Bhesajjakkhandhakaṃ


Pañcabhesajjādikathā

260

Bhesajjakkhandhake – sāradikena ābādhenā ti saradakāle uppannena pittābādhena, tasmiñhi kāle vassodakenapi tementi, kaddamampi maddanti, antarantarā ātapopi kharo hoti, tena tesaṃ pittaṃ koṭṭhabbhantaragataṃ hoti. Āhāratthañca phareyyā ti āhāratthaṃ sādheyya.

261

Nacchādentī ti na jiranti, na vātarogaṃ paṭippassambhetuṃ sakkonti. Senesitānī ti siniddhāni. Bhattācchādakenā ti bhattaṃ arocikena.

262

Acchavasan tiādīsu nissaggiyavaṇṇanāyaṃ vuttanayen’eva vinicchayo veditabbo. Kāle paṭiggahitan tiādīsu majjhanhike avītivatte paṭiggahetvā pacitvā parissāvetvā cāti attho. Telaparibhogena paribhuñjitun ti sattāhakālikatelaparibhogena paribhuñjituṃ.

263

Mūlabhesajjā di vinicchayopi khuddakavaṇṇanāyaṃ vuttoyeva. Tasmā idha yaṃ yaṃ pubbe avuttaṃ taṃ tadeva vaṇṇayissāma. Vacattan ti setavacaṃ. Nisadaṃ nisadapotakan ti pisanasilā ca pisanapoto ca. Phaggavan ti latājāti. Nattamālan ti karañjaṃ. Hiṅguhiṅgujatuhiṅgusipāṭikā hiṅgujātiyoyeva. Takatakapattitakapaṇṇiyo lākhājātiyo.

Sāmuddan ti samuddatīre vālukā viya santiṭṭhati. Kāḷaloṇan ti pakatiloṇaṃ. Sindhavan ti setavaṇṇaṃ pabbate uṭṭhahati. Ubbhidan ti bhūmito aṅkuraṃ uṭṭhahati. Bilan ti dabbasambhārehi saddhiṃ pacitaṃ, taṃ rattavaṇṇaṃ.

264-6

Kāyo vā duggandho ti kassaci assādīnaṃ viya kāyagandho hoti, tassāpi sirīsakosumbādicuṇṇāni vā gandhacuṇṇāni vā sabbāni vaṭṭanti. Chakaṇan ti gomayaṃ. Rajananippakkan ti rajanakasaṭaṃ. Pākatikacuṇṇampi koṭṭetvā udakena temetvā nhāyituṃ vaṭṭati; etampi rajananippakkasaṅkhepameva gacchati.

Āmakamaṃsañca khādi āmakalohitañca pivī ti na taṃ bhikkhu khādi na pivi, amanusso khāditvā ca pivitvā ca pakkanto, tena vuttaṃ – “tassa so amanussikābādho paṭippassambhī”ti.

Añjanan ti sabbasaṅgāhikavacanametaṃ. Kāḷñjanan ti ekā añjanajāti. Rasañjanaṃ nānāsambhārehi kataṃ. Sotañjanan ti nadīsotādīsu uppajjanakaṃ añjanaṃ. Geruko nāma suvaṇṇageruko. Kapallan ti dīpasikhato gahitamasi. Añjanūpapiṃsanehī ti añjanena saddhiṃ ekato piṃsitabbehi, na hi kiñci aññanūpapiṃsanaṃ na vaṭṭati. Candanan ti lohitacandanādikaṃ yaṃkiñci. Tagarā dīni pākaṭāni, aññānipi nīluppalādīni vaṭṭantiyeva.

Aṭṭhimayan ti manussaṭṭhiṃ ṭhapetvā avasesaaṭṭhimayaṃ. Dantamayan ti hatthidantādisabbadantamayaṃ. Visāṇamaye pi akappiyaṃ nāma natthi, naḷamayā dayo ekantakappiyāyeva. Salākaṭṭhāniyan ti yattha salākaṃ odahanti, taṃ susiradaṇḍakaṃ vā thavikaṃ vā anujānāmīti attho. Aṃsabaddhako ti añjanitthavikāya aṃsabaddhako. Yamakanatthukaraṇin ti samasotāhi dvīhi panāḷikāhi ekaṃ natthukaraṇiṃ.

267

Anujānāmi bhikkhave telapākan ti yaṃkiñci bhesajjapakkhittaṃ sabbaṃ anuññātameva hoti. Atipakkhittamajjānī ti ativiya khittamajjāni; bahuṃ majjaṃ pakkhipitvā yojitānīti attho.

Aṅgavāto ti hatthapāde vāto. Sambhārasedan ti nānāvidhapaṇṇabhaṅgasedaṃ. Mahāsedan ti mahantaṃ sedaṃ; porisappamāṇaṃ āvāṭaṃ aṅgārānaṃ pūretvā paṃsuvālikādīhi pidahitvā tattha nānāvidhāni vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā samparivattantena sarīraṃ sedetuṃ anujānāmīti attho. Bhaṅgodakan ti nānāpaṇṇabhaṅgakuthitaṃ udakaṃ; tehi paṇṇehi ca udakena ca siñcitvā siñcitvā sedetabbo. Udakakoṭṭhakan ti udakakoṭṭhe cāṭiṃ vā doṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā sedakammakaraṇaṃ anujānāmīti attho.

Pabbavāto hotī ti pabbe pabbe vāto vijjhati. Lohitaṃ mocetun ti satthakena lohitaṃ mocetuṃ. Pajjaṃ abhisaṅkharitun ti yena phālitapādā pākatikā honti; taṃ nāḷikerādīsu nānābhesajjāni pakkhipitvā pajjaṃ abhisaṅkharituṃ; pādānaṃ sappāyabhesajjaṃ pacitunti attho. Tilakakkena attho ti piṭṭhehi tilehi attho. Kabaḷikan ti vaṇamukhe sattupiṇḍaṃ pakkhipituṃ. Sāsapakuḍḍenā ti sāsapapiṭṭhena. Vaḍḍhamaṃsan ti adhikamaṃsaṃ āṇi viya uṭṭhahati. Loṇasakkharikāya chinditun ti khurena chindituṃ. Vikāsikan ti telarundhanapilotikaṃ. Sabbaṃ vaṇapaṭikamman ti yaṃkiñci vaṇaparikammaṃ nāma atthi; sabbaṃ anujānāmīti attho.

268

Sāmaṃ gahetvā ti idaṃ na kevalaṃ sappadaṭṭhasseva, aññasmimpi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ; aññesu pana kāraṇesu paṭiggahitameva vaṭṭati. Kato na puna paṭiggahetabbo ti sace bhūmippatto, paṭiggahetabbo; appattaṃ pana gahetuṃ vaṭṭati.

269

Gharadinnakābādho ti vasīkaraṇapānakasamuṭṭhitarogo. Sītāloḷin ti naṅgalena kasantassa phāle laggamattikaṃ udakena āloḷetvā pāyetuṃ anujānāmīti attho.

Duṭṭhagahaṇiko ti vipannagahaṇiko; kicchena uccāro nikkhamatīti attho. Āmisakhāran ti sukkhodanaṃ jhāpetvā tāya chārikāya paggharitaṃ khārodakaṃ. Muttaharītakan ti gomuttaparibhāvitaṃ harītakaṃ. Abhisannakāyo ti ussannadosakāyo. Acchakañjiyan ti taṇḍulodakamaṇḍo. Akaṭayusan ti asiniddho muggapacitapānīyo. Kaṭākaṭan ti sova dhotasiniddho. Paṭicchādanīyenā ti maṃsarasena.

Guḷādianujānanakathā

272

Sace bhikkhave pakkāpi muggā jāyantī ti pakkā muggā sacepi jāyanti, yathāsukhaṃ paribhuñjitabbā. Pakkattā hi te kappiyā eva.

274

Antovutthan ti akappiyakuṭiyaṃ vutthaṃ. Sāmaṃ pakkan ti ettha yaṃkiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇāni vā siṅgiveraṃ vā loṇaṃ vā pakkhipanti, tampi cāletuṃ na vaṭṭati, “yāguṃ nibbāpemī”ti pana cāletuṃ vaṭṭati. Uttaṇḍulabhattaṃ labhitvāpi pidahituṃ na vaṭṭati. Sace pana manussā pidahitvāva denti, vaṭṭati; “bhattaṃ vā mā nibbāyatū”ti pidahituṃ vaṭṭati. Khīratakkādīsu pana sakiṃ kuthitesu aggiṃ dātuṃ vaṭṭati, punapākassa anuññātattā. Ukkapiṇḍakāpi khādantī ti biḷāmūsikagodhāmaṅgusā khādanti. Damakā ti vighāsādā.

276

Tato nīhaṭan ti yattha nimantitā bhuñjanti, tato nīhaṭaṃ.

278

Vanaṭṭhaṃ pokkharaṭṭhan ti vane ceva paduminigacche ca jātaṃ. Abījan ti taruṇaphalaṃ, yassa bījaṃ na aṅkuraṃ janeti. Nibbaṭṭabījan ti bījaṃ nibbaṭṭetvā apanetvā paribhuñjitabbakaṃ ambapanasādi.

279

Duropayo vaṇo ti dukkhena ruhati, dukkhena pākatiko hotīti attho. Dupparihāraṃ satthan ti sambādhe dukkhena satthaṃ parihareyyaṃ. Satthakammaṃ vā vatthikammaṃ vā ti yathāparicchinne okāse yena kenaci satthena vā sūciyā vā kaṇṭakena vā sattikāya vā pāsāṇasakkhalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ vā lekhanaṃ vā na kātabbaṃ; sabbañhetaṃ satthakammameva hoti. Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṃ; sabbañhetaṃ vatthikammameva hoti. Ettha ca sambādhassa sāmantā dvaṅgulā ti idaṃ satthakammaṃyeva sandhāya vuttaṃ. Vatthikammaṃ pana sambādheyeva paṭikkhittaṃ. Tattha pana khāraṃ ādātuṃ yena kenaci rajjukena vā bandhituṃ vaṭṭati. Yadi tena chijjati, succhinnaṃ. Aṇḍavuḍḍhirogepi satthakammaṃ na vaṭṭati, tasmā aṇḍaṃ phāletvā bījāni uddharitvā “arogaṃ karissāmī”ti na kattabbaṃ. Aggitāpanabhesajjālimpanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati, yāya khārakammaṃ vā karonti, telaṃ vā pavesenti.

280

Pavattamaṃsan ti matassa maṃsaṃ. Māghāto ti taṃ divasaṃ na labbhā kenaci kiñci jīvitā voropetuṃ. Potthanikan ti maṃsacchedanasatthakaṃ vuccati. Kimpimāyā ti kimpi imāya. Na bhagavā ussahatī ti na bhagavā sakkoti. Yatra hi nāmā ti yasmā nāma. Paṭivekkhī ti vīmaṃsi; paṭipucchīti vuttaṃ hoti. Appaṭivekkhitvā ti appaṭipucchitvā. Sace pana asukamaṃsanti jānāti, paṭipucchanakiccaṃ natthi, ajānantena pana pucchitvāva khāditabbaṃ.

Hatthimaṃsādipaṭikkhepakathā

281

Sunakhamaṃsan ti ettha araññakokā nāma sunakhasadisā honti, tesaṃ maṃsaṃ vaṭṭati. Yo pana gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena saṃyogā uppanno, tassa maṃsaṃ na vaṭṭati, so hi ubhayaṃ bhajatīti. Ahimaṃsan ti kassaci apādakassa dīghajātikassa maṃsaṃ na vaṭṭati. Sīhamaṃsā dīni pākaṭāneva.

Ettha ca manussamaṃsaṃ sajātitāya paṭikkhittaṃ, hatthiassamaṃsaṃ rājaṅgatāya, sunakhamaṃsañca ahimaṃsañca paṭikūlatāya, sīhamaṃsādīni pañca attano anupaddavatthāyāti. Imesaṃ manussādīnaṃ dasannaṃ maṃsampi aṭṭhipi lohitampi cammampi lomampi sabbaṃ na vaṭṭati, yaṃkiñci ñatvā vā añatvā vā khādantassa āpattiyeva. Yadā jānāti, tadā desetabbā. “Apucchitvā khādissāmī”ti gaṇhato paṭiggahaṇe dukkaṭaṃ, “pucchitvā khādissāmī”ti gaṇhato anāpatti. Uddissa kataṃ pana jānitvā khādantasseva āpatti, pacchā jānanto āpattiyā na kāretabboti.

Yāgumadhugoḷakādikathā

282

Ekattako ti ekako, natthi me dutiyoti attho. Pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā ti so kira satasahassaṃ vayaṃ katvā paṭiyādāpesi. Anumodanāgāthāpariyosāne “patthayataṃ icchatan”ti padānaṃ “alameva dātun”ti iminā sambandho. Sace pana “patthayatā icchatā”ti pāṭho atthi, soyeva gahetabbo.

283

Bhojjayāgun ti yā pavāraṇaṃ janeti. Yadaggenā ti yaṃ ādiṃ katvā. Saggā te āraddhā ti sagganibbattakapuññaṃ upacitanti attho. Yathādhammo kāretabbo ti paramparabhojanena kāretabbo, bhojjayāguyā hi pavāraṇā hotīti.

284

Nāhaṃ taṃ kaccānā ti tasmiṃ kira avasiṭṭhaguḷe devatā sukhumojaṃ pakkhipiṃsu, sā aññesaṃ pariṇāmaṃ na gacchati, tasmā evamāha. Gilānassa guḷan ti tathārūpena byādhinā gilānassa pacchābhattaṃ guḷaṃ anujānāmīti attho.

Pāṭaligāmavatthukathā

285

Sabbasantharin ti yathā sabbaṃ santhataṃ hoti, evaṃ.

286

Sunidhavassakārā ti sunidho ca vassakāro ca dve brāhmaṇā magadharañño mahāmattā mahāmaccā. Vajjīnaṃ paṭibāhāyā ti vajjirājakulānaṃ āyamukhapacchindanatthaṃ. Vatthūnī ti gharavatthūni. Cittāni namanti nivesanāni māpetun ti tā kira devatā vatthuvijjāpāṭhakānaṃ sarīre adhimuccitvā evaṃ cittāni nāmenti. Kasmā? Amhākaṃ yathānurūpaṃ sakkāraṃ karissantīti attho. Tāvatiṃsehī ti loke kira sakkaṃ devarājānaṃ vissakammañca upādāya tāvatiṃsā paṇḍitāti saddo abbhuggato, tenevāha tāvatiṃsehīti, tāvatiṃsehi saddhiṃ mantetvā viya māpentīti attho. Yāvatā ariyaṃ āyatanan ti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippatho ti yattakaṃ vāṇijānaṃ ābhatabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma atthi. Idaṃ agganagaran ti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ agganagaraṃ bhavissati. Puṭabhedanan ti puṭabhedanaṭṭhānaṃ mocanaṭṭhānanti vuttaṃ hoti. Aggito vā tiādīsu samuccayattho vā saddo. Tatra hi ekassa koṭṭhāsassa aggito, ekassa udakato, ekassa abbhantarato, aññamaññabhedā antarāyo bhavissati. Uḷumpan ti pāragamanatthāya āṇiyo ākoṭetvā kataṃ. Kullan ti valliādīhi bandhitvā kataṃ.

Aṇṇavan ti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthullassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saran ti idha nadī adhippetā. Idaṃ vuttaṃ hoti – ye gambhīraṃ vitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna visajja pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni; ayaṃ pana idaṃ appamattakaṃ udakaṃ uttaritukāmopi kullañhi parijano bandhati, buddhā pana buddhasāvakā ca vinā eva kullena tiṇṇā medhāvino janāti.

287

Ananubodhā ti abujjhanena. Sandhāvitan ti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritan ti punappunaṃ gamanavasena saṃsaritaṃ. Mamañceva tumhākañcā ti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritan ti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosī ti evamettha attho daṭṭhabbo. Saṃsitan ti saṃsaritaṃ. Bhavanetti samūhatā ti bhavato bhavagamanā sandhāvanā taṇhārajju suṭṭhu hatā chinnā appavattikatā.

289

Nīlā ti idaṃ sabbasaṅgāhakaṃ. Nīlavaṇṇā tiādi tass’eva vibhāgadassanatthaṃ. Tattha na tesaṃ pakativaṇṇā nīlā, nīlavilepanānaṃ vicittatāvasenetaṃ vuttaṃ. Paṭivaṭṭesī ti pahāresi. Sāhāraṃ dajjeyyāthā ti sajanapadaṃ dadeyyātha. Aṅguliṃ phoṭesun ti aṅguliṃ cālesuṃ. Ambakāyā ti itthikāya. Olokethā ti passatha. Apalokethā ti punappunaṃ passatha. Upasaṃharathā ti upanetha. Imaṃ licchaviparisaṃ tumhākaṃ cittena tāvatiṃsaparisaṃ haratha, tāvatiṃsassa samakaṃ katvā passathāti attho.

Sīhasenāpativatthuādikathā

290

Dhammassa ca anudhammaṃ byākarontī ti Bhagavatā vuttakāraṇassa anukāraṇaṃ kathenti. Sahadhammiko vādānuvādo ti aparehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo viññugarahitabbaṃ kāraṇaṃ koci appamattakopi kiṃ na āgacchati. Idaṃ vuttaṃ hoti “kiṃ sabbakārenāpi tumhākaṃ vāde gārayhakāraṇaṃ natthī”ti. Anabbhakkhātukāmā ti abhibhavitvā na ācikkhitukāmā.

293

Anuviccakāran ti anuviditvā cintetvā tulayitvā kātabbaṃ karohīti vuttaṃ hoti. Ñātamanussānan ti loke pākaṭānaṃ. Sādhu hotī ti sundaraṃ hoti. Paṭākaṃ parihareyyun ti paṭākaṃ ukkhipitvā nagare ghosantā āhiṇḍeyyuṃ. Kasmā? “Evaṃ no amhākaṃ mahantabhāvo bhavissatī”ti. Opānabhūtan ti paṭiyattaudapāno viya ṭhitaṃ. Kulan ti nivesanaṃ. Dātabbaṃ maññeyyāsī ti mā imesaṃ deyyadhammaṃ upacchindittha, sampattānañhi dātabbamevāti ovadati. Okāro ti avakāro lāmakabhāvo. Sāmukkaṃsikā ti attanāyeva uddharitvā gahitā; asādhāraṇaṃ aññesanti attho. Uddissa katan ti uddisitvā kataṃ.

294

Paṭiccakamman ti attānaṃ paṭicca katanti attho. Atha vā paṭiccakamman ti nimittakammassetaṃ adhivacanaṃ, taṃ paṭiccakammaṃ ettha atthīti maṃsampi paṭiccakammanti vuttaṃ. Yo hi evarūpaṃ maṃsaṃ paribhuñjati, sopi tassa kammassa dāyādo hoti, vadhakassa viya tassāpi pāṇaghātakammaṃ hotīti adhippāyo. Jiridanti ti jiranti abbhācikkhantā na jiranti, abbhakkhānassa antaṃ na gacchantīti attho. Tikoṭiparisuddhakathā saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttā.

Kappiyabhūmianujānanakathā

295

Sakaṭaparivaṭṭan ti sakaṭehi parikkhepaṃ viya katvā acchanti. Paccantiman ti abhilāpamattametaṃ “yaṃ saṅgho ākaṅkhatī”ti vuttattā pana dhuravihāropi sammannituṃ vaṭṭati, kammavācaṃ avatvā apalokanenāpi vaṭṭatiyeva. Kākoravasaddan ti tattha tattha paviṭṭhānaṃ āmisakhādanatthāya anuppageyeva sannipatitānaṃ kākānaṃ oravasaddaṃ. Yasojo nāma kapilasuttapariyosāne pabbajitānaṃ pañcannaṃ satānaṃ aggapuriso.

Ussāvanantikan tiādīsu ussāvanantikā tāva evaṃ kattabbā. Yo thambhānaṃ vā upari bhittipāde vā nikhanitvā vihāro kariyati, tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikā eva. Paṭhamathambhaṃ pana paṭhamabhittipādaṃ vā patiṭṭhāpentehi bahūhi samparivāretvā “kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā”ti vācaṃ nicchārentehi manussesu ukkhipitvā patiṭṭhāpentesu āmasitvā vā sayaṃ ukkhipitvā vā thambhe vā bhittipādo vā patiṭṭhāpetabbo. Kurundimahāpaccarīsu pana “kappiyakuṭi kappiyakuṭī”ti vatvā patiṭṭhāpetabbanti vuttaṃ. Andhakaṭṭhakathāyaṃ “saṅghassa kappiyakuṭiṃ adhiṭṭhāmī”ti vuttaṃ. Taṃ pana avatvāpi aṭṭhakathāsu vuttanayena vutte doso natthi. Idaṃ pan’ettha sādhāraṇalakkhaṇaṃ, thambhapatiṭṭhānañca vacanapariyosānañca samakālaṃ vaṭṭati. Sace hi aniṭṭhite vacane thambho patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā hoti kappiyakuṭi. Teneva mahāpaccariyaṃ vuttaṃ – “bahūhi samparivāretvā vattabbaṃ, avassañhi ettha ekassapi vacananiṭṭhānañca thambhapatiṭṭhānañca ekato bhavissatī”ti.

Iṭṭhakasilāmattikākuṭṭikāsu pana kuṭīsu heṭṭhā cayaṃ bandhitvā vā abandhitvā vā karontu, yato paṭṭhāya bhittiṃ uṭṭhāpetukāmā honti, taṃ sabbapaṭhamaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā gahetvā vuttanayen’eva kappiyakuṭi kātabbā. Iṭṭhakādayo hi bhittiyā paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭanti, thambhā pana upari uggacchanti, tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ “thambhehi kariyamāne catūsu koṇesu cattāro thambhā iṭṭhakādikuṭṭe catūsu koṇesu dve tisso iṭṭhakā adhiṭṭhātabbā”ti vuttaṃ. Tathā pana akatāyapi doso natthi, aṭṭhakathāsu hi vuttameva pamāṇaṃ.

Gonisādikā duvidhā – ārāmagonisādikā, vihāragonisādikāti. Tāsu yattha neva ārāmo na senāsanāni parikkhittāni honti, ayaṃ “ārāmagonisādikā” nāma. Yattha senāsanāni sabbāni vā ekaccāni vā parikkhittāni, ārāmo aparikkhitto, ayaṃ “vihāragonisādikā” nāma. Iti ubhayatrāpi ārāmassa aparikkhittabhāvoyeva pamāṇaṃ. Ārāmo pana upaḍḍhaparikkhittopi bahutaraṃ parikkhittopi parikkhittoyeva nāmāti kurundimahaāpaccariyādīsu vuttaṃ. Ettha kappiyakuṭiṃ laddhuṃ vaṭṭati.

Gahapatī ti manussā āvāsaṃ katvā “kappiyakuṭiṃ dema, paribhuñjathā”ti vadanti, esā gahapati nāma. “Kappiyakuṭiṃ kātuṃ demā”ti vuttepi vaṭṭatiyeva. Andhakaṭṭhakathāyaṃ pana “yasmā bhikkhuṃ ṭhapetvā sesasahadhammikānaṃ sabbesañca devamanussānaṃ hatthato paṭiggaho ca sannidhi ca antovutthañca tesaṃ santakaṃ bhikkhussa vaṭṭati, tasmā tesaṃ gehāni vā tehi dinnā kappiyakuṭi vā gahapatīti vuccatī”ti vuttaṃ. Punapi vuttaṃ – “bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunupassayo vā ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ vā api brahmānaṃ vimānaṃ kappiyakuṭi hotī”ti, taṃ suvuttaṃ; saṅghasantakameva hi bhikkhusantakaṃ vā gehaṃ gahapatikuṭikā na hoti. Sammutikā nāma kammavācaṃ sāvetvā katāti.

Yaṃ imāsu catūsu kappiyabhūmīsu vutthaṃ āmisaṃ, taṃ sabbaṃ antovutthasaṅkhyaṃ na gacchati. Bhikkhūnañca bhikkhunīnañca antovutthaantopakkamocanatthañhi kappiyakuṭiyo anuññātā. Yaṃ pana akappiyabhūmiyaṃ sahaseyyappahonake gehe vutthaṃ saṅghikaṃ vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ ekarattampi ṭhapitaṃ, taṃ antovutthaṃ; tattha pakkañca antopakkaṃ nāma hoti, etaṃ na kappati. Sattāhakālikaṃ pana yāvajīvikañca vaṭṭati.

Tatrāyaṃ vinicchayo – sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṃkiñci pakkhipitvā deti, mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana “antovutthaṃ hotī”ti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ. Bhikkhu akappiyakuṭiyaṃ ṭhapitasappiñca yāvajīvikapaṇṇañca ekato pacitvā paribhuñjati, sattāhaṃ nirāmisaṃ vaṭṭati. Sace āmisasaṃsaṭṭhaṃ katvā paribhuñjati, antovutthañceva sāmaṃpākañca hoti. Etenupāyena sabbasaṃsaggā veditabbā.

Imā pana kappiyakuṭiyo kadā jahitavatthukā honti? Ussāvanantikā tāva yā thambhānaṃ upari bhittipāde vā nikhaṇitvā katā, sā sabbesu thambhesu ca bhittipādesu ca apanītesu jahitavatthukā hoti. Sace pana thambhe vā bhittipāde vā parivattenti, yo yo ṭhito tattha tattha patiṭṭhāti, sabbesupi parivattitesu ajahitavatthukāva hoti. Iṭṭhakādīhi katā cayassa upari bhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā ādiṃkatvā vināsitakāle jahitavatthukā hoti. Yehi pana iṭṭhakādīhi adhiṭṭhitā, tesu apanītesupi tadaññāsu patiṭṭhitāsu ajahitavatthukāva hoti.

Gonisādikā pākārādīhi parikkhepe kate jahitavatthukā hoti. Puna tasmiṃ ārāme kappiyakuṭi laddhuṃ vaṭṭati. Sace pana punapi pākārādayo tattha tattha khaṇḍā honti, tato tato gāvo pavisanti, puna kappiyakuṭi hoti. Itarā pana dve gopānasīmattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukā honti. Sace gopānasīnaṃ upari ekampi pakkhapāsakamaṇḍalaṃ atthi, rakkhati.

Yatra panimā catassopi kappiyabhūmiyo natthi, tattha kiṃ kātabbaṃ? Anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ. Tatridaṃ vatthu – karavikatissatthero kira vinayadharapāmokkho mahāsīvattherassa santikaṃ agamāsi. So dīpālokena sappikumbhaṃ passitvā “bhante kimetan”ti pucchi. Thero “āvuso gāmato sappikumbho ābhato, lūkhadivase sappinā bhuñjanatthāyā”ti āha. Tato naṃ tissatthero “na vaṭṭati bhante”ti āha. Thero punadivase pamukhe nikkhipāpesi. Tissatthero puna ekadivase āgato taṃ disvā tatheva pucchitvā “bhante sahaseyyappahonakaṭṭhāne ṭhapetuṃ na vaṭṭatī”ti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi, taṃ corā hariṃsu. So puna ekadivasaṃ āgataṃ tissattheraṃ āha – “āvuso tayā ‘na vaṭṭatī’ti vutto so kumbho bahi nikkhitto corehi avahato”ti. Tato naṃ tissatthero āha – “nanu bhante anupasampannassa dātabbo assa, anupasampannassa hi datvā tassa santakaṃ katvā paribhuñjituṃ vaṭṭatī”ti.

296-9

Meṇḍakavatthu uttānameva. Api cettha anujānāmi bhikkhave pañca gorase ti ime pañca gorase visuṃ paribhogena paribhuñjitumpi anujānāmīti attho. Pātheyyaṃ pariyesitun ti ettha sace keci sayameva ñatvā denti, icc-etaṃ kusalaṃ; no ce denti, ñātipavāritaṭṭhānato vā bhikkhācāravattena vā pariyesitabbaṃ. Tathā alabhantena aññātikaapavāritaṭṭhānato yācitvāpi gahetabbaṃ. Ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. Dīghe addhāne yattakena kantāraṃ nittharati, tattakaṃ pariyesitabbaṃ.

Keṇiyajaṭilavatthukathā

300

Kājehi gāhāpetvā ti pañcahi kājasatehi susaṅkhatassa badarapānassa kuṭasahassaṃ gāhāpetvā. Etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā ti “sādhu bhikkhave pānaṃ apivantā samaṇassa gotamassa sāvakā paccayabāhullikāti vādaṃ na uppādayittha, mayi ca gāravaṃ akattha, mama ca tumhesu gāravaṃ janayittha, iti vo ahaṃ iminā kāraṇena suṭṭhu pasanno”tiādinā nayena dhammiṃ kathaṃ katvā anujānāmi bhikkhave aṭṭha pānānī tiādimāha.

Tattha ambapānan ti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva kappati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭatiyeva. Esa nayo sabbapānesu.

Tesu pana jambupānan ti jambuphalehi katapānaṃ. Cocapānan ti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānan ti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānan ti madhukānaṃ jātirasena katapānaṃ; taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānan ti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānan ti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānan ti phārusakaphalehi ambapānaṃ viya katapānaṃ. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni na vaṭṭanti. Dhaññaphalarasan ti sattannaṃ dhaññānaṃ phalarasaṃ. Ḍākarasan ti pakkaḍākarasaṃ. Yāvakālikapattānañhi purebhattaṃyeva raso kappati. Yāvajīvikānaṃ paṭiggahetvā ṭhapitasappiādīhi saddhiṃ pakkānaṃ sattāhaṃ kappati. Sace pana suddhaudakena pacati, yāvajīvampi vaṭṭati. Khīrādīhi pana saddhiṃ pacituṃ na vaṭṭati. Aññehi pakkampi ḍākarasasaṅkhyameva gacchati. Kurundiyaṃ pana “yāvakālikapattānampi sītodakena madditvā kataraso vā ādiccapāko vā vaṭṭatī”ti vuttaṃ. Ṭhapetvā madhukapuppharasan ti ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā, pacchābhattaṃ na vaṭṭati. Purebhattampi yaṃ pānaṃ gahetvā majjaṃ karonti, so ādito paṭṭhāya na vaṭṭati. Madhukapupphaṃ pana allaṃ vā sukkhaṃ vā bhajjitaṃ vā tena kataphāṇitaṃ vā yato paṭṭhāya majjaṃ na karonti, taṃ sabbaṃ purebhattaṃ vaṭṭati. Ucchuraso nikasaṭo pacchābhattaṃ vaṭṭati. Iti pānāni anujānantena imepi cattāro rasā anuññātāti. Aggihuttamukhā yaññā tiādīsu aggihutaṃ seṭṭhaṃ, aggihutaṃ mukhanti vuttaṃ hoti.

Rojamallādivatthukathā

301-2

Rojavatthu uttānatthameva. Tattha saṅkaraṃ akaṃsū ti katikaṃ akaṃsu. Uḷāraṃ kho te idan ti sundaraṃ kho te idaṃ. Nāhaṃ bhante ānanda bahukato ti nāhaṃ buddhādigatapasādabahumānena idhāgatoti dasseti. Sabbañca ḍākan ti sappiādīhi pakkaṃ vā apakkaṃ vā yaṃkiñci ḍākaṃ. Piṭṭhakhādanīyan ti piṭṭhamayaṃ khādanīyaṃ; rojo kira idaṃ ubhayampi satasahassaṃ vayaṃ katvā paṭiyādāpesi.

303

Mañjukā ti madhuravacanā. Paṭibhāneyyakā ti sake sippe paṭibhānasampannā. Dakkhā ti chekā, analasā vā. Pariyodātasippā ti niddosasippā. Nāḷiyāvāpakenā ti nāḷiyā ca āvāpakena ca. Āvāpako nāma yattha laddhaṃ laddhaṃ āvapanti, pakkhipantīti vuttaṃ hoti. Na ca bhikkhave nahāpitapubbena khurabhaṇḍan ti ettha gahetvā pariharitumeva na vaṭṭati, aññassa santakena kese chedetuṃ vaṭṭati. Sace vetanaṃ gahetvā chindati, na vaṭṭati. Yo anahāpitapubbo tassa pariharitumpi vaṭṭati, taṃ vā aññaṃ vā gahetvā kese chedetumpi vaṭṭati.

304

Bhāgaṃ datvā ti dasamabhāgaṃ datvā; idaṃ kira jambudīpe porāṇakacārittaṃ, tasmā dasakoṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo.

Catumahāpadesakathā

305

Yaṃ bhikkhave mayā idaṃ na kappatī ti ime cattāro mahāpadese bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. Ṭhapetvā dhaññaphalarasan ti sattadhaññarasāni pacchābhattaṃ na kappantīti paṭikkhittāni. Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukāni, nava mahāphalāni sabbañca aparaṇṇaṃ, dhaññagatikameva. Taṃ kiñcāpi na paṭikkhittaṃ, atha kho akappiyaṃ anulometi, tasmā pacchābhattaṃ na kappati. Aṭṭha pānāni anuññātāni. Avasesāni vettatintiṇikamātuluṅgakapitthakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva, tāni kiñcāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. Ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikaṃyevāti kurundiyaṃ vuttaṃ.

Bhagavatā cha cīvarāni anuññātāni. Dhammasaṅgāhakattherehi tesaṃ anulomāni dukūlaṃ, pattuṇṇaṃ, cīnapaṭṭaṃ, somārapaṭṭaṃ, iddhimayikaṃ, devadattiyanti aparāni cha anuññātāni. Tattha “pattuṇṇan” ti pattuṇṇadese pāṇakehi sañjātavatthaṃ. Dve paṭā desanāmeneva vuttā. Tāni tīṇi koseyyassānulomāni. Dukūlaṃ sāṇassa, itarāni dve kappāsikassa vā sabbesaṃ vā.

Bhagavatā ekādasa patte paṭikkhipitvā dve pattā anuññātā – lohapatto ceva mattikāpatto ca. Lohathālakaṃ, mattikāthālakaṃ, tambalohathālakanti tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā – lohatumbo, kaṭṭhatumbo, phalatumboti. Kuṇḍikā, kañcanako, udakatumboti tesaṃyeva anulomāni. Kurundiyaṃ pana “pānīyasaṅkhapānīyasarāvakāni etesaṃ anulomānī”ti vuttaṃ. Paṭṭikā, sūkarantanti dve kāyabandhanāni anuññātāni, dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃ anulomāni. Setacchattaṃ, kilañjacchattaṃ, paṇṇacchattanti tīṇi chattāni anuññātāni. Ekapaṇṇacchattaṃ tesaṃyeva anulomanti iminā nayena pāḷiñca aṭṭhakathañca anupekkhitvā aññānipi kappiyākappiyānaṃ anulomāni veditabbāni.

Tadahupaṭiggahitaṃ kāle kappatī tiādi sabbaṃ sambhinnarasaṃ sandhāya vuttaṃ. Sace hi challimpi anapanetvā sakaleneva nāḷikeraphalena saddhiṃ pānakaṃ paṭiggahitaṃ hoti, nāḷikeraṃ apanetvā taṃ vikālepi kappati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Baddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. Yāguyaṃ pakkhipitvā dinnasiṅgiverādīsupi telādīsu pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti, tathā dhovitvā vā tacchetvā vā tassa tassa kālavasena paribhuñjituṃ vaṭṭati.

Sace pana sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti, yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikampi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upaneti; tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati dvīhapaṭiggahitena chāhaṃ, tīhapaṭiggahitena pañcāhaṃ…pe… sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi “sattāhakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitan”ti avatvā “paṭiggahitaṃ sattāhaṃ kappatī”ti vuttaṃ.

Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti, sattāhakālikañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janetīti. Sesaṃ sabbattha uttānamevāti.

Bhesajjakkhandhakavaṇṇanā niṭṭhitā.