Cammakkhandhakaṃ
Soṇakoḷivisavatthukathā
242
Cammakkhandhake – issariyādhipaccan ti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. Rajjan ti rājabhāvaṃ, raññā kattabbakiccaṃ vā. Soṇo nāma koḷiviso ti ettha soṇo ti tassa nāmaṃ; koḷiviso ti gottaṃ. Pādatalesu lomānī ti rattesu pādatalesu sukhumāni añjanavaṇṇāni kammacittīkatāni lomāni jātāni honti. So kira pubbe asītisahassānaṃ purisānaṃ jeṭṭhapuriso hutvā tehi saddhiṃ paccekabuddhassa vasanaṭṭhāne paṇṇasālaṃ katvā attano sassirikaṃ uṇṇapāvārakaṃ paccekabuddhassa pādehi akkamanaṭṭhāne pādapuñchanikaṃ katvā ṭhapesi. Temāsaṃ pana sabbeva paccekabuddhaṃ upaṭṭhahiṃsu. Ayaṃ tassa ca tesañca asītiyā gāmikasahassānaṃ pubbayogo.
Asītigāmikasahassānī ti tesu gāmesu vasantānaṃ kulaputtānaṃ asītisahassāni. Kenacideva karaṇīyenā ti kenaci karaṇīyena viya; na panassa kiñci karaṇīyaṃ atthi aññatra tassa dassanā. Rājā kira tānipi asītikulaputtasahassāni sannipātāpento “evaṃ aparisaṅkanto soṇo āgamissatī”ti sannipātāpesi. Diṭṭhadhammike atthe ti “kasivaṇijjādīni dhammena kattabbāni, mātāpitaro dhammena positabbā”ti evamādinā nayena idhalokahite atthe anusāsitvā. So no bhagavā ti so amhākaṃ bhagavā tumhe samparāyike atthe anusāsissatīti attho.
Bhagavantaṃ paṭivedemī ti bhagavantaṃ jānāpemi. Pāṭikāya nimujjitvā ti sopānassa heṭṭhā aḍḍhacandapāsāṇe nimujjitvā. Yassa dāni bhante bhagavā kālaṃ maññatī ti yassa tesaṃ hitakiriyatthassa bhagavā kālaṃ jānāti. Vihārapacchāyāyan ti vihārapaccante chāyāyaṃ. Samannāharantī ti pasādavasena punappunaṃ manasi karonti. Bhiyyosomattāyā ti bhiyyosomattāya puna visiṭṭhataraṃ dassehīti attho. Antaradhāyatī ti adassanaṃ hoti.
Soṇassa pabbajjākathā
243
Lohitena phuṭo hotī ti lohitena makkhito hoti. Gavāghātanan ti yattha gāvo haññanti, tādisoti attho. Kusalo nāma vīṇāya vādanakusalo. Vīṇāya tantissare ti vīṇāya tantiyā sare. Accāyatā ti atiāyatā kharamucchitā. Saravatī ti sarasampannā. Kammaññā ti kammakkhamā. Atisithilā ti mandamucchanā. Same guṇe patiṭṭhitā ti majjhime sare ṭhapetvā mucchitā. Vīriyasamataṃ adhiṭṭhahā ti vīriyasampayuttasamataṃ adhiṭṭhāhi, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ paṭivijjhā ti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayamāno indriyānaṃ samataṃ paṭivijjha. Tattha ca nimittaṃ gaṇhāhī ti tasmiṃ samathe sati, yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇhāhi, nibbattehīti attho.
244
Aññaṃ byākareyyan ti arahā ahanti jānāpeyyaṃ. Cha ṭhānānī ti cha kāraṇāni. Adhimutto hotī ti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimutto tiādi sabbaṃ arahattavasena vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjābhāvato abyāpajjaṃ, upādānassa khayante uppannattā upādānakkhayo, taṇhākkhayante uppannattā taṇhakkhayo, sammohābhāvato asammoho ti ca vuccati.
Kevalaṃ saddhāmattakan ti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. Paṭicayan ti punappunaṃ karaṇena vuḍḍhiṃ. Vītarāgattā ti maggappaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā ṭhito hoti. Phalasamāpattivihāreneva viharati, tanninnamānasoyeva hotīti attho. Sesapadesupi eseva nayo.
Lābhasakkārasilokan ti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamāno ti icchamāno patthayamāno. Pavivekādhimutto ti viveke adhimutto ahanti evaṃ arahattaṃ byākarotīti attho.
Sīlabbataparāmāsan ti sīlañca vatañca parāmasitvā gahitagahaṇamattaṃ. Sārato paccāgacchanto ti sārabhāvena jānanto. Abyāpajjādhimutto ti abyāpajjaṃ arahattaṃ byākarotīti attho. Imināva nayena sabbavāresu attho veditabbo.
Bhusā ti balavanto. Nevassa cittaṃ pariyādiyantī ti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Amissīkatan ti amissakataṃ. Kilesāhi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitan ti patiṭṭhitaṃ. Āneñjappattan ti acalanappattaṃ. Vayañcassānupassatī ti tassa cittassa uppādampi vayampi passati.
Nekkhammaṃ adhimuttassā ti arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadehipi arahattameva kathitaṃ. Upādānakkhayassā ti upayogatthe sāmivacanaṃ. Asammohañca cetaso ti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādan ti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatī ti sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Santacittassā ti nibbutacittassa. Tādino ti iṭṭhāniṭṭhe anunayapaṭighehi akampiyattā tādī, tassa tādino.
Diguṇādiupāhanapaṭikkhepakathā
245
Aññaṃ byākarontī ti arahattaṃ byākaronti. Attho ca vutto ti yena arahāti ñāyati, so attho vutto. Suttattho pana suttavaṇṇanatoyeva gahetabbo. Attā ca anupanīto ti ahaṃ arahāti evaṃ byañjanavasena attā na upanīto. Atha ca panidhekacce moghapurisā ti aññe pana tucchapurisā hasamānā viya asantameva aññaṃ vacanamattena santaṃ katvā byākaronti. Ekapalāsikan ti ekapaṭalaṃ. Asītisakaṭavāhe ti ettha dve sakaṭabhārā eko vāhoti veditabbo. Sattahatthikañca anīkan ti ettha cha hatthiniyo eko ca hatthīti idamekaṃ anīkaṃ. Īdisāni satta anīkāni sattahatthikaṃ anīkaṃ nāma. Diguṇā ti dvipaṭalā. Tiguṇā ti tipaṭalā. Gaṇaṅguṇūpāhanā ti catupaṭalato paṭṭhāya vuccati.
Sabbanīlikādipaṭikkhepakathā
246
Sabbanīlikā ti sabbāva nīlikā. Esa nayo sabbapītikā dīsupi. Tattha ca nīlikā umāpupphavaṇṇā hoti, pītikā kaṇikārapupphavaṇṇā, lohitikā jayasumanapupphavaṇṇā, mañjiṭṭhikā mañjiṭṭhavaṇṇā eva, kaṇhā addāriṭṭhakavaṇṇā, mahāraṅgarattā satapadipiṭṭhivaṇṇā, mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā. Kurundiyaṃ pana “padumapupphavaṇṇā”ti vuttā. Etāsu yaṃkiñci labhitvā rajanaṃ coḷakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati. Appamattakepi bhinne vaṭṭatiyeva.
Nīlakavaddhikā ti yāsaṃ vaddhāyeva nīlā. Es’eva nayo sabbattha. Etāpi vaṇṇabhedaṃ katvā dhāretabbā. Khallakabaddhā ti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Puṭabaddhā ti yonakaupāhanā vuccati, yā yāvajaṅghato sabbapādaṃ paṭicchādeti. Pāliguṇṭhimā ti paliguṇṭhitvā katā; yā upari pādamattameva paṭicchādeti, na jaṅghaṃ. Tūlapuṇṇikā ti tūlapicunā pūretvā katā. Tittirapattikā ti tittirapattasadisā vicittabaddhā. Meṇḍavisāṇavaddhikā ti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā. Ajavisāṇavaddhikā dīsupi eseva nayo. Vicchikāḷikā pi tattheva vicchikanaṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñchaparisibbitā ti talesu vā vaddhesu vā morapiñchehi suttakasadisehi parisibbitā. Citrā ti vicitrā; etāsu yaṃkiñci labhitvā, sace tāni khallakādīni apanetvā sakkā honti vaḷañjituṃ, vaḷañjetabbā. Tesu pana sati vaḷañjantassa dukkaṭaṃ. Sīhacammaparikkhaṭā nāma pariyantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā. Lūvakacammaparikkhaṭā ti pakkhibiḷālacammaparikkhaṭā. Etāsupi yā kāci labhitvā taṃ cammaṃ apanetvā dhāretabbā.
247
Omukkan ti paṭimuñcitvā apanītaṃ. Navā ti aparibhuttā.
Ajjhārāmeupāhanapaṭikkhepakathā
248
Abhijīvanikassā ti yena sippena abhijīvanti, jīvikaṃ kappenti, tassa kāraṇāti attho. Idha kho taṃ bhikkhave ti ettha tanti nipātamattaṃ, idha kho bhikkhave sobheyyāthāti attho. Yaṃ tumhe ti ye tumhe. Atha vā yadi tumheti vuttaṃ hoti. Yadisaddassa hi atthe ayaṃ nipāto. Ācariyesū tiādimhi pabbajjācariyo, upasampadācariyo, nissayācāriyo, uddesācariyoti ime cattāropi idha ācariyā eva. Avassikassa chabbasso ācariyamatto. So hi catuvassakāle taṃ nissāya vacchati; evaṃ ekavassassa sattavasso, duvassassa aṭṭhavasso, tivassassa navavasso, catuvassassa dasavasso. Imepi ācariyamattā eva. Upajjhāyassa sandiṭṭhasambhattā pana sahāyabhikkhū, ye vā pana keci dasahi vassehi mahantatarā te sabbepi upajjhāyamattā nāma. Ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa caṅkamato āpatti.
249
Pādakhīlābādho nāma pādato khīlasadisaṃ maṃsaṃ nikkhantaṃ hoti.
251
Tiṇapādukā ti yena kenaci tiṇena katapādukā. Hintālapādukā ti khajjūrīpattehi katapādukā; hintālapattehipi na vaṭṭatiyeva. Kamalapādukā ti kamalatiṇaṃ nāma atthi, tena katapādukā; usīrapādukātipi vadanti. Kambalapādukā ti uṇṇāhi katapādukā. Asaṅkamanīyā ti bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā.
252
Aṅgajātaṃ chupantī ti aṅgajāteneva aṅgajātaṃ chupanti. Ogāhetvā mārentī ti anto udake daḷhaṃ gahetvā mārenti.
Yānādipaṭikkhepakathā
253
Itthiyuttenā ti dhenuyuttena. Purisantarenā ti purisasārathinā. Purisayuttenā ti goṇayuttena. Itthantarenā ti itthisārathinā. Gaṅgāmahiyāyā ti gaṅgāmahakīḷikāya. Purisayuttaṃ hatthavaṭṭakan ti ettha purisayuttaṃ itthisārathi vā hotu, purisasārathi vā vaṭṭati. Hatthavaṭṭakaṃ pana itthiyo vā vaṭṭentu purisā vā, vaṭṭatiyeva. Yānugghātenā ti yānaṃ abhiruhantassa sabbo kāyo calati tappaccayā. Sivikan ti pīṭhakasivikaṃ. Pāṭaṅkin ti vaṃse laggetvā kataṃ paṭapotalikaṃ.
254
Uccāsayanamahāsayananānī ti ettha uccāsayanan ti pamāṇātikkantaṃ mañcaṃ. Mahāsayanan ti akappiyattharaṇaṃ, āsandīādīsu āsandī ti pamāṇātikkantāsanaṃ. Pallaṅko ti pādesu vāḷarūpāni ṭhapetvā kato. Gonako ti dīghalomako mahākojavo; caturaṅgulādhikāni kira tassa lomāni. Cittakā ti vānacitro uṇṇāmayattharaṇo. Paṭikā ti uṇṇāmayo setattharaṇo. Paṭalikā ti ghanapupphako uṇṇāmayalohitattharaṇo; yo āmalakapaṭṭotipi vuccati. Tūlikā ti pakatitūlikāyeva. Vikatikā ti sīhabyagghādirūpavicitro uṇṇāmayattharaṇo. Uddalomī ti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ; “uddhalomī”tipi pāṭho. Ekantalomī ti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Kaṭṭissan ti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyan ti ratanaparisibbitaṃ kosiyasuttamayaṃ paccattharaṇaṃ; suddhakoseyyaṃ pana vaṭṭati.
Kuttakan ti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayaattharaṇaṃ. Hatthattharaassattharā ti hatthiassapiṭṭhīsu attharaṇakaattharaṇā eva. Rathattharepi eseva nayo. Ajinappaveṇī ti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī. Kadalīmigapavarapaccattharaṇan ti kadalīmigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇaṃ, uttamapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalīmigacammaṃ pattharitvā sibbitvā karonti. Sauttaracchadan ti saha uttaracchadanena; uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakūpadhānan ti sīsūpadhānañca pādūpadhānañcāti mañcassa ubhatolohitakūpadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti, padumavaṇṇaṃ vā citraṃ vā, sace pamāṇayuttaṃ, vaṭṭati. Mahāupadhānaṃ pana paṭikkhittaṃ.
Sabbacammapaṭikkhepādikathā
255
Dīpicchāpo ti dīpipotako. Ogumphiyantī ti bhittidaṇḍakādīsu veṭhetvā bandhanti.
256
Abhinisīditun ti abhinissāya nisīdituṃ; apassayaṃ katvā nisīditunti attho. Gilānena bhikkhunā saupāhanenā ti ettha gilāno nāma yo na sakkoti anupāhano gāmaṃ pavisituṃ.
257
Kuraraghare ti evaṃnāmake nagare; etenassa gocaragāmo vutto. Papatake pabbate ti papatanāmake pabbate; etenassa nivāsanaṭṭhānaṃ vuttaṃ. Soṇo ti tassa nāmaṃ. Koṭiagghanakaṃ pana kaṇṇapiḷandhanakaṃ dhāreti, tasmā “kuṭikaṇṇo”ti vuccati; koṭikaṇṇoti attho. Pāsādikan ti pasādajanakaṃ. Pasādanīyan ti idaṃ tass’eva atthavevacanaṃ. Uttamadamathasamathan ti uttamaṃ damathañca samathañca paññañca samādhiñca kāyūpasamañca cittūpasamañcātipi attho. Dantan ti sabbesaṃ visūkāyikavipphanditānaṃ upacchinnattā dantaṃ; khīṇakilesanti attho. Guttan ti saṃvaraguttiyā guttaṃ. Santindriyan ti yatindriyaṃ. Nāgan ti āguvirahitaṃ. Tiṇṇaṃ me vassānaṃ accayenā ti mama pabbajjādivasato paṭṭhāya tiṇṇaṃ vassānaṃ accayena. Upasampadaṃ alatthan ti ahaṃ upasampadaṃ alabhiṃ. Kaṇhuttarā ti kaṇhamattikuttarā; upari vaḍḍhitakaṇhamattikāti attho. Gokaṇṭakahatā ti gunnaṃ khurehi akkantabhūmito samuṭṭhitehi gokaṇṭakehi upahatā. Te kira gokaṇṭake ekapaṭalikā upāhanā rakkhituṃ na sakkonti; evaṃ kharā honti. Eragū, moragū, majjārū, jantū ti imā catassopi tiṇajātiyo; etehi kaṭasārake ca taṭṭikāyo ca karonti. Ettha eragū ti erakatiṇaṃ; taṃ oḷārikaṃ. Moragūtiṇaṃ tambasīsaṃ mudukaṃ sukhasamphassaṃ, tena katataṭṭikā nipajjitvā vuṭṭhitamatte puna uddhumātā hutvā tiṭṭhati. Majjārunā sāṭakepi karonti. Jantussa maṇisadiso vaṇṇo hoti. Senāsanaṃ paññapesī ti bhisiṃ vā kaṭasārakaṃ vā paññapesi; paññapetvā ca pana soṇassa āroceti – “āvuso satthā tayā saddhiṃ ekāvāse vasitukāmo, gandhakuṭiyaṃyeva te senāsanaṃ paññattan”ti.
258
Ayaṃ khvassa kālo ti ayaṃ kho kālo bhaveyya. Paridassī ti paridassesi. “Idañcidañca vadeyyāsīti yaṃ me upajjhāyo jānāpesi, tassa ayaṃ kālo bhaveyya, handa dāni ārocemi taṃ sāsanan”ti ayamettha adhippāyo.
259
Vinayadharapañcamenā ti anussāvanācariyapañcamena. Anujānāmi bhikkhave sabbapaccantimesu janapadesu guṇaṅguṇūpāhananti ettha manussacammaṃ ṭhapetvā yena kenaci cammena upāhanā vaṭṭati. Upāhanakosakasatthakosakakuñcikakosakesupi eseva nayo. Cammāni attharaṇānī ti ettha pana yaṃkiñci eḷakacammaṃ ajacammañca attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. Migacamme eṇīmigo vātamigo pasadamigo kuraṅgamigo migamātuko rohitamigoti etesaṃyeva cammāni vaṭṭanti. Aññesaṃ pana –
Makkaṭo kāḷasīho ca, sarabho kadalīmigo;
Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭati.
Tattha vāḷamigā ti sīhabyagghaacchataracchā; na kevalañca etesaṃyeva, yesaṃ pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe vāḷamigātveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati. Na tāva taṃ gaṇanūpagaṃ yāva na hatthaṃ gacchatī ti yāva āharitvā vā na dinnaṃ, tumhākaṃ bhante cīvaraṃ uppannanti pahiṇitvā vā nārocitaṃ, tāva gaṇanaṃ na upeti. Sace anadhiṭṭhitaṃ, vaṭṭati; adhiṭṭhitañca gaṇanaṃ na upetīti attho. Yadā pana ānetvā vā dinnaṃ hoti, uppannanti vā sutaṃ, tato paṭṭhāya dasāhameva parihāraṃ labhatīti.
Cammakkhandhakavaṇṇanā niṭṭhitā.