ paṭivineti, so “vūpasantaṃ me rājabhayan”ti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgato pabbājetabbo. Athāpi “sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ, handa dāni ahaṃ pabbajāmī”ti uppannasaṃvego teneva liṅgena āgantvā āgantukavattaṃ na sādiyati, bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtamattānaṃ āvikatvā pabbajjaṃ yācati, liṅgaṃ apanetvā pabbājetabbo. Sace pana vattaṃ sādiyati, pabbajitālayaṃ dasseti, sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.

Idha panekacco dubbhikkhe jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo mahākantāraṃ nittharitukāmo hoti, satthavāho ca pabbajite gahetvā gacchati. So “evaṃ maṃ satthavāho gahetvā gamissatī”ti sayameva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo rogabhaye uppanne jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto rogabhaye vūpasante saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparassa eko veriko kuddho hoti, ghātetukāmo naṃ vicarati, so “evaṃ me sotthi bhavissatī”ti sayameva liṅgaṃ gahetvā palāyati. Veriko “kuhiṃ so”ti pariyesanto “pabbajitvā palāto”ti sutvā “sace pabbajito, na taṃ labbhā kiñci kātun”ti tasmiṃ kodhaṃ paṭivineti. So “vūpasantaṃ me veribhayan”ti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihi hutvā “imāni cīvarāni idha vinassissanti, sacepi imāni gahetvā vihāraṃ gamissāmi, antarāmagge maṃ ‘coro’ti gahessanti, yaṃ nūnāhaṃ kāyaparihāriyāni katvā gaccheyyan”ti cīvarāharaṇatthaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. Taṃ dūratova āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhuggacchanti, vattaṃ dassenti. So na sādiyati, yathābhūtamattānaṃ āvikaroti. Sace bhikkhū “na dāni mayaṃ taṃ muñcissāmā”ti balakkārena pabbājetukāmā honti, kāsāyāni apanetvā puna pabbājetabbo. Sace pana “nayime mama hīnāyāvattabhāvaṃ jānantī”ti taṃyeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.

Aparo mahāsāmaṇero ñātikulaṃ gantvā uppabbajitvā kammantānuṭṭhānena ubbāḷho hutvā puna “dāni ahaṃ samaṇova bhavissāmi, theropi me uppabbajitabhāvaṃ na jānātī”ti tadeva pattacīvaraṃ ādāya vihāraṃ āgacchati, nāpi tamatthaṃ bhikkhūnaṃ āroceti, sāmaṇerabhāvaṃ paṭijānāti, ayaṃ theyyasaṃvāsakoyeva pabbajjaṃ na labhati. Sacepissa liṅgaggahaṇakāle evaṃ hoti, “nāhaṃ kassaci ārocessāmī”ti vihārañca gato āroceti, gahaṇeneva theyyasaṃvāsako. Athāpissa “gahaṇakāle ācikkhissāmī”ti cittaṃ uppannaṃ hoti, vihārañca gantvā “kuhiṃ tvaṃ āvuso gato”ti vutto “na dāni maṃ ime jānantī”ti vañcetvā nācikkhati, “nācikkhissāmī”ti saha dhuranikkhepena ayampi theyyasaṃvāsakova. Sace panassa gahaṇakālepi “ācikkhissāmī”ti cittaṃ uppannaṃ hoti, vihāraṃ gantvāpi ācikkhati, ayaṃ puna pabbajjaṃ labhati.

Aparo daharasāmaṇero mahanto vā pana abyatto, so purimanayen’eva uppabbajitvā ghare vacchakarakkhaṇādīni kammāni kātuṃ na icchati, tamenaṃ ñātakā tāniyeva kāsāyāni acchādetvā thālakaṃ vā pattaṃ vā hatthe datvā “gaccha samaṇova hohī”ti gharā nīharanti. So vihāraṃ gacchati, neva naṃ bhikkhū jānanti “ayaṃ uppabbajitvā puna sayameva pabbajito”ti, nāpi sayaṃ jānāti, “yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī”ti. Sace taṃ paripuṇṇavassaṃ upasampādenti, sūpasampanno. Sace pana anupasampannakāleyeva vinayavinicchaye vattamāne suṇāti, “yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī”ti. Tena “mayā evaṃ katan”ti bhikkhūnaṃ ācikkhitabbaṃ, evaṃ puna pabbajjaṃ labhati. Sace “na dāni maṃ koci jānātī”ti nāroceti, dhuraṃ nikkhittamatte theyyasaṃvāsako.

Bhikkhu sikkhaṃ paccakkhāya liṅgaṃ anapanetvā dussīlakammaṃ katvā vā akatvā vā puna sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, theyyasaṃvāsako hoti. Sikkhaṃ appaccakkhāya saliṅge ṭhito methunaṃ paṭisevitvā vassagaṇanādibhedaṃ vidhiṃ āpajjanto theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Andhakaṭṭhakathāyaṃ pana eso theyyasaṃvāsakoti vuttaṃ, taṃ na gahetabbaṃ.

Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati, ayampi theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Sace pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati, theyyasaṃvāsako hoti.

Sāmaṇero saliṅge ṭhito methunādiassamaṇakaraṇadhammaṃ āpajjitvāpi theyyasaṃvāsako na hoti. Sacepi kāsāye saussāhova kāsāyāni apanetvā methunaṃ paṭisevitvā puna kāsāyāni nivāseti, neva theyyasaṃvāsako hoti. Sace pana kāsāye dhuraṃ nikkhipitvā naggo vā odātanivattho vā methunasevanādīhi assamaṇo hutvā kāsāyaṃ nivāseti, theyyasaṃvāsako hoti. Sacepi gihibhāvaṃ patthayamāno kāsāvaṃ ovaṭṭikaṃ vā katvā aññena vā ākārena gihinivāsanena nivāseti “sobhati nu kho me gihiliṅgaṃ, na sobhatī”ti vīmaṃsanatthaṃ, rakkhati tāva. “Sobhatī”ti sampaṭicchitvā pana puna liṅgaṃ sādiyanto theyyasaṃvāsako hoti. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo.

Sace pana nivatthakāsāyassa upari odātaṃ nivāsetvā vīmaṃsati vā sampaṭicchati vā, rakkhatiyeva. Bhikkhuniyāpi eseva nayo. Sāpi hi gihibhāvaṃ patthayamānā sace kāsāyaṃ gihinivāsanaṃ nivāseti, “sobhati nu kho me gihiliṅgaṃ, na sobhatī”ti vīmaṃsanatthaṃ, rakkhati tāva. Sace “sobhatī”ti sampaṭicchati, na rakkhati. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Nivatthakāsāyassa pana upari odātaṃ nivāsetvā vīmaṃsatu vā sampaṭicchatu vā, rakkhatiyeva.

Sace koci vuḍḍhapabbajito vassāni agaṇetvā pāḷiyampi aṭṭhatvā ekapassenāgantvā mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā seno viya maṃsapesiṃ gahetvā gacchati, theyyasaṃvāsako na hoti. Bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako hoti.

Sayaṃ sāmaṇerova sāmaṇerapaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. Bhikkhu bhikkhupaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto bhaṇḍagghena kāretabboti.

Theyyasaṃvāsakavatthukathā niṭṭhitā.

Titthiyapakkantakakathā

Titthiyapakkantako bhikkhave ti ettha pana titthiyesu pakkanto paviṭṭhoti titthiyapakkantako. So na kevalaṃ na upasampādetabbo, atha kho na pabbājetabbopi. Tatrāyaṃ vinicchayo – upasampanno bhikkhu titthiyo bhavissāmīti saliṅgeneva tesaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ. Tesaṃ liṅge ādinnamatte titthiyapakkantako hoti. Yopi sayameva “titthiyo bhavissāmī”ti kusacīrādīni nivāseti, titthiyapakkantako hotiyeva. Yo pana naggo nhāyanto attānaṃ oloketvā “sobhati me ājīvakabhāvo, ājīvako bhavissāmī”ti kāsāyāni anādāya naggova ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ. Sace panassa antarāmagge hirottappaṃ uppajjati, dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā vā “imesaṃ pabbajjā atidukkhā”ti nivattantopi muccatiyeva.

Sace pana “kiṃ tumhākaṃ pabbajjāya ukkaṭṭhan”ti pucchitvā “kesamassuluñcanādīnī”ti vutto ekakesampi luñcāpeti, ukkuṭikappadhānādīni vā vattāni ādiyati, morapiñchādīni vā nivāseti, tesaṃ liṅgaṃ gaṇhāti, “ayaṃ pabbajjā seṭṭhā”ti seṭṭhabhāvaṃ vā upagacchati, na muccati, titthiyapakkantako hoti. Sace pana “sobhati nu kho me titthiyapabbajjā, nanu kho sobhatī”ti vīmaṃsanatthaṃ kusacīrādīni vā nivāseti, jaṭaṃ vā bandhati, khārikājaṃ vā ādiyati, yāva na sampaṭicchati, tāva naṃ laddhi rakkhati, sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena neva titthiyapakkantako hoti.

Ayañca titthiyapakkantako nāma upasampannabhikkhunā kathito, tasmā sāmaṇero saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatīti kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito; tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇentopi theyyasaṃvāsako na hotīti.

Titthiyapakkantakakathā niṭṭhitā.

Tiracchānagatavatthukathā

111

Nāgayoniyā aṭṭīyatī ti ettha kiñcāpi so pavattiyaṃ kusalavipākena devasampattisadisaṃ issariyasampattiṃ anubhoti, akusalavipākapaṭisandhikassa pana tassa sajātiyā methunapaṭisevane ca vissaṭṭhaniddokkamane ca nāgasarīraṃ pātubhavati udakasañcārikaṃ maṇḍūkabhakkhaṃ, tasmā so tāya nāgayoniyā aṭṭīyati. Harāyatī ti lajjati. Jigucchatī ti attabhāvaṃ jigucchati. Tassa bhikkhuno nikkhante ti tasmiṃ bhikkhusmiṃ nikkhante. Atha vā tassa bhikkhuno nikkhamaneti attho. Vissaṭṭho niddaṃ okkamī ti tasmiṃ anikkhante vissarabhayena satiṃ avissajjitvā kapimiddhavaseneva niddāyanto nikkhante satiṃ vissajjitvā vissaṭṭho nirāsaṅko mahāniddaṃ paṭipajji. Vissaramakāsī ti bhayavasena samaṇasaññaṃ pahāya virūpaṃ mahāsaddamakāsi.

Tumhe khotthā ti tumhe kho attha; akārassa lopaṃ katvā vuttaṃ. Tumhe kho nāgā jhānavipassanāmaggaphalānaṃ abhabbattā imasmiṃ dhammavinaye aviruḷhidhammā attha, viruḷhidhammā na bhavathāti ayamettha saṅkhepattho. Sajātiyā ti nāgiyā eva. Yadā pana manussitthiādibhedāya aññajātiyā paṭisevati, tadā devaputto viya hoti. Ettha ca pavattiyaṃ abhiṇhaṃ sabhāvapātukammadassanavasena “dve paccayā”ti vuttaṃ. Nāgassa pana pañcasu kālesu sabhāvapātukammaṃ hoti – paṭisandhikāle, tacajahanakāle, sajātiyā methunakāle, vissaṭṭhaniddokkamanakāle, cutikāleti.

Tiracchānagato bhikkhave ti ettha nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro, antamaso sakkaṃ devarājānaṃ upādāya yo koci amanussajātiyo, sabbova imasmiṃ atthe tiracchānagatoti veditabbo. So neva upasampādetabbo, na pabbājetabbo, upasampannopi nāsetabboti.

Tiracchānagatavatthukathā niṭṭhitā.

Mātughātakādivatthukathā

112

Mātughātakādivatthūsu – nikkhantiṃ kareyyan ti nikkhamanaṃ niggamanaṃ apavāhanaṃ kareyyanti attho. Mātughātako bhikkhave ti ettha yena manussitthibhūtā janikā mātā sayampi manussajātikeneva satā sañcicca jīvitā voropitā, ayaṃ ānantariyena mātughātakakammena mātughātako, etassa pabbajjā ca upasampadā ca paṭikkhittā. Yena pana manussitthibhūtāpi ajanikā posāvanikā mātā vā mahāmātā vā cūḷamātā vā janikāpi vā na manussitthibhūtā mātā ghātitā, tassa pabbajjā na vāritā, na ca ānantariko hoti. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariko na hoti, tiracchānagatattā panassa pabbajjā paṭikkhittā. Sesaṃ uttānameva. Pitughātakepi eseva nayo. Sacepi hi vesiyā putto hoti, “ayaṃ me pitā”ti na jānāti, yassa sambhavena nibbatto, so ce anena ghātito, pitughātakotveva saṅkhyaṃ gacchati, ānantariyañca phusati.

114

Arahantaghātakopi manussaarahantavaseneva veditabbo. Manussajātiyañhi antamaso apabbajitampi khīṇāsavaṃ dārakaṃ dārikaṃ vā sañcicca jīvitā voropento arahantaghātakova hoti, ānantariyañca phusati, pabbajjā cassa vāritā. Amanussajātikaṃ pana arahantaṃ manussajātikaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariyo na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti, kammaṃ pana bhāriyanti ayamettha vinicchayo. Te vadhāya onīyantī ti vadhatthāya onīyanti, māretuṃ nīyantīti attho. Yaṃ pana pāḷiyaṃ “sacā ca mayan”ti vuttaṃ, tassa sace mayanti ayamevattho. “Sace”ti hi vattabbe ettha “sacā ca” iti ayaṃ nipāto vutto. “Sace ca” icceva vā pāṭho. Tattha saceti sambhāvanatthe nipāto; ca iti padapūraṇamatte. “Sacajja mayan”tipi pāṭho. Tassa sace ajja mayanti attho.

115

Bhikkhunidūsako bhikkhave ti ettha yo pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti, ayaṃ bhikkhunidūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunidūsakoyeva. Balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunidūsako na hoti. Kasmā? Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī hoti. Sakiṃ sīlavipannaṃ pana pacchā dūsento sikkhamānāsāmaṇerīsu ca vippaṭipajjanto neva bhikkhunidūsako hoti, pabbajjampi upasampadampi labhati.

Saṅghabhedako bhikkhave ti ettha yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Etassa pabbajjā ca upasampadā ca vāritā.

Lohituppādako bhikkhave ti etthāpi yo devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanakamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana rogavūpasamanatthaṃ jīvako viya satthena phāletvā pūtimaṃsañca lohitañca nīharitvā phāsuṃ karoti, bahuṃ so puññaṃ pasavatīti.

Mātughātakādivatthukathā niṭṭhitā.

Ubhatobyañjanakavatthukathā

116

Ubhatobyañjanako bhikkhave ti itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhato byañjanamassa atthīti ubhatobyañjanako. Karotī ti purisanimittena itthīsu methunavītikkamaṃ karoti. Kārāpetī ti paraṃ samādapetvā attano itthinimitte kārāpeti, so duvidho hoti – itthiubhatobyañjanako, purisaubhatobyañjanakoti.

Tattha itthiubhatobyañjanakassa itthinimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ hoti. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ hoti. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gaṇhāpeti. Purisaubhatobyañjanako pana sayaṃ na gaṇhāti, paraṃ gaṇhāpetīti, idametesaṃ nānākaraṇaṃ. Kurundiyaṃ pana vuttaṃ – “yadi paṭisandhiyaṃ purisaliṅgaṃ pavatte itthiliṅgaṃ nibbattati, yadi paṭisandhiyaṃ itthiliṅgaṃ pavatte purisaliṅgaṃ nibbattatī”ti. Tattha vicāraṇakkamo vitthārato aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya veditabbo. Imassa pana duvidhassāpi ubhatobyañjanakassa neva pabbajjā atthi, na upasampadāti idamidha veditabbaṃ.

Ubhatobyajjanakavatthukathā niṭṭhitā.

Anupajjhāyakādivatthukathā

117

Tena kho pana samayenā ti yena samayena Bhagavatā sikkhāpadaṃ apaññattaṃ hoti, tena samayena. Anupajjhāyakan ti upajjhaṃ agāhāpetvā sabbena sabbaṃ upajjhāyavirahitaṃ. Evaṃ upasampannā neva dhammato na āmisato saṅgahaṃ labhanti, te parihāyantiyeva, na vaḍḍhanti. Na bhikkhave anupajjhāyako ti upajjhaṃ agāhāpetvā nirupajjhāyako na upasampādetabbo. Yo upasampādeyya āpatti dukkaṭassā ti sikkhāpadapaññattito paṭṭhāya evaṃ upasampādentassa āpatti hoti; kammaṃ pana na kuppati. Keci kuppatīti vadanti, taṃ na gahetabbaṃ. Saṅghena upajjhāyenā tiādīsupi ubhatobyañjanakupajjhāyapariyosānesu eseva nayo.

Anupajjhāyakādivatthukathā niṭṭhitā.

Apattakādivatthukathā

118

Hatthesu piṇḍāya carantī ti yo hatthesu piṇḍo labbhati, tadatthāya caranti. Seyyathāpi titthiyā ti yathā ājīvakanāmakā titthiyā; sūpabyañjanehi missetvā hatthesu ṭhapitapiṇḍameva hi te bhuñjanti. Āpatti dukkaṭassā ti evaṃ upasampādentasseva āpatti hoti, kammaṃ pana na kuppati. Acīvarakādi vatthūsupi eseva nayo.

Yācitakenā ti “yāva upasampadaṃ karoma, tāva dethā”ti yācitvā gahitena; tāvakālikenāti attho. Īdisena hi pattena vā cīvarena vā pattacīvarena vā upasampādentasseva āpatti hoti, kammaṃ pana na kuppati, tasmā paripuṇṇapattacīvarova upasampādetabbo. Sace tassa natthi, ācariyupajjhāyā cassa dātukāmā honti, aññe vā bhikkhū nirapekkhehi nissajjitvā adhiṭṭhānupagaṃ pattacīvaraṃ dātabbaṃ. Pabbajjāpekkhaṃ pana paṇḍupalāsaṃ yācitakenāpi pattacīvarena pabbājetuṃ vaṭṭati, sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati.

Sace pana apakkaṃ pattaṃ cīvarūpagāni ca vatthāni gahetvā āgato hoti, yāva patto paccati, cīvarāni ca kariyanti, tāva vihāre vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati, thālake bhuñjituṃ vaṭṭati, purebhattaṃ sāmaṇerabhāgasamako āmisabhāgo dātuṃ vaṭṭati. Senāsanaggāho pana salākabhattauddesabhattanimantanādīni ca na vaṭṭanti. Pacchābhattampi sāmaṇerabhāgasamo telamadhuphāṇitādibhesajjabhāgo vaṭṭati. Sace gilāno hoti, bhesajjamassa kātuṃ vaṭṭati, sāmaṇerassa viya ca sabbaṃ paṭijagganakammanti.

Apattakādivatthukathā niṭṭhitā.

Hatthacchinnādivatthukathā

119

Hatthacchinnādivatthūsu – hatthacchinno ti yassa hatthatale vā maṇibandhe vā kappare vā yattha katthaci eko vā dve vā hatthā chinnā honti. Pādacchinno ti yassa aggapāde vā gopphakesu vā jaṅghāya vā yattha katthaci eko vā dve vā pādā chinnā honti. Hatthapādacchinno ti yassa vuttappakāreneva catūsu hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā honti. Kaṇṇacchinno ti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana kaṇṇāviddhe chijjanti, sakkā ca hoti saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. Nāsacchinno ti yassa ajapadake vā agge vā ekapuṭe vā yattha katthaci nāsā chinnā hoti. Yassa pana nāsikā sakkā hoti sandhetuṃ, so taṃ phāsukaṃ katvā pabbājetabbo. Kaṇṇanāsacchinno ubhayavasena veditabbo. Aṅgulicchinno ti yassa nakhasesaṃ adassetvā ekā vā bahū vā aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. Aḷacchinno ti yassa catūsu aṅguṭṭhakesu aṅguliyaṃ vuttanayen’eva eko vā bahū vā aṅguṭṭhakā chinnā honti. Kaṇḍaracchinno ti yassa kaṇḍaranāmakā mahānhārū purato vā pacchato vā chinnā honti; yesu ekassapi chinnattā aggapādena vā caṅkamati, mūlena vā caṅkamati, na vā pādaṃ patiṭṭhāpetuṃ sakkoti.

Phaṇahatthako ti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti; etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsukaṃ katvā pabbājetabbo. Yassapi cha aṅguliyo honti, taṃ pabbājetukāmena adhikaaṅguliṃ chinditvā phāsukaṃ katvā pabbājetabbo.

Khujjo ti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. Yassa pana kiñci kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. Mahāpuriso eva hi brahmujjugatto, avaseso satto akhujjo nāma natthi.

Vāmano ti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā. Jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti, uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo paripuṇṇo. Ubhayavāmanassa ubhopi kāyā rassā honti, yesaṃ rassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti, taṃ tividhampi pabbājetuṃ na vaṭṭati.

Galagaṇḍī ti yassa kumbhaṇḍaṃ viya gale gaṇḍo hoti. Desanāmattameva cetaṃ, yasmiṃ kismiñci pana padese gaṇḍe sati na pabbājetabbo. Tattha vinicchayo – “na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo”ti ettha vuttanayen’eva veditabbo. Lakkhaṇāhatakasāhatalikhitakesu yaṃ vattabbaṃ, taṃ “na bhikkhave lakkhaṇāhato”tiādīsu vuttameva.

Sīpadī ti bhārapādo vuccati. Yassa pādo thūlo hoti sañjātapiḷako kharo, so na pabbājetabbo. Yassa pana na tāva kharabhāvaṃ gaṇhāti, sakkā hoti upanāhaṃ bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya hoti, evaṃ milāpetuṃ sakkā, tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna vaḍḍhati, upasampādentenāpi tathā katvāva upasampādetabbo.

Pāparogī ti arisabhagandarapittasemhakāsasosādīsu yena kenaci rogena niccāturo atekiccharogo jeguccho amanāpo; ayaṃ na pabbājetabbo.

Parisadūsako ti yo attano virūpatāya parisaṃ dūseti; atidīgho vā hoti aññesaṃ sīsappamāṇanābhippadeso, atirasso vā ubhayavāmanabhūtarūpaṃ viya, atikāḷo vā jhāpitakhette khāṇuko viya, accodāto vā dadhitakkādīhi pamajjitamaṭṭhatambalohavaṇṇo, atikiso vā mandamaṃsalohito aṭṭhisirācammasarīro viya, atithūlo vā bhāriyamaṃso, mahodaro vā mahābhūtasadiso, atimahantasīso vā pacchiṃ sīse katvā ṭhito viya, atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato, kūṭakūṭasīso vā tālaphalapiṇḍisadisena sīsena samannāgato, sikharasīso vā uddhaṃ anupubbatanukena sīsena samannāgato, nāḷisīso vā mahāveḷupabbasadisena sīsena samannāgato, kappasīso vā pabbhārasīso vā catūsu passesu yena kenaci passena oṇatena sīsena samannāgato, vaṇasīso vā pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato, nillomasīso vā thūlathaddhakeso vā tālahīrasadisehi kesehi samannāgato, jātipalitehi paṇḍarasīso vā pakatitambakeso vā ādittehi viya kesehi samannāgato, āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato, sīsalomehi saddhiṃ ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato.

Sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā atimahantakkhi vā atikhuddakakkhi vā mahiṃsacamme vāsikoṇena paharitvā katachiddasadisehi akkhīhi samannāgato, visamakkhi vā ekena mahantena ekena khuddakena akkhinā samannāgato, visamacakkalo vā ekena uddhaṃ ekena adhoti evaṃ visamajātehi akkhicakkalehi samannāgato, kekaro vā gambhīrakkhi vā yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti; nikkhantakkhi vā yassa kakkaṭakasseva akkhitārakā nikkhantā honti; hatthikaṇṇo vā mahatīhi kaṇṇasakkhalikāhi samannāgato, mūsikakaṇṇo vā jaṭukakaṇṇo vā khuddikāhi kaṇṇasakkhalikāhi samannāgato, chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalikāhi kaṇṇachiddamattameva hoti; aviddhakaṇṇo vā yonakajātiko pana parisadūsako na hoti; sabhāvoyeva hi so tassa kaṇṇabhagandariko vā niccapūtinā kaṇṇena samannāgato, gaṇḍakaṇṇo vā sadāpaggharitapubbena kaṇṇena samannāgato, ṭaṅkitakaṇṇo vā gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato, atipiṅgalakkhi vā madhupiṅgalaṃ pana pabbājetuṃ vaṭṭati. Nippakhumakkhi vā assupaggharaṇakkhi vā pupphitakkhi vā akkhipākena samannāgatakkhi vā.

Atimahantanāsiko vā atikhuddakanāsiko vā cipiṭanāsiko vā majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā, dīghanāsiko vā sukatuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato, niccapaggharitasiṅghāṇikanāso vā.

Mahāmukho vā yassa paṭaṅgamaṇḍūkasseva mukhanimittaṃyeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ atikhuddakaṃ, bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato, tanukaoṭṭho vā bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato, mahādharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vā mahāuttaroṭṭho vā oṭṭhachinnako vā eḷamukho vā uppakkamukho vā saṅkhatuṇḍako vā bahisetehi anto atirattehi oṭṭhehi samannāgato, duggandhakuṇapamukho vā.

Mahādanto vā aṭṭhakadantasadisehi dantehi samannāgato asuradanto vā heṭṭhā vā upari vā bahinikkhantadanto, yassa pana sakkā hoti oṭṭhehi pidahituṃ kathentasseva paññāyati no akathentassa, taṃ pabbājetuṃ vaṭṭati. Pūtidanto vā niddanto vā yassa pana dantantare kalandakadanto viya sukhumadanto hoti, taṃ pabbājetuṃ vaṭṭati.

Mahāhanuko vā gohanusadisena hanunā samannāgato, dīghahanuko vā cipiṭahanuko vā antopaviṭṭhena viya atirassena hanukena samannāgato, bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā bhikkhunisadisamukho dīghagalo vā bakagalasadisena galena samannāgato, rassagalo vā antopaviṭṭhena viya galena samannāgato, bhinnagalo vā bhaṭṭhaaṃsakūṭo vā ahattho vā ekahattho vā atirassahattho vā atidīghahattho vā bhinnauro vā bhinnapiṭṭhi vā kacchugatto vā kaṇḍugatto vā daddugatto vā godhāgatto vā, yassa godhāya viya gattato cuṇṇāni patanti, sabbañcetaṃ virūpakaraṇaṃ sandhāya vitthārikavasena vuttaṃ. Vinicchayo pan’ettha “na bhikkhave pañcahi ābādhehī”ti ettha vuttanayen’eva veditabbo.

Bhaṭṭhakaṭiko vā mahāānisado vā uddhanakūṭasadisehi ānisadamaṃsehi accuggatehi samannāgato, mahāūruko vā vātaṇḍiko vā mahājāṇuko vā saṅghaṭṭanajāṇuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho vikaṭo vā paṇho vā ubbaddhapiṇḍiko vā, so duvidho heṭṭhā oruḷhāhi vā upari āruḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato, mahājaṅgho vā thūlajaṅghapiṇḍiko vā mahāpādo vā mahāpaṇhi vā piṭṭhikapādo vā pādavemajjhato uṭṭhitajaṅgho vaṅkapādo vā so duvidho – anto vā bahi vā parivattapādo gaṇṭhikaṅguli vā siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato, andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato, sabbopi esa parisadūsako. Evarūpo parisadūsako na pabbājetabbo.

Kāṇo ti pasannandho vā hotu pupphādīhi vā upahatapasādo. Yo dvīhi vā ekena vā akkhinā na passati, so na pabbājetabbo. Mahāpaccariyaṃ pana ekakkhikāṇo kāṇoti vutto, dviakkhikāṇo andhena saṅgahito. Mahāaṭṭhakathāyaṃ jaccandho andhoti vutto, tasmā ubhayampi pariyāyena yujjati. Kuṇī ti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā; yassa etesu hatthādīsu yaṃkiñci vaṅkaṃ paññāyati, so kuṇī nāma. Khañjo ti natajāṇuko vā bhinnajaṅgho vā majjhe saṅkuṭitapādattā kuṇḍapādako vā piṭṭhipādamajjhena caṅkamanto agge saṅkuṭitapādattā kuṇḍapādako vā piṭṭhipādaggena caṅkamanto aggapādeneva caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa bāhirantena caṅkamanakhañjo vā pādassa abbhantarantena caṅkamanakhañjo vā gopphakānaṃ upari bhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā; sabbopesa khañjoyeva, so na pabbājetabbo.

Pakkhahato ti yassa eko hattho vā pādo vā aḍḍhasarīraṃ vā sukhaṃ na vahati. Chinniriyāpatho ti pīṭhasappi vuccati. Jarādubbalo ti jiṇṇabhāvena dubbalo attano cīvararajanādikammaṃ kātumpi asamattho. Yo pana mahallakopi balavā hoti, attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. Andho ti jaccandho vuccati. Mūgo ti yassa vacībhedo nappavattati; yassāpi pavattati, saraṇagamanaṃ pana paripuṇṇaṃ bhāsituṃ na sakkoti, tādisaṃ mammanampi pabbājetuṃ na vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti, taṃ pabbājetuṃ vaṭṭati.

Badhiro ti yo sabbena sabbaṃ na suṇāti. Yo pana mahāsaddaṃ suṇāti, taṃ pabbājetuṃ vaṭṭati. Andhamūgā dayo ubhayadosavasena vuttā. Yesañca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittāva. Sace pana te saṅgho upasampādeti, sabbepi hatthacchinnādayo sūpasampannā, kārakasaṅgho pana ācariyupajjhāyā ca āpattito na muccanti. Vakkhati ca – “atthi bhikkhave puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, ekacco suosārito, ekacco duosārito”ti tassattho āgataṭṭhāneyeva āvi bhavissatīti.

Hatthacchinnādivatthukathā niṭṭhitā.

Alajjīnissayavatthukathā

120

Alajjīnaṃ nissāya vasantī ti upayogatthe sāmivacanaṃ; alajjipuggale nissāya vasantīti attho. Yāva bhikkhusabhāgataṃ jānāmī ti nissayadāyakassa bhikkhuno bhikkhūhi sabhāgataṃ lajjibhāvaṃ yāva jānāmīti attho. Tasmā navaṃ ṭhānaṃ gatena “ehi bhikkhu, nissayaṃ gaṇhāhī”ti vuccamānenāpi catūhapañcāhaṃ nissayadāyakassa lajjibhāvaṃ upaparikkhitvā nissayo gahetabbo.

Sace “thero lajjī”ti bhikkhūnaṃ santike sutvā āgatadivaseyeva gahetukāmo hoti, thero pana “āgamehi tāva, vasanto jānissasī”ti katipāhaṃ ācāraṃ upaparikkhitvā nissayaṃ deti, vaṭṭati. Pakatiyā nissayaggahaṇaṭṭhānaṃ gatena tadaheva gahetabbo, ekadivasampi parihāro natthi. Sace paṭhamayāme ācariyassa okāso natthi, okāsaṃ alabhanto “paccūsasamaye gahessāmī”ti sayati, aruṇaṃ uggatampi na jānāti, anāpatti. Sace pana “gaṇhissāmī”ti ābhogaṃ akatvā sayati, aruṇuggamane dukkaṭaṃ. Agatapubbaṃ ṭhānaṃ gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṃ. “Sattāhaṃ vasissāmī”ti ālayaṃ karontena pana nissayo gahetabbo. Sace thero “kiṃ sattāhaṃ vasantassa nissayenā”ti vadati, paṭikkhittakālato paṭṭhāya laddhaparihāro hoti.

Alajjīnissayavatthukathā niṭṭhitā.

Gamikādinissayavatthukathā

121

Nissayakaraṇīyo ti karaṇīyanissayo, karaṇīyo mayā nissayo; gahetabboti attho. Nissayaṃ alabhamānenā ti attanā saddhiṃ addhānamaggappaṭipannesu nissayadāyake asati nissayaṃ na labhati nāma. Evaṃ alabhantena anissitena bahūnipi divasāni gantabbaṃ. Sace pubbepi nissayaṃ gahetvā vutthapubbaṃ kañci āvāsaṃ pavisati, ekarattaṃ vasantenāpi nissayo gahetabbo. Antarāmagge vissamanto vā satthaṃ pariyesanto vā katipāhaṃ vasati, anāpatti. Antovasse pana nibaddhavāsaṃ vasitabbaṃ, nissayo ca gahetabbo. Nāvāya gacchantassa pana vassāne āgatepi nissayaṃ alabhantassa anāpatti.

Yāciyamānenā ti tena gilānena yāciyamānena anissitena vasitabbaṃ. Sace “yācāhi man”ti vuccamānopi gilāno mānena na yācati, gantabbaṃ.

Phāsu hotī ti samathavipassanānaṃ paṭilābhavasena phāsu hoti. Imañhi parihāraṃ neva sotāpanno na sakadāgāmī anāgāmī arahanto labhanti; na thāmagatassa samādhino vā vipassanāya vā lābhī, vissaṭṭhakammaṭṭhāne pana bālaputhujjane kathāva natthi. Yassa kho pana samatho vā vipassanā vā taruṇo hoti, ayaṃ imaṃ parihāraṃ labhati, pavāraṇasaṅgahopi etasseva anuññāto. Tasmā iminā puggalena ācariye pavāretvā gatepi “yadā patirūpo nissayadāyako āgacchissati, tassa nissāya vasissāmī”ti ābhogaṃ katvā puna yāva āsāḷhīpuṇṇamā, tāva anissitena vatthuṃ vaṭṭati. Sace pana āsāḷhīmāse ācariyo nāgacchati, yattha nissayo labbhati, tattha gantabbaṃ.

122

Gottenapi anussāvetun ti mahākassapassa upasampadāpekkhoti evaṃ gottaṃ vatvā anussāvetuṃ anujānāmīti attho.

123

Dve ekānussāvane ti dve ekato anussāvane; ekena ekassa aññena itarassāti evaṃ dvīhi vā ācariyehi ekena vā ekakkhaṇe kammavācaṃ anussāventehi upasampādetuṃ anujānāmīti attho.

Dve tayo ekānussāvane kātuṃ tañca kho ekena upajjhāyenā ti dve vā tayo vā jane purimanayen’eva ekato anussāvane kātuṃ anujānāmi; tañca kho anussāvanakiriyaṃ ekena upajjhāyena anujānāmīti attho. Tasmā ekena ācariyena dve vā tayo vā anussāvetabbā. Dvīhi vā tīhi vā ācariyehi visuṃ visuṃ ekena ekassāti evaṃ ekappahāreneva dve tisso vā kammavācā kātabbā. Sace pana nānācariyā nānupajjhāyā honti, tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārikaṃ anussāveti, aññamaññañca gaṇapūrakā honti, vaṭṭati. Sace pana nānāupajjhāyā honti, eko ācariyo hoti, “natveva nānupajjhāyenā”ti paṭikkhittattā na vaṭṭati. Idaṃ sandhāya hi esa paṭikkhepo.

Gamikādinissayavatthukathā niṭṭhitā.

Upasampadāvidhikathā

126

Paṭhamaṃ upajjhaṃ gāhāpetabbo ti ettha vajjāvajjaṃ upanijjhāyatīti upajjhā, taṃ upajjhaṃ; “upajjhāyo me bhante hohī”ti evaṃ vadāpetvā gāhāpetabbo. Vitthāyantī ti vitthaddhagattā honti. Yaṃ jātan ti yaṃ tava sarīre jātaṃ nibbattaṃ vijjamānaṃ, taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbantiādi. Ullumpatu man ti uddharatu maṃ.

Upasampadāvidhikathā niṭṭhitā.

Cattāronissayādikathā

128

Tāvadevā ti upasampannasamanantarameva. Chāyā metabbāti ekaporisā vā dviporisā vāti chāyā metabbā. Utuppamāṇaṃ ācikkhitabban ti “vassāno hemanto gimho”ti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. Ettha ca utuyeva utuppamāṇaṃ. Sace vassānādayo aparipuṇṇā honti, yattakehi divasehi yassa yo utu aparipuṇṇo, te divase sallakkhetvā so divasabhāgo ācikkhitabbo. Atha vā “ayaṃ nāma utu, so ca kho paripuṇṇo vā aparipuṇṇo vā”ti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. “Pubbaṇho vā sāyanho vā”ti evaṃ divasabhāgo ācikkhitabbo. Saṅgītī ti idameva sabbaṃ ekato katvā “tvaṃ kiṃ labhasi, kā te chāyā, kiṃ utuppamāṇaṃ, ko divasabhāgo”ti puṭṭho “idaṃ nāma labhāmi – vassaṃ vā hemantaṃ vā gimhaṃ vā, ayaṃ me chāyā, idaṃ utuppamāṇaṃ, ayaṃ divasabhāgoti vadeyyāsī”ti evaṃ ācikkhitabbaṃ.

129

Ohāyāti chaḍḍetvā. Dutiyaṃ dātun ti upasampadamāḷakato pariveṇaṃ gacchantassa dutiyakaṃ dātuṃ anujānāmi, cattāri ca akaraṇīyāni ācikkhitunti attho. Paṇḍupalāso ti paṇḍuvaṇṇo patto. Bandhanā pavutto ti vaṇṭato patito. Abhabbo haritatthāyā ti puna harito bhavituṃ abhabbo. Puthusilā ti mahāsilā.

130

Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse ti yāva tassa ukkhepanīyakammakaraṇatthāya sāmaggī na labbhati, tāva tena saddhiṃ sambhoge ca uposathapavāraṇādikaraṇabhede saṃvāse ca anāpattīti. Sesaṃ sabbattha mahāvibhaṅge vuttānusārena suviññeyyattā pākaṭamevāti.

Cattāronissayādikathā niṭṭhitā.

Samantapāsādikāya vinayasaṃvaṇṇanāya
Dvāsattatiadhikavatthusatapaṭimaṇḍitassa mahākhandhakassa atthavaṇṇanā niṭṭhitā.
Mahākhandhakavaṇṇanā niṭṭhitā.