Pavāraṇākkhandhakaṃ


Aphāsukavihārakathā

209

Pavāraṇākkhandhake – neva ālapeyyāma na sallapeyyāmā ti ettha ālāpo nāma paṭhamavacanaṃ; sallāpo pacchimavacanaṃ. Hatthavilaṅghakenā ti hatthukkhepakena. Pasusaṃvāsan ti pasūnaṃ viya saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa na ārocenti, paṭisanthāraṃ na karonti, tathā etepi na akaṃsu; tasmā nesaṃ saṃvāso “pasusaṃvāso”ti vuccati. Esa nayo sabbattha. Na bhikkhave mūgabbataṃ titthiyasamādānan ti “imaṃ temāsaṃ na kathetabban”ti evarūpaṃ vatasamādānaṃ na kātabbaṃ; adhammakatikā hesā. Aññamaññānulomatā ti aññamaññaṃ vattuṃ anulomabhāvo. “Vadantu maṃ āyasmanto”ti hi vadantaṃ sakkā hoti kiñci vattuṃ; na itaraṃ. Āpattivuṭṭhānatā vinayapurekkhāratā ti āpattīhi vuṭṭhānabhāvo vinayaṃ purato katvā caraṇabhāvo. “Vadantu maṃ āyasmanto”ti hi evaṃ vadanto āpattīhi vuṭṭhahissati, vinayañca purakkhatvā viharissatīti vuccati.

210

Suṇātu me bhante saṅgho ajja pavāraṇā, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā ti ayaṃ sabbasaṅgāhikā nāma ñatti; evañhi vutte tevācikaṃ dvevācikaṃ ekavācikañca pavāretuṃ vaṭṭati. Samānavassikaṃ na vaṭṭati. “Tevācikaṃ pavāreyyā”ti vutte pana tevācikameva vaṭṭati, aññaṃ na vaṭṭati. “Dvevācikaṃ pavāreyyā”ti vutte dvevācikañca tevācikañca vaṭṭati, ekavācikañca samānavassikañca na vaṭṭati. “Ekavācikaṃ pavāreyyā”ti vutte pana ekavācika-dvevācika-tevācikāni vaṭṭanti, samānavassikameva na vaṭṭati. “Samānavassikan”ti vutte sabbaṃ vaṭṭati.

211

Acchantī ti nisinnāva honti, na uṭṭhahanti. Tadamantarā ti tadantarā; tāvatakaṃ kālanti attho.

Pavāraṇābhedakathā

212

Cātuddasikā ca pannarasikā cā ti ettha cātuddasikāya “ajja pavāraṇā cātuddasī”ti evaṃ pubbakiccaṃ kātabbaṃ, pannarasikāya “ajja pavāraṇā pannarasī”ti.

Pavāraṇakammesu sace ekasmiṃ vihāre pañcasu bhikkhūsu vasantesu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu tīsu vā vasantesu ekassa pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammenavaggaṃ pavāraṇakammaṃ.

Sace pana sabbepi pañca janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, cattāro tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammenasamaggaṃ pavāraṇakammaṃ.

Sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ ṭhapetvā pavārenti, catūsu tīsu vā ekassa pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti, sabbametaṃ dhammenavaggaṃ pavāraṇakammaṃ.

Sace pana sabbepi pañca janā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, dve aññamaññaṃ pavārenti, ekako vasanto adhiṭṭhānapavāraṇaṃ karoti, sabbametaṃ dhammenasamaggaṃ nāma pavāraṇakammanti.

Pavāraṇādānānujānanakathā

213

Dinnā hoti pavāraṇā ti ettha evaṃ dinnāya pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ – “tisso bhante bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu taṃ bhante saṅgho anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi…pe… tatiyampi bhante tisso bhikkhu saṅghaṃ pavāreti…pe… paṭikarissatī”ti. Sace pana vuḍḍhataro hoti, “āyasmā bhante tisso”ti vattabbaṃ; evañhi tena tassatthāya pavāritaṃ hotīti.

Pavāraṇaṃ dentena chandampi dātun ti ettha chandadānaṃ uposathakkhandhake vuttanayen’eva veditabbaṃ. Idhāpi ca chandadānaṃ avasesakammatthāya. Tasmā sace pavāraṇaṃ dento chandaṃ deti, vuttanayena āhaṭāya pavāraṇāya tena ca bhikkhunā saṅghena ca pavāritameva hoti. Atha pavāraṇameva deti, na chandaṃ, tassa ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti, aññaṃ pana kammaṃ kuppati. Sace chandameva deti na pavāraṇaṃ, saṅghassa pavāraṇā ca sesakammāni ca na kuppanti, tena pana bhikkhunā appavāritaṃ hoti. Pavāraṇadivase pana bahisīmāyaṃ pavāraṇaṃ adhiṭṭhahitvā āgatenapi chando dātabbo, tena saṅghassa pavāraṇakammaṃ na kuppati.

218

Ajja me pavāraṇā ti ettha sace cātuddasikā hoti, “ajja me pavāraṇā cātuddasī”ti sace pannarasikā “ajja me pavāraṇā pannarasī”ti evaṃ adhiṭṭhātabbaṃ.

219

Tadahupavāraṇāya āpattin tiādi vuttanayameva.

Anāpattipannarasakādikathā

222

Puna pavāretabban ti puna pubbakiccaṃ katvā ñattiṃ ṭhapetvā saṅghattherato paṭṭhāya pavāretabbaṃ. Sesaṃ uposathakkhandhakavaṇṇanāyaṃ vuttanayen’eva veditabbaṃ.

228

Āgantukehi āvāsikānaṃ anuvattitabban ti “ajja pavāraṇā cātuddasī”ti etadeva pubbakiccaṃ kātabbaṃ. Pannarasikavārepi eseva nayo. Āvāsikehi nissīmaṃ gantvā pavāretabban ti assāvasāne ayaṃ pāḷimuttakavinicchayo – sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimikāyapi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti, eseva nayo. Atha purimikāya cattāro pacchimikāyapi cattāro tayo dve eko vā eseva nayo. Athāpi purimikāya tayo, pacchimikāyapi tayo dve vā, eseva nayo. Idañhettha lakkhaṇaṃ – sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbāti.

Sace pana purimikāya tayo, pacchimikāya eko hoti, tena saddhiṃ te cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ. Itarena tesaṃ santike pārisuddhiuposatho kātabbo. Sace purimikāya dve pacchimikāya dve vā eko vā hoti, eseva nayo. Sace purimikāya eko, pacchimikāyapi eko hoti, ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace pana purimavassūpagatehi pacchimavassūpagatā ekenapi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ.

Kattikacātumāsiniyā pavāraṇāya pana sace paṭhamaṃ vassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ. Tehi pavārite pacchā itarehi pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāya pavāritā bahū bhikkhū honti, pacchimavassūpagatā thokatarā vā eko vā, pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbaṃ.

233

Na ca bhikkhave appavāraṇāya pavāretabbaṃ, aññatra saṅghasāmaggiyā ti ettha kosambakasāmaggīsadisāva sāmaggī veditabbā. “Ajja pavāraṇā sāmaggī”ti evañcettha pubbakiccaṃ kātabbaṃ. Ye pana kismiñcideva appamattake pavāraṇaṃ ṭhapetvā samaggā honti, tehi pavāraṇāyameva pavāraṇā kātabbā. Sāmaggīpavāraṇaṃ karontehi ca paṭhamapavāraṇaṃ ṭhapetvā pāṭipadato paṭṭhāya yāva kattikacātumāsinī puṇṇamā, etthantare kātabbā, tato pacchā vā pure vā na vaṭṭati.

Dvevācikādipavāraṇākathā

234

Dvevācikaṃ pavāretun ti ettha ñattiṃ ṭhapentenāpi “yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ pavāreyyā”ti vattabbaṃ, ekavācike “ekavācikaṃ pavāreyyā”ti, samānavassikepi “samānavassikaṃ pavāreyyā”ti vattabbaṃ, ettha ca bahūpi samānavassā ekato pavāretuṃ labhanti.

Pavāraṇāṭhapanakathā

236

Bhāsitāya lapitāya apariyositāyā ti ettha sabbasaṅgāhikañca puggalikañcāti duvidhaṃ pavāraṇāṭhapanaṃ. Tattha sabbasaṅgāhike “suṇātu me bhante saṅgho…pe… saṅgho tevācikaṃ pavāre” iti sukārato yāva rekāro, tāva bhāsitā lapitā apariyositāva hoti pavāraṇā. Etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā. ‘Yya’kāre pana patte pariyositā hoti, tasmā tato paṭṭhāya ṭhapentena ṭhapitāpi aṭṭhapitā hoti. Puggalikaṭhapane pana – “saṅghaṃ bhante pavāremi…pe… tatiyampi bhante saṅghaṃ pavāremi diṭṭhena vā…pe… passanto paṭī”ti saṅkārato yāva ayaṃ sabbapacchimo ‘ṭi’kāro tāva bhāsitā lapitā apariyositāva hoti pavāraṇā, etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā, “karissāmī”ti vutte pana pariyositā hoti, tasmā “karissāmī”ti etasmiṃ pade patte ṭhapitāpi aṭṭhapitā hoti. Esa nayo dvevācikaekavācikasamānavassikāsupi. Etāsupi hi ṭikārāvasānaṃyeva ṭhapanakhettanti.

237

Anuyuñjiyamāno ti “kimhi naṃ ṭhapesī”ti parato vuttanayena pucchiyamāno. Omadditvā ti etāni “alaṃ bhikkhu mā bhaṇḍanan”tiādīni vacanāni vatvā, vacanomaddanā hi idha omaddanāti adhippetā. Anuddhaṃsitaṃ paṭijānātī ti “amūlakena pārājikena anuddhaṃsito ayaṃ mayā”ti evaṃ paṭijānāti. Yathādhamman ti saṅghādisesena anuddhaṃsane pācittiyaṃ; itarehi dukkaṭaṃ. Nāsetvā ti liṅganāsanāya nāsetvā.

238

Sāssa yathādhammaṃ paṭikatā ti ettakameva vatvā pavārethāti vattabbā, asukā nāma āpattīti idaṃ pana na vattabbaṃ, etañhi kalahassa mukhaṃ hoti.

Vatthuṭhapanādikathā

239

Idaṃ vatthu paññāyati na puggalo ti ettha corā kira araññavihāre pokkharaṇito macche gahetvā pacitvā khāditvā agamaṃsu. So taṃ vippakāraṃ disvā ārāme vā kiñci dhuttena kataṃ vippakāraṃ disvā “bhikkhussa iminā kammena bhavitabban”ti sallakkhetvā evamāha. Vatthuṃ ṭhapetvā saṅgho pavāreyyā ti “yadā taṃ puggalaṃ jānissāma, tadā naṃ codessāma. Idāni pana saṅgho pavāretū”ti ayamettha attho. Idāneva naṃ vadehī ti sace iminā vatthunā kañci puggalaṃ parisaṅkasi, idāneva naṃ apadisāhīti attho. Sace apadisati, taṃ puggalaṃ anuvijjitvā pavāretabbaṃ; no ce apadisati, upaparikkhitvā jānissāmāti pavāretabbaṃ.

Ayaṃ puggalo paññāyati na vatthū ti ettha eko bhikkhu mālāgandhavilepanehi cetiyaṃ vā pūjesi, ariṭṭhaṃ vā pivi, tassa tadanurūpo sarīragandho ahosi; so taṃ gandhaṃ sandhāya “imassa bhikkhuno evarūpo sarīragandho”ti vatthuṃ pakāsento evamāha. Puggalaṃ ṭhapetvā saṅgho pavāreyyā ti etaṃ puggalaṃ ṭhapetvā saṅgho pavāretu. Idāneva naṃ vadehī ti yaṃ tvaṃ puggalaṃ ṭhapesi, tassa puggalassa idāneva dosaṃ vada. Sace ayamassa dosoti vadati, taṃ puggalaṃ sodhetvā pavāretabbaṃ. Atha nāhaṃ jānāmīti vadati, upaparikkhitvā jānissāmāti pavāretabbaṃ.

Idaṃ vatthu ca puggalo ca paññāyatī ti purimanayen’eva corehi macche gahetvā pacitvā paribhuttaṭṭhānañca gandhādīhi nahānaṭṭhānañca disvā “pabbajitassa kamman”ti maññamāno so evamāha. Idāneva naṃ vadehī ti idāneva tena vatthunā parisaṅkitaṃ puggalaṃ vadehi; idaṃ pana ubhayampi disvā diṭṭhakālato paṭṭhāya vinicchinitvāva pavāretabbaṃ. Kallaṃ vacanāyā ti kallaṃ codanāya; codetuṃ vaṭṭatīti attho. Kasmā? Pavāraṇato pubbe avinicchitattā pacchā ca disvā coditattāti. Ukkoṭanakaṃ pācittiyan ti idañhi ubhayaṃ pubbe pavāraṇāya disvā vinicchinitvāva bhikkhū pavārenti, tasmā puna taṃ ukkoṭentassa āpatti.

Bhaṇḍanakārakavatthukathā

240

Dve tayo uposathe cātuddasike kātun ti ettha catutthapañcamā dve, tatiyo pana pakatiyāpi catuddasikoyevāti. Tasmā tatiyacatutthā vā tatiyacatutthapañcamā vā dve tayo cātuddasikā kātabbā. Atha catutthe kate suṇanti, pañcamo cātuddasiko kātabbo. Evam pi dve cātuddasikā honti. Evaṃ karontā bhaṇḍanakārakānaṃ terase vā cātuddase vā ime pannarasīpavāraṇaṃ pavāressanti. Evaṃ pavārentehi ca bahisīmāya sāmaṇere ṭhapetvā “te āgacchantī”ti sutvā lahuṃ lahuṃ sannipatitvā pavāretabbaṃ. Etamatthaṃ dassetuṃ “te ce bhikkhave…pe… tathā karontū”ti vuttaṃ.

Asaṃvihitā ti saṃvidahanarahitā āgamanajānanatthāya akatasaṃvidahitā; aviññātāva hutvāti attho. Tesaṃ vikkhitvā ti “kilantattha muhuttaṃ vissamathā”tiādinā nayena sammohaṃ katvāti attho. No ce labhethā ti no ce bahisīmaṃ gantuṃ labheyyuṃ; bhaṇḍanakārakānaṃ sāmaṇerehi ca daharabhikkhūhi ca nirantaraṃ anubaddhāva honti. Āgame juṇhe ti yaṃ sandhāya āgame juṇhe pavāreyyāmāti ñattiṃ ṭhapesuṃ, tasmiṃ āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabbaṃ, avassaṃ pavāretabbaṃ, na hi taṃ atikkamitvā pavāretuṃ labbhati. Tehi ce bhikkhave bhikkhūhi pavāriyamāne ti evaṃ cātumāsiniyā pavāriyamāne.

Pavāraṇāsaṅgahakathā

241

Aññataro phāsuvihāro ti taruṇasamatho vā taruṇavipassanā vā. Paribāhirā bhavissāmā ti anibaddharattiṭṭhānadivāṭṭhānādibhāvena bhāvanānuyogaṃ sampādetuṃ asakkontā bāhirā bhavissāma. Sabbeheva ekajjhaṃ sannipatitabban ti iminā chandadānaṃ paṭikkhipati. Bhinnassa hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñca pavāraṇāsaṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭati. Pavāraṇāsaṅgaho nāmāyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana sabbe vā hontu, upaḍḍhā vā, ekapuggalo vā ekassapi vasena dātabboyeva. Dinne pavāraṇāsaṅgahe antovasse parihārova hoti, āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti. Tehipi chinnavassehi na bhavitabbaṃ, pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti dassanatthaṃ “tehi ce bhikkhave” tiādimāha. Sesaṃ sabbattha uttānamevāti.

Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.