Cīvarakkhandhakaṃ


Jīvakavatthukathā

326

Cīvarakkhandhake – padakkhiṇā ti chekā kusalā. Abhisaṭā ti abhigatā. Kehi abhigatāti? Atthikehi atthikehi manussehi; karaṇatthe pana sāmivacanaṃ katvā “atthikānaṃ atthikānaṃ manussānan”ti vuttaṃ. Paññāsāya ca rattiṃ gacchatī ti paññāsa kahāpaṇe gahetvā rattiṃ gacchati. Negamo ti kuṭumbiyagaṇo.

327

Sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesī ti nāgarā dve satasahassāni, rājā satasahassanti tīṇi satasahassāni, aññañca ārāmuyyānavāhanādiparicchedaṃ datvā vuṭṭhāpesuṃ; gaṇikaṭṭhāne ṭhapesunti attho. Paṭisatena ca rattiṃ gacchatī ti rattiṃ paṭisatena gacchati. Gilānaṃ paṭivedeyyan ti gilānabhāvaṃ jānāpeyyaṃ. Kattarasuppe ti jiṇṇasuppe.

328

Kā me deva mātā, ko pitā ti kasmā pucchi? Taṃ kira aññe rājadārakā kīḷantā kalahe uṭṭhite “nimmātiko nippitiko”ti vadanti. Yathā ca aññesaṃ dārakānaṃ chaṇādīsu cuḷamātāmahāmātādayo kiñci paṇṇākāraṃ pesenti, tathā tassa na koci kiñci peseti. Iti so taṃ sabbaṃ cintetvā “nimmātikoyeva nu kho ahan”ti jānanatthaṃ “kā me deva mātā, ko pitā”ti pucchi.

Yannūnāhaṃ sippaṃ sikkheyyan ti yaṃnūna ahaṃ vejjasippaṃ sikkheyyanti cintesi. Tassa kira etad ahosi – “imāni kho hatthiassasippādīni parūpaghātapaṭisaṃyuttāni, vejjasippaṃ mettāpubbabhāgaṃ sattānaṃ hitapaṭisaṃyuttan”ti. Tasmā vejjasippameva sandhāya “yaṃ nūnāhaṃ sippaṃ sikkheyyan”ti cintesi. Apicāyaṃ ito kappasatasahassassa upari padumuttarassa bhagavato upaṭṭhākaṃ “buddhupaṭṭhāko ayan”ti catuparisantare patthataguṇaṃ vejjaṃ disvā “aho vatāhampi evarūpaṃ ṭhānantaraṃ pāpuṇeyyan”ti cintetvā sattāhaṃ buddhappamukhassa saṅghassa dānaṃ datvā bhagavantaṃ vanditvā “ahampi bhagavā tumhākaṃ upaṭṭhāko asukavejjo viya anāgate buddhupaṭṭhāko bhaveyyan”ti patthanamakāsi. Tāya purimapatthanāya codiyamānopesa vejjasippameva sandhāya “yaṃ nūnāhaṃ sippaṃ sikkheyyan”ti cintesi.

329

Disāpāmokkho ti sabbadisāsu vidito pākaṭo padhāno vāti attho. Tasmiñca samaye takkasīlato vāṇijā abhayarājakumāraṃ dassanāya agamaṃsu. Te jīvako “kuto tumhe āgatā”ti pucchi. “Takkasīlato”ti vutte “atthi tattha vejjasippācariyo”ti pucchi. “Āma kumāra, takkasīlāyaṃ disāpāmokkho vejjo paṭivasatī”ti sutvā “tena hi yadā gacchatha, mayhaṃ āroceyyāthā”ti āha. Te tathā akaṃsu. So pitaraṃ anāpucchā tehi saddhiṃ takkasīlaṃ agamāsi. Tena vuttaṃ – “abhayaṃ rājakumāraṃ anāpucchā”tiādi.

Icchāmahaṃ ācariya sippaṃ sikkhitun ti taṃ kira upasaṅkamantaṃ disvā so vejjo “kosi tvaṃ tātā”ti pucchi. So “bimbisāramahārājassa nattā abhayakumārassa puttomhī”ti āha. “Kasmā pana tvamasi tāta idhāgato”ti, tato so “tumhākaṃ santike sippaṃ sikkhitun”ti vatvā icchāmahaṃ ācariya sippaṃ sikkhitunti āha. Bahuñca gaṇhātī ti yathā aññe khattiyakumārādayo ācariyassa dhanaṃ datvā kiñci kammaṃ akatvā sikkhantiyeva, na so evaṃ. So pana kiñci dhanaṃ adatvā dhammantevāsikova hutvā ekaṃ kālaṃ upajjhāyassa kammaṃ karoti, ekaṃ kālaṃ sikkhati. Evaṃ santepi abhinīhārasampanno kulaputto attano medhāvitāya bahuñca gaṇhāti, lahuñca gaṇhāti, suṭṭhu ca upadhāreti, gahitañcassa na sammussati.

Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyatī ti ettha ayaṃ kira jīvako yattakaṃ ācariyo jānāti, yaṃ aññe soḷasahi vassehi uggaṇhanti, taṃ sabbaṃ sattahi vassehi uggahesi. Sakkassa pana devarañño etad ahosi – “ayaṃ buddhānaṃ upaṭṭhāko aggavissāsako bhavissati, handa naṃ bhesajjayojanaṃ sikkhāpemī”ti ācariyassa sarīre ajjhāvasitvā yathā ṭhapetvā kammavipākaṃ avasesarogaṃ ekeneva bhesajjayogena tikicchituṃ sakkoti, tathā naṃ bhesajjayojanaṃ sikkhāpesi. So pana “ācariyassa santike sikkhāmī”ti maññati, tasmā “samattho idāni jīvako tikicchitun”ti sakkena vissaṭṭhamatte evaṃ cintetvā ācariyaṃ pucchi. Ācariyo pana “na iminā mamānubhāvena uggahitaṃ, devatānubhāvena uggahitan”ti ñatvāva tena hi bhaṇe tiādimāha. Samantā yojanaṃ āhiṇḍanto ti divase divase ekekena dvārena nikkhamitvā cattāro divase āhiṇḍanto. Parittaṃ pātheyyaṃ pādāsī ti appamattakaṃ adāsi. Kasmā? Tassa kira etad ahosi – “ayaṃ mahākulassa putto gatamattoyeva pitipitāmahānaṃ santikā mahāsakkāraṃ labhissati, tato mayhaṃ vā sippassa vā guṇaṃ na jānissati, antarāmagge pana khīṇapātheyyo sippaṃ payojetvā avassaṃ mayhañca sippassa ca guṇaṃ jānissatī”ti parittaṃ dāpesi.

Seṭṭhibhariyādivatthukathā

330

Pasatenā ti ekahatthapuṭena. Picunā ti kappāsapaṭalena. Yatrahi nāmā ti yā nāma. Kimpimāyan ti kimpi me ayaṃ. Upajānāmetassa saṃyamassā ti katassa ca rogūpasamassa ca upakāraṃ jānāmāti adhippāyo.

331

Sabbālaṅkāraṃ tuyhaṃ hotū ti rājā kira “sace imaṃ gaṇhissati, pamāṇayutte ṭhāne naṃ ṭhapessāmi. Sace na gaṇhissati, abbhantarikaṃ naṃ vissāsakaṃ karissāmī”ti cintetvā evamāha. Abhayakumārassāpi nāṭakānampi cittaṃ uppajji “aho vata na gaṇheyyā”ti. Sopi tesaṃ cittaṃ ñatvā viya “idaṃ me deva ayyikānaṃ ābharaṇaṃ, nayidaṃ mayhaṃ gaṇhituṃ patirūpan”ti vatvā alaṃ devā tiādimāha. Adhikāraṃ me devo saratū ti katassa upakāraṃ me devo saratūti attho. Rājā pasanno sabbākārasampannaṃ gehañca ambavanuyyānañca anusaṃvaccharaṃ satasahassauṭṭhānakaṃ gāmañca mahāsakkārañca datvā tena hi bhaṇe tiādimāha.

Rājagahaseṭṭhivatthukathā

332

Sakkhissasi pana tvaṃ gahapatī ti kasmā āha? Iriyāpathasamparivattanena kira matthaluṅgaṃ na saṇṭhāti, assa ca tīhi sattāhehi niccalassa nipannassa matthaluṅgaṃ saṇṭhahissatīti ñatvā appeva nāma sattasattamāse paṭijānitvā sattasattadivasepi nipajjeyyāti naṃ evamāha. Teneva parato vuttaṃ “api ca paṭikacceva mayā ñāto”ti. Sīsacchaviṃ uppāṭetvā ti sīsacammaṃ apanetvā. Sibbiniṃ vināmetvā ti sibbiniṃ vivaritvā. Nāhaṃ ācariya sakkomī ti tassa kira sarīre mahāḍāho uppajji, tasmā evamāha. Tīhi sattāhehī ti tīhi passehi ekekena sattāhena.

333

Janaṃ ussāretvā ti janaṃ nīharāpetvā.

Pajjotarājavatthukathā

334

Jegucchaṃ me sappī ti ayaṃ kira rājā vicchikassa jāto, vicchikavisapaṭighātāya ca sappi bhesajjaṃ hoti vicchikānaṃ paṭikūlaṃ, tasmā evamāha. Uddekaṃ dassatī ti uggāraṃ dassati. Paññāsa yojanikā hotī ti paññāsa yojanāni gantuṃ samatthā hoti. Na kevalañcassa rañño hatthinīyeva, nāḷāgiri nāma hatthī yojanasataṃ gacchati, celakaṇṇo ca muñcakeso cāti dve assā vīsayojanasataṃ gacchanti, kāko dāso saṭṭhiyojanāni gacchati.

Ekassa kira kulaputtassa anuppanne buddhe ekadivasaṃ bhuñjituṃ nisinnassa paccekabuddho dvāre ṭhatvā agamāsi, tasseko puriso “paccekabuddho āgantvā gato”ti ārocesi. So sutvā “gaccha, vegena pattaṃ āharā”ti āharāpetvā attano sajjitaṃ bhattaṃ sabbaṃ datvā pesesi. Itaro taṃ āharitvā paccekabuddhassa hatthe ṭhapetvā “ahaṃ bhante tumhākaṃ katena iminā kāyaveyyāvatikena yattha yattha nibbattopi vāhanasampanno homī”ti patthanaṃ akāsi. So ayaṃ etarahi pajjoto nāma rājā jāto, tāya patthanāya ayaṃ vāhanasampatti.

Sappiṃ pāyetvā ti sappiñca pāyetvā; paricārikānañca āhārācāre vidhiṃ ācikkhitvā. Nakhena bhesajjaṃ olumpetvā ti nakhena bhesajjaṃ odahitvā; pakkhipitvāti attho. Nicchāresī ti virecesi.

Siveyyakadussayugakathā

335

Siveyyakaṃ nāma uttarakurūsu sivathikaṃ avamaṅgalavatthaṃ. Tattha kira manussā mataṃ tena vatthena veṭhetvā nikkhipanti, taṃ “maṃsapesī”ti sallakkhetvā hatthisoṇḍakasakuṇā ukkhipitvā himavantakūṭe ṭhapetvā vatthaṃ apanetvā khādanti. Atha vanacarakā vatthaṃ disvā rañño āharanti. Evam idaṃ pajjotena laddhaṃ. Siviraṭṭhe kusalā itthiyo tīhi aṃsūhi suttaṃ kantanti, tena suttena vāyitavatthaṃ etantipi vadanti.

Samattiṃsavirecanakathā

336

Sinehethā ti kiṃ pana bhagavato kāyo lūkhoti na lūkho? Bhagavato hi āhāre sadā devatā dibbojaṃ pakkhipanti, sinehapānaṃ pana sabbattha dose temeti, sirā mudukā karoti, tenāyaṃ evamāha. Tīṇi uppalahatthānī ti ekaṃ oḷārikadosaharaṇatthaṃ, ekaṃ majjhimadosaharaṇatthaṃ, ekaṃ sukhumadosaharaṇatthaṃ. Nacirasseva pakatatto ahosī ti evaṃ pakatatte pana kāye nāgarā dānaṃ sampādesuṃ. Jīvako āgantvā bhagavantaṃ etadavoca – “bhagavā ajja nāgarā tumhākaṃ dānaṃ dātukāmā, mā antogāmaṃ piṇḍāya pavisathā”ti. Mahāmoggallānatthero cintesi – “kuto nu kho ajja bhagavato paṭhamaṃ piṇḍapāto laddhuṃ vaṭṭatī”ti. Tato cintesi – “soṇo seṭṭhiputto khettaparikammato paṭṭhāya aññehi asādhāraṇānaṃ khīrodakasecanasaṃvaddhānaṃ gandhasālīnaṃ odanaṃ bhuñjati, tato bhagavato piṇḍapātaṃ āharissāmī”ti iddhiyā gantvā tassa pāsādatale attānaṃ dassesi. So therassa pattaṃ gahetvā paṇītaṃ piṇḍapātaṃ adāsi. Therassa ca gamanākāraṃ disvā “bhuñjatha bhante”ti āha. Thero tamatthaṃ ārocesi “bhuñjatha bhante, ahaṃ aññaṃ bhagavato dassāmī”ti theraṃ bhojetvā gandhehi pattaṃ ubbaṭṭetvā piṇḍapātassa pūretvā adāsi, taṃ thero āharitvā bhagavato adāsi.

Rājāpi kho bimbisāro “ajja bhagavā kiṃ bhuñjissatī”ti vihāraṃ āgantvā pavisamānova piṇḍapātagandhaṃ ghāyitvā bhuñjitukāmo ahosi. Bhagavato dvīsuyeva piṇḍapātesu bhājanagatesu devatā ojaṃ pakkhipiṃsu – yañca sujātā adāsi; yañca parinibbānakāle cundo kammāraputto; aññesu kabaḷe kabaḷe pakkhipiṃsu, tasmā bhagavā rañño icchaṃ jānitvā apakkhittojameva thokaṃ piṇḍapātaṃ rañño dāpesi. So paribhuñjitvā pucchi – “kiṃ bhante, uttarakuruto ābhataṃ bhojanan”ti? “Na mahārāja, uttarakuruto; apica kho taveva raṭṭhavāsino gahapatiputtassa bhojanaṃ etan”ti vatvā soṇassa sampattiṃ ācikkhi. Taṃ sutvā rājā soṇaṃ daṭṭhukāmo hutvā cammakkhandhake vuttanayena asītiyā kulaputtasahassehi saddhiṃ soṇassa āgamanaṃ akāsi. Te bhagavato dhammadesanaṃ sutvā sotāpannā jātā. Soṇo pana pabbajitvā arahatte patiṭṭhito. Bhagavāpi etadatthameva rañño piṇḍapātaṃ dāpesi.

Varayācanakathā

337

Evaṃ katabhattakicce bhagavati atha kho jīvako komārabhacco taṃ siveyyakaṃ dussayugaṃ ādāya…pe… etadavoca. Atikkantavarā ti ettha vinicchayo mahākhandhake vuttanayen’eva veditabbo. Bhagavā bhante paṃsukūliko bhikkhusaṅgho cā ti bhagavato hi buddhattaṃ pattato paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesuṃ. Tenāyaṃ evamāha. Gahapaticīvaran ti gahapatīhi dinnacīvaraṃ. Dhammiyā kathāyā ti vatthadānānisaṃsapaṭisaṃyuttāya kathāya. Itarītarenāpī ti appagghenapi mahagghenapi; yena kenacīti attho. Pāvāro ti salomako kappāsādibhedo. Anujānāmi bhikkhave kojavan ti ettha pakatikojavameva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati. Mahāpiṭṭhiyakojavanti uṇṇāmayo pāvārasadiso kojavo.

Kambalānujānanādikathā

338

Kāsirājā ti kāsīnaṃ rājā; pasenadissa ekapitikabhātā esa. Aḍḍhakāsiyan ti ettha kāsīti sahassaṃ vuccati taṃ agghanako kāsiyo. Ayaṃ pana pañcasatāni agghati, tasmā “aḍḍhakāsiyo”ti vutto. Tenevāha – “upaḍḍhakāsīnaṃ khamamānan”ti.

339

Uccāvacānī ti sundarāni ca asundarāni ca. Bhaṅgaṃ nāma khomādīhi pañcahi suttehi missetvā kataṃ; vākamayamevātipi vadanti.

340

Ekaṃyeva Bhagavatā cīvaraṃ anuññātaṃ na dve ti te kira itarītarena cīvarenāti etassa “gahapatikena vā paṃsukūlena vā”ti evaṃ atthaṃ sallakkhiṃsu. Nāgamesun ti yāva te susānato āgacchanti, tāva te na acchiṃsu; pakkamiṃsuyeva. Nākāmā bhāgaṃ dātun ti na anicchāya dātuṃ; yadi pana icchanti, dātabbo. Āgamesun ti upacāre acchiṃsu. Tenāha bhagavā āha – “anujānāmi bhikkhave āgamentānaṃ akāmā bhāgaṃ dātun”ti. Yadi pana manussā “idhāgatā eva gaṇhantū”ti denti, saññāṇaṃ vā katvā gacchanti “sampattā gaṇhantū”ti sampattānaṃ sabbesampi pāpuṇanti. Sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. Sadisā susānaṃ okkamiṃsū ti sabbe samaṃ okkamiṃsu; ekadisāya vā okkamiṃsūtipi attho. Te katikaṃ katvā ti laddhaṃ paṃsukūlaṃ sabbe bhājetvā gaṇhissāmāti bahimeva katikaṃ katvā.

342

Cīvarapaṭiggāhakanti yo gahapatikehi saṅghassa dīyamānaṃ cīvaraṃ gaṇhāti. Yo na chandāgatiṃ gaccheyyā tiādīsu cīvarapaṭiggāhakesu pacchā āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatikatāya attano pariṇāmento vā chandāgatiṃ gacchati nāma. Paṭhamataraṃ āgatassāpi kodhavasena pacchā gaṇhanto vā duggatamanussesu avamaññaṃ katvā gaṇhanto vā “kiṃ vo ghare ṭhapanokāso natthi, tumhākaṃ santakaṃ gahetvā gacchathā”ti evaṃ saṅghassa lābhantarāyaṃ karonto vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno, ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānampi bhayena paṭhamataraṃ paṭiggaṇhanto vā “cīvarapaṭiggāhakaṭṭhānaṃ nāmetaṃ bhāriyan”ti santasanto vā bhayāgatiṃ gacchati nāma. “Mayā idañcidañca gahitaṃ, idañciṃdañca na gahitan”ti evaṃ jānanto gahitāgahitaṃ jānāti nāma. Tasmā yo na chandāgatiādivasena gacchati, ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaapāṭiyā gaṇhāti, sīlācārapaṭipattiyutto hoti, satimā medhāvī bahussuto, sakkoti dāyakānaṃ vissaṭṭhavācāya parimaṇḍalehi padabyañjanehi anumodanaṃ karonto pasādaṃ janetuṃ, evarūpo sammannitabbo.

Evañ ca pana bhikkhave sammannitabbo ti ettha pana etāya yathāvuttāya kammavācāyapi apalokanenāpi antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyapi sammannituṃ vaṭṭatiyeva. Evaṃ sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaṃ. Yattha pana āgatāgatā manussā sukhaṃ passanti, tādise dhuravihāraṭṭhāne bījaniṃ passe ṭhapetvā sunivatthena supārutena nisīditabbanti.

Tattheva ujjhitvā ti “paṭiggahaṇameva amhākaṃ bhāro”ti vatvā gahitaṭṭhāneyeva chaḍḍetvā gacchanti. Cīvaranidahakan ti cīvarapaṭisāmakaṃ. Yo na chandāgatiṃ gaccheyyā tiādīsu cettha ito parañca sabbattha vuttanayen’eva vinicchayo veditabbo. Sammutivinicchayopi kathitānusāreneva jānitabbo.

Bhaṇḍāgārasammutiādikathā

343

Vihāraṃ vā tiādīsu yo ārāmamajjhe ārāmikasāmaṇerādīhi avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo vā hoti, so sammannitabbo. Paccantasenāsanaṃ pana na sammannitabbaṃ. Idaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭati, vihāramajjheyeva sammannitabbaṃ.

Guttāguttañca jāneyyā ti ettha yassa tāva chadanādīsu koci doso natthi, taṃ guttaṃ. Yassa pana chadanatiṇaṃ vā chadaniṭṭhakā vā yattha katthaci patitā, yena ovassati vā, mūsikādīnaṃ vā paveso hoti, bhittiādīsu vā katthaci chiddaṃ hoti, upacikā vā uṭṭhahanti, taṃ sabbaṃ aguttaṃ nāma. Taṃ sallakkhetvā paṭisaṅkharitabbaṃ. Sītasamaye dvārañca vātapānañca supihitaṃ kātabbaṃ, sītena hi cīvarāni kaṇṇakitāni honti. Uṇhasamaye antarantarā vātappavesanatthaṃ vivaritabbaṃ. Evaṃ karonto hi guttāguttaṃ jānāti nāma.

Imehi pana cīvarapaṭiggāhakādīhi tīhipi attano vattaṃ jānitabbaṃ. Tattha cīvarapaṭiggāhakena tāva yaṃ yaṃ manussā “kālacīvaran”ti vā “akālacīvaran”ti vā “accekacīvaran”ti vā “vassikasāṭikan”ti vā “nisīdanan”ti vā “paccattharaṇan”ti vā “mukhapuñchanacoḷan”ti vā denti, taṃ sabbaṃ ekarāsiṃ katvā missetvā na gaṇhitabbaṃ, visuṃ visuṃ katvāva gaṇhitvā cīvaranidahakassa tatheva ācikkhitvā dātabbaṃ. Cīvaranidahakenāpi bhaṇḍāgārikassa dadamānena idaṃ kālacīvaraṃ…pe… idaṃ mukhapuñchanacoḷanti ācikkhitvāva dātabbaṃ. Bhaṇḍāgārikenāpi tatheva visuṃ visuṃ viya saññāṇaṃ katvā ṭhapetabbaṃ. Tato saṅghena “kālacīvaraṃ āharā”ti vutte kālacīvarameva dātabbaṃ…pe… mukhapuñchanacoḷakaṃ āharāti vutte tadeva dātabbaṃ.

Iti Bhagavatā cīvarapaṭiggāhako anuññāto, cīvaranidahako anuññāto, bhaṇḍāgāraṃ anuññātaṃ, bhaṇḍāgāriko anuññāto, na bāhulikatāya na asantuṭṭhiyā; apica kho saṅghassānuggahāya. Sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājeyyuṃ, neva āhaṭaṃ na anāhaṭaṃ na dinnaṃ nādinnaṃ na laddhaṃ nāladdhaṃ jāneyyuṃ, āhaṭāhaṭaṃ therāsane vā dadeyyuṃ, khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ; evaṃ sati ayuttaparibhogo ca hoti, na ca sabbesaṃ saṅgaho kato hoti. Bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ vā cīvaraṃ dassanti, laddhāladdhaṃ jānissanti, aladdhabhāvaṃ ñatvā saṅgahaṃ kātuṃ maññissantīti.

Na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabbo ti ettha aññepi avuṭṭhāpanīyā jānitabbā. Cattāro hi na vuṭṭhāpetabbā – vuḍḍhataro, bhaṇḍāgāriko, gilāno, saṅghato laddhasenāsanoti. Tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo, bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya, gilāno attano gilānatāya, saṅgho pana bahussutassa uddesaparipucchādīhi bahupakārassa bhāranitthārakassa phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā deti, tasmā so upakāratāya ca saṅghato laddhatāya ca na vuṭṭhāpetabboti.

Ussannaṃ hotī ti bahu rāsikataṃ hoti, bhaṇḍāgāraṃ na gaṇhāti. Sammukhībhūtenā ti antoupacārasīmāyaṃ ṭhitena. Bhājetun ti kālaṃ ghosetvā paṭipāṭiyā bhājetuṃ. Kolāhalaṃ akāsī ti “amhākaṃ ācariyassa detha, upajjhāyassa dethā”ti evaṃ mahāsaddaṃ akāsi. Cīvarabhājanakaṅgesu sabhāgānaṃ bhikkhūnaṃ apāpuṇantampi mahagghaṃ cīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ pāpuṇantampi mahagghaṃ cīvaraṃ adatvā appagghaṃ dento dosāgatiṃ gacchati nāma. Mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ navakānampi bhayena apāpuṇantameva mahagghaṃ cīvaraṃ dento bhayāgatiṃ gacchati nāma. Yo evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto hoti, so sammannitabbo. Bhājitābhājitan ti “ettakāni vatthāni bhājitāni, ettakāni abhājitānī”ti jānanto “bhājitābhājitañca jāneyyā”ti vuccati.

Uccinitvā ti “idaṃ thūlaṃ, idaṃ saṇhaṃ, idaṃ ghanaṃ, idaṃ tanukaṃ, idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ, idaṃ dīghato ettakaṃ puthulato ettakan”ti evaṃ vatthāni vicinitvā. Tulayitvā ti “idaṃ ettakaṃ agghati, idaṃ ettakan”ti evaṃ agghaparicchedaṃ katvā. Vaṇṇāvaṇṇaṃ katvā ti sace sabbesaṃ ekekameva dasagghanakaṃ pāpuṇāti, icc-etaṃ kusalaṃ; no ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etena upāyena same paṭivīse ṭhapetvāti attho. Bhikkhū gaṇetvā vaggaṃ bandhitvā ti sace ekekassa diyamāne divaso nappahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭivīse ekavaggaṃ bandhitvā ekaṃ bhaṇḍikaṃ katvā evaṃ cīvarapaṭivīsaṃ ṭhapetuṃ anujānāmīti attho. Evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo. Tehipi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ.

Sāmaṇerānaṃ upaḍḍhapaṭivīsan ti ettha ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃyeva vattapaṭipattiṃ karonti, aññesaṃ na karonti, etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ. Kālacīvaraṃ pana samakameva dātabbaṃ. Tatruppādavassāvāsikaṃ sammuñjanībandhanādi saṅghassa phātikammaṃ katvā gahetabbaṃ. Etañhettha sabbesaṃ vattaṃ. Bhaṇḍāgārikacīvarepi sace sāmaṇerā āgantvā “bhante mayaṃ yāguṃ pacāma, bhattaṃ pacāma, khajjakaṃ pacāma, appaharitakaṃ karoma, dantakaṭṭhaṃ āharāma, raṅgachalliṃ kappiyaṃ katvā dema, kiṃ amhehi na kataṃ nāmā”ti ukkuṭṭhiṃ karonti, samabhāgova dātabbo. Etaṃ ye ca virajjhitvā karonti, yesañca karaṇabhāvo na paññāyati, te sandhāya vuttaṃ. Kurundiyaṃ pana “sace sāmaṇerā ‘kasmā mayaṃ bhante saṅghakammaṃ na karoma, karissāmā’ti yācanti, samapaṭivīso dātabbo”ti vuttaṃ.

Uttaritukāmo ti nadiṃ vā kantāraṃ vā uttaritukāmo; satthaṃ labhitvā disā pakkamitukāmoti attho. Sakaṃ bhāgaṃ dātun ti idaṃ bhaṇḍāgārato cīvarāni nīharitvā puñje kate ghaṇṭiyā pahaṭāya bhikkhusaṅghe sannipatite satthaṃ labhitvā gantukāmo “satthato mā parihāyī”ti etamatthaṃ sandhāya vuttaṃ. Tasmā anīhatesu vā cīvaresu appahaṭāya vā ghaṇṭiyā asannipatite vā saṅghe dātuṃ na vaṭṭati. Cīvaresu pana nīhatesu ghaṇṭiṃ paharitvā bhikkhusaṅghe sannipatite cīvarabhājakena “imassa bhikkhuno koṭṭhāsena ettakena bhavitabban”ti takketvā nayaggāhena cīvaraṃ dātabbaṃ. Tulāya tulitamiva hi samasamaṃ dātuṃ na sakkā, tasmā ūnaṃ vā hotu adhikaṃ vā, evaṃ takkena nayena dinnaṃ sudinnaṃ. Neva ūnakaṃ puna dātabbaṃ, nātirittaṃ paṭiggaṇhitabbanti.

Atirekabhāgenā ti dasa bhikkhū honti, sāṭakāpi daseva, tesu eko dvādasa agghati, sesā dasagghanakā. Sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanako kuso pātito, so “ettakena mama cīvaraṃ pahotī”ti tena atirekabhāgena gantukāmo hoti. Bhikkhū “atirekaṃ āvuso saṅghassa santakan”ti vadanti, taṃ sutvā bhagavā “saṅghike ca gaṇasantake ca appakaṃ nāma natthi, sabbattha saṃyamo kātabbo, gaṇhantenāpi kukkuccāyitabban”ti dassetuṃ “anujānāmi bhikkhave anukkhepe dinne” ti āha. Tattha anukkhepo nāma yaṃkiñci anukkhipitabbaṃ anuppadātabbaṃ kappiyabhaṇḍaṃ; yattakaṃ tassa paṭivīse adhikaṃ, tattake agghanake yasmiṃ kismiñci kappiyabhaṇḍe dinneti attho.

Vikalake tosetvā ti ettha cīvaravikalakaṃ puggalavikalakanti dve vikalakā. Cīvaravikalakaṃ nāma sabbesaṃ pañca pañca vatthāni pattāni, sesānipi atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni. Chindantehi ca aḍḍhamaṇḍalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni, heṭṭhimaparicchedena caturaṅgulavitthārampi anuvātappahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati, aparibhogaṃ pana na kātabbanti evamettha cīvarassa appahonakabhāvo cīvaravikalakaṃ. Chinditvā dinne pana taṃ tositaṃ hoti, atha kusapāto kātabbo. Sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti, tattha aññaṃ sāmaṇakaṃ parikkhāraṃ ṭhapetvā yo tena tussati, tassa taṃ bhāgaṃ datvā pacchā kusapāto kātabbo. Idampi cīvaravikalakanti andhakaṭṭhakathāyaṃ vuttaṃ.

Puggalavikalakaṃ nāma dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati, aṭṭha vā nava vā honti, tesaṃ aṭṭha vā nava vā koṭṭhāsā “tumhe ime gahetvā visuṃ bhājethā”ti dātabbā. Evamayaṃ puggalānaṃ appahonakabhāvo puggalavikalakaṃ. Visuṃ dinne pana taṃ tositaṃ hoti, evaṃ tosetvā kusapāto kātabboti. Atha vā vikalake tosetvāti yo cīvaravibhāgo ūnako, taṃ aññena parikkhārena samaṃ katvā kusapāto kātabbo.

Cīvararajanakathā

344

Chakaṇenā ti gomayena. Paṇḍumattikāyā ti tambamattikāya. Mūlarajanādīsu haliddiṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati. Mañjiṭṭhiñca tuṅgahārañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Tuṅgahāro nāma eko sakaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Loddañca kaṇḍulañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. Allipattaṃ nīlipattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. Gihiparibhuttaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Kiṃsukapupphañca kusumbhapupphañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Phalarajane pana na kiñci na vaṭṭati.

Sītudakā ti apakkarajanaṃ vuccati. Uttarāḷumpan ti vaṭṭādhārakaṃ, rajanakumbhiyā majjhe ṭhapetvā taṃ ādhārakaṃ parikkhipitvā rajanaṃ pakkhipituṃ anujānāmīti attho. Evañhi kate rajanaṃ na uttarati. Udake vā nakhapiṭṭhikāya vā ti sace paripakkaṃ hoti, udakapātiyā dinno thevo sahasā na visarati, nakhapiṭṭhiyampi avisaranto tiṭṭhati. Rajanuḷuṅkan ti rajanauḷuṅkaṃ. Daṇḍakathālakan ti tameva sadaṇḍakaṃ. Rajanakolamban ti rajanakuṇḍaṃ. Omaddantī ti sammaddanti. Na ca acchinne theve pakkamitun ti yāva rajanabindu gaḷitaṃ na chijjati, tāva na aññatra gantabbaṃ. Patthinnan ti atirajitattā thaddhaṃ. Udake osāretun ti udake pakkhipitvā ṭhapetuṃ. Rajane pana nikkhante taṃ udakaṃ chaḍḍetvā cīvaraṃ madditabbaṃ. Dantakāsāvānī ti ekaṃ vā dve vā vāre rajitvā dantavaṇṇāni dhārenti.

Chinnakacīvarānujānanakathā

345

Acchibaddhan ti caturassakedārakabaddhaṃ. Pāḷibaddhan ti āyāmato ca vitthārato ca dīghamariyādabaddhaṃ. Mariyādabaddhan ti antarantarā rassamariyādabaddhaṃ. Siṅghāṭakabaddhan ti mariyādāya mariyādaṃ vinivijjhitvā gataṭṭhāne siṅghāṭakabaddhaṃ; catukkasaṇṭhānanti attho. Saṃvidahitun ti kātuṃ. Ussahasi tvaṃ ānandā ti sakkosi tvaṃ ānanda. Ussahāmi bhagavā ti tumhehi dinnanayena sakkomīti dasseti. Yatra hi nāmā ti yo nāma. Kusimpi nāmā tiādīsu kusī ti āyāmato ca vitthārato ca anuvātādīnaṃ dīghapattānametaṃ adhivacanaṃ. Aḍḍhakusī ti antarantarā rassapattānaṃ nāmaṃ. Maṇḍalan ti pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Aḍḍhamaṇḍalan ti khuddakamaṇḍalaṃ. Vivaṭṭan ti maṇḍalañca aḍḍhamaṇḍalañca ekato katvā sibbitaṃ majjhimakhaṇḍaṃ.

Anuvivaṭṭan ti tassa ubhosu passesu dve khaṇḍāni. Gīveyyakan ti gīvāveṭhanaṭṭhāne daḷhīkaraṇatthaṃ aññaṃ suttasaṃsibbitaṃ āgantukapattaṃ. Jaṅgheyyakan ti jaṅghapāpuṇanaṭṭhāne tatheva saṃsibbitaṃ pattaṃ. Gīvaṭṭhāne ca jaṅghaṭṭhāne ca pattānamevetaṃ nāmantipi vadanti. Bāhantan ti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ. Iti pañcakhaṇḍikacīvarenetaṃ vicāritanti. Atha vā anuvivaṭṭan ti vivaṭṭassa ekapassato dvinnaṃ ekapassato dvinnanti catunnampi khaṇḍānametaṃ nāmaṃ. Bāhantan ti suppamāṇaṃ cīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti, tesaṃ etaṃ nāmaṃ. Ayameva hi nayo mahāaṭṭhakathāyaṃ vuttoti.

Ticīvarānujānanakathā

346

Cīvarehi ubbhaṇḍike ti cīvarehi ubbhaṇḍe kate; yathā ukkhittabhaṇḍā honti evaṃ kate; ukkhittabhaṇḍikabhāvaṃ āpāditeti attho. Cīvarabhisin ti ettha bhisī ti dve tīṇi ekato katvā bhisisaṅkhepena saṃharitacīvarāni vuttāni. Te kira bhikkhū “dakkhiṇāgirito bhagavā lahuṃ paṭinivattissatī”ti tattha gacchantā jīvakavatthusmiṃ laddhacīvarāni ṭhapetvā agamaṃsu. Idāni pana cirena āgamissatīti maññamānā ādāya pakkamiṃsu. Antaraṭṭhakāsū ti māghassa ca phagguṇassa ca antarā aṭṭhasu. Na bhagavantaṃ sītaṃ ahosī ti bhagavato sītaṃ nāhosi. Etadahosi yepi kho te kulaputtā ti na bhagavā ajjhokāse anisīditvā etamatthaṃ na jānāti, mahājanasaññāpanatthaṃ pana evamakāsi. Sītālukā ti sītapakatikā; ye pakatiyāva sītena kilamanti. Diguṇaṃ saṅghāṭin ti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyan ti ekapaṭṭaṃ. Iti “bhagavā attanā catūhi cīvarehi yāpeti, amhākaṃ pana ticīvaraṃ anujānātī”ti vacanassa okāsaṃ upacchindituṃ diguṇaṃ saṅghāṭiṃ anujānāti, ekaccike itare. Evañhi nesaṃ cattāri bhavissantīti.

Atirekacīvarādikathā

348

Aggaḷaṃ acchupeyyan ti chiddaṭṭhāne pilotikakhaṇḍaṃ laggāpeyyaṃ. Ahatakappānan ti ekavāraṃ dhotānaṃ. Utuddhaṭānan ti ututo dīghakālato uddhaṭānaṃ hatavatthakānaṃ, pilotikānanti vuttaṃ hoti. Pāpaṇike ti antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyo ti pariyesanā kātabbā. Paricchedo pan’ettha natthi, paṭṭasatampi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vasena vuttaṃ. Aggaḷaṃ tunnan ti ettha uddharitvā allīyāpanakhaṇḍaṃ aggaḷaṃ, suttena saṃsibbitaṃ tunnaṃ; vaṭṭetvā karaṇaṃ ovaṭṭikaṃ. Kaṇḍusakaṃ vuccati muddikā. Daḷhīkamman ti anuddharitvāva upassayaṃ katvā allīyāpanakaṃ vatthakhaṇḍaṃ.

349-351

Visākhāvatthu uttānatthaṃ. Tato paraṃ pubbe vinicchitameva. Sovaggikan ti saggappattahetukaṃ. Tenevāha “sovaggikan”ti. Sokaṃ apanetīti sokanudaṃ. Anāmayā ti arogā. Saggamhi kāyamhī ti saggopapannā.

353

Puthujjanā kāmesu vītarāgā ti jhānalābhino.

356

Sandiṭṭho ti diṭṭhamattakamitto. Sambhatto ti ekasambhogo daḷhamitto. Ālapito ti “mama santakaṃ yaṃ iccheyyāsi, taṃ gaṇhāhī”ti evaṃ vutto. Etesu tīsu aññataranāmena saddhiṃ jīvati, gahite attamano hotīti imehi gahitavissāso ruhati.

Pacchimavikappanupagacīvarādikathā

359

Paṃsukūlakato ti katapaṃsukūlo. Garuko hotī ti jiṇṇajiṇṇaṭṭhāne aggaḷāropanena garuko hoti. Suttalūkhaṃ kātun ti sutteneva aggaḷaṃ kātunti attho. Vikaṇṇo hotī ti suttaṃ acchetvā acchetvā sibbantānaṃ eko saṅghāṭikoṇo dīgho hoti. Vikaṇṇaṃ uddharitun ti dīghakoṇaṃ chindituṃ. Okiriyantī ti chinnakoṇato gaḷanti. Anuvātaṃ paribhaṇḍan ti anuvātañceva paribhaṇḍañca. Pattā lujjantī ti mahantesu pattamukhesu dinnāni suttāni gaḷanti, tato pattā lujjanti. Aṭṭhapadakaṃ kātun ti aṭṭhapadakacchannena pattamukhaṃ sibbituṃ.

360

Anvādhikampi āropetun ti āgantukapattampi dātuṃ. Idaṃ pana appahonake āropetabbaṃ. Sace pahoti, āgantukapattaṃ na vaṭṭati, chinditabbameva.

361

Na ca bhikkhave saddhādeyyan ti ettha sesañātīnaṃ dento vinipātetiyeva. Mātāpitaro pana sace rajje ṭhitā patthayanti, dātabbaṃ.

362

Gilāno ti gilānatāya gahetvā gantuṃ asamattho. Vassikasaṅketan ti vassike cattāro māse. Nadīpāran ti nadiyā pāre bhattaṃ bhuñjitabbaṃ hoti. Aggaḷaguttivihāro ti sabbesv eva cetesu gilānavassikasaṅketanadīpāragamanaatthatakathinabhāvesu aggaḷaguttiyeva pamāṇaṃ. Gutte eva hi vihāre etesu kāraṇesu nikkhipitvā bahi gantuṃ vaṭṭati, na agutte. Āraññakassa pana vihāro na sugutto hoti, tena bhaṇḍukkhalikāya pakkhipitvā pāsāṇasusira rukkhasusirādīsu suppaṭicchannesu ṭhapetvā gantabbaṃ.

Saṅghikacīvaruppādakathā

363

Tuyheva bhikkhu tāni cīvarānī ti aññattha gahetvā haṭānipi tuyheva; na tesaṃ añño koci issaroti. Evañ ca pana vatvā anāgatepi nikkukkuccā gaṇhissantīti dassetuṃ idha panā tiādimāha. Tasseva tāni cīvarāni yāva kathinassa ubbhārā ti sace gaṇapūrake bhikkhū labhitvā kathinaṃ atthataṃ hoti, pañcamāse; no ce atthataṃ hoti, ekaṃ cīvaramāsameva. Yaṃ “saṅghassa demā”ti vā denti, “saṅghaṃ uddissa demā”ti vā denti, “vassaṃvutthasaṅghassa demā”ti vā denti, “vassāvāsikaṃ demā”ti vā denti, sacepi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisanti, taṃ sabbaṃ tass’eva bhikkhuno hoti. Yampi so vassāvāsatthāya vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti, sabbaṃ suggahitameva hoti. Idamettha lakkhaṇaṃ, yena tenākārena saṅghassa uppannaṃ vatthaṃ atthatakathinassa pañcamāse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇātīti. Yaṃ pana “idaṃ idha vassaṃvutthasaṅghassa demā”ti vā “vassāvāsikaṃ demā”ti vā vatvā dinnaṃ, taṃ anatthatakathinassāpi pañcamāse pāpuṇāti. Tato paraṃ pana uppannaṃ vassāvāsikaṃ pucchitabbaṃ – “kiṃ atītavasse idaṃ vassāvāsikaṃ, udāhu anāgatavasse”ti! Kasmā? Piṭṭhisamaye uppannattā.

Utukālan ti vassānato aññaṃ kālaṃ. Tāni cīvarāni ādāya sāvatthiṃ gantvā ti ettha tāni cīvarāni gatagataṭṭhāne saṅghikāneva honti, bhikkhūhi diṭṭhamattamevettha pamāṇaṃ. Tasmā sace keci paṭipathaṃ āgacchantā “kuhiṃ āvuso gacchasī”ti pucchitvā tamatthaṃ sutvā “kiṃ āvuso mayaṃ saṅgho na homā”ti tattheva bhājetvā gaṇhanti, suggahitāni. Sacepi esa maggā okkamitvā kañci vihāraṃ vā āsanasālaṃ vā piṇḍāya caranto ekaṃ gehameva vā pavisati, tatra ca naṃ bhikkhū disvā tamatthaṃ pucchitvā bhājetvā gaṇhanti, suggahitāneva.

Adhiṭṭhātun ti ettha adhiṭṭhahantena vattaṃ jānitabbaṃ. Tena hi bhikkhunā ghaṇṭiṃ paharitvā kālaṃ ghosetvā thokaṃ āgametvā sace ghaṇṭisaññāya vā kālasaññāya vā bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni. No ce āgacchanti, “mayhimāni cīvarāni pāpuṇantī”ti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tass’eva honti, ṭhitikā pana na tiṭṭhati.

Sace ekekaṃ uddharitvā “ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo”ti evaṃ gaṇhāti, gahitāni ca suggahitāni honti, ṭhitikā ca tiṭṭhati. Evaṃ pāpetvā gaṇhantenāpi adhiṭṭhitameva hoti. Sace pana ghaṇṭiṃ paharitvā vā appaharitvā vā kālampi ghosetvā vā aghosetvā vā “ahamevettha mayhameva imāni cīvarānī”ti gaṇhāti, duggahitāni honti. Atha “añño koci idha natthi, mayhaṃ etāni pāpuṇantī”ti gaṇhāti, suggahitāni.

Pātite kuse ti ekakoṭṭhāse kusadaṇḍake pātitamatte sacepi bhikkhusahassaṃ hoti, gahitameva nāma cīvaraṃ. Nākāmā bhāgo dātabbo. Sace pana attano ruciyā dātukāmā honti, dentu. Anubhāgepi eseva nayo.

Sacīvarānī ti “kālacīvarampi saṅghassa itova dassāma, visuṃ sajjiyamāne aticiraṃ hotī”ti khippaṃyeva sacīvarāni bhattāni akaṃsu. There āgamma uppannānī ti tumhesu pasādena khippaṃ uppannāni.

Saṅghassa demāti cīvarāni dentī ti sakalampi cīvarakālaṃ saṇikaṃ saṇikaṃ dentiyeva. Purimesu pana dvīsu vatthūsu pacchinnadānattā adaṃsūti vuttaṃ. Sambahulā therā ti vinayadharapāmokkhatherā. Idaṃ pana vatthuṃ saddhiṃ purimena dvebhātikavatthunā parinibbute bhagavati uppannaṃ, ime ca therā diṭṭhapubbā tathāgataṃ, tasmā purimesu vatthūsu tathāgatena paññattanayen’eva kathesuṃ.

Upanandasakyaputtavatthukathā

364

Gāmakāvāsaṃ agamāsī ti appeva nāma cīvarāni bhājentā mayhampi saṅgahaṃ kareyyunti cīvarabhājanakālaṃ sallakkhetvāva agamāsi. Sādiyissasī ti gaṇhissasi. Ettha ca kiñcāpi tassa bhāgo na pāpuṇāti. Atha kho “nagaravāsiko ayaṃ mukharo dhammakathiko”ti te bhikkhū “sādiyissasī”ti āhaṃsu. Yo sādiyeyya āpatti dukkaṭassā ti ettha pana kiñcāpi lahukā āpatti, atha kho gahitāni gahitaṭṭhāne dātabbāni. Sacepi naṭṭhāni vā jiṇṇāni vā honti, tass’eva gīvā. Dehīti vutte adento dhuranikkhepe bhaṇḍagghena kāretabbo.

Ekādhippāyan ti ekaṃ adhippāyaṃ; ekaṃ puggalapaṭivīsameva dethāti attho. Idāni yathā so dātabbo, taṃ dassetuṃ tantiṃ ṭhapento idha panā tiādimāha. Tattha sace amutra upaḍḍhaṃ amutra upaḍḍhan ti ekekasmiṃ ekāhamekāhaṃ vā sattāhaṃ sattāhaṃ vā sace vasati, ekekasmiṃ vihāre yaṃ eko puggalo labhati, tato tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evaṃ ekādhippāyo dinno hoti. Yattha vā pana bahutaran ti sace ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti, evaṃ purimasmiṃ bahutaraṃ vasati nāma. Tasmā tato bahutaraṃ vasitavihārato tassa paṭivīso dātabbo. Evam pi ekādhippāyo dinno hoti. Idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ, nānāsīmavihāre pana senāsanaggāho paṭippassambhati. Tasmā tattha cīvarapaṭivīso na pāpuṇāti. Sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha antosīmagatassa pāpuṇāti.

Gilānavatthukathā

365

Mañcake nipātesun ti evaṃ dhovitvā aññaṃ kāsāvaṃ nivāsetvā mañcake nipajjāpesuṃ; nipajjāpetvā ca panāyasmā ānando muttakarīsakiliṭṭhaṃ kāsāvaṃ dhovitvā bhūmiyaṃ paribhaṇḍaṃ akāsi. Yo bhikkhave maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā ti yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya; mama ovādakārakena gilāno upaṭṭhātabboti ayamevettha attho. Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evaṃ pan’ettha attho na gahetabbo. Saṅghena upaṭṭhātabbo ti yassete upajjhādayo tasmiṃ vihāre natthi, āgantuko hoti ekacāriko bhikkhu, so saṅghassa bhāro, tasmā saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, sakalassa saṅghassa āpatti. Vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati, tass’eva āpatti. Saṅghattheropi vārako na muccati. Sace sakalo saṅgho ekassa bhāraṃ karoti, eko vā vattasampanno bhikkhu ahameva jaggissāmīti paṭijaggati, saṅgho āpattito muccati.

366

Abhikkamantaṃ vā abhikkamatī tiādīsu vaḍḍhantaṃ vā ābādhaṃ “idaṃ nāma me paribhuñjantassa vaḍḍhati, idaṃ paribhuñjantassa parihāyati, idaṃ paribhuñjantassa tiṭṭhatī”ti yathābhūtaṃ nāvikarotīti evamattho daṭṭhabbo. Nālan ti na patirūpo, na yutto upaṭṭhātuṃ. Bhesajjaṃ saṃvidhātun ti bhesajjaṃ yojetuṃ asamattho hoti. Āmisantaro ti āmisaṃ assa antaranti āmisantaro. Antaran ti kāraṇaṃ vuccati; āmisakāraṇā yāgubhattapattacīvarāni patthento upaṭṭhātīti attho.

Matasantakakathā

367

Kālaṅkate ti kālakiriyāya. Gilānupaṭṭhākānaṃ dātun ti ettha anantaraṃ vuttāya kammavācāya dinnampi apaloketvā dinnampi dinnameva hoti, vaṭṭati.

369

Yaṃ tattha lahubhaṇḍaṃ yaṃ tattha garubhaṇḍan ti ettha lahubhaṇḍagarubhaṇḍānaṃ nānākaraṇaṃ parato vaṇṇayissāma. Gilānupaṭṭhākalābhe pana ayaṃ ādito paṭṭhāya vinicchayo –

Sace sakale bhikkhusaṅghe upaṭṭhahante kālaṃ karoti, sabbepi sāmikā. Atha ekaccehi vāre kate ekaccehi akateyeva kālaṃ karoti, tattha ekacce ācariyā vadanti – “sabbepi attano vāre sampatte kareyyuṃ, tasmā sabbepi sāmino”ti. Ekacce vadanti – “yehi jaggito te eva labhanti, itare na labhantī”ti. Sāmaṇere kālaṅkate sace cīvaraṃ atthi, gilānupaṭṭhākānaṃ dātabbaṃ. No ce atthi yaṃ atthi, taṃ dātabbaṃ. Aññasmiṃ parikkhāre sati cīvarabhāgaṃ katvā dātabbaṃ.

Bhikkhu ca sāmaṇero ca sace samaṃ upaṭṭhahiṃsu, samako bhāgo dātabbo. Atha sāmaṇerova upaṭṭhahati, bhikkhussa saṃvidahanamattameva hoti, sāmaṇerassa jeṭṭhakabhāgo dātabbo. Sace sāmaṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggāhāpanamattameva karoti, bhikkhu upaṭṭhahati, bhikkhussa jeṭṭhakabhāgo dātabbo.

Bahū bhikkhū samaggā hutvā upaṭṭhahanti, sabbesaṃ samako bhāgo dātabbo. Yo pan’ettha visesena upaṭṭhahati, tassa viseso kātabbo. Yena pana ekadivasampi gilānupaṭṭhākavasena yāgubhattaṃ vā pacitvā dinnaṃ, nahānaṃ vā paṭiyāditaṃ, sopi gilānupaṭṭhākova. Yo samīpaṃ anāgantvā bhesajjataṇḍulādīni peseti, ayaṃ gilānupaṭṭhāko na hoti. Yo pariyesitvā gāhāpetvā āgacchati, ayaṃ gilānupaṭṭhākova.

Eko vattasīsena jaggati; eko paccāsāya, matakāle ubhopi paccāsīsanti, ubhinnampi dātabbaṃ. Eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena katthaci gato “puna āgantvā jaggissāmī”ti, etassapi dātabbaṃ. Eko ciraṃ upaṭṭhahitvā “idāni na sakkomī”ti dhuraṃ nikkhipitvā gacchati, sacepi taṃdivasameva gilāno kālaṃkaroti, upaṭṭhākabhāgo na dātabbo.

Gilānupaṭṭhāko nāma gihi vā hotu pabbajito vā, antamaso mātugāmopi, sabbe bhāgaṃ labhanti. Sace tassa bhikkhuno pattacīvaramattameva hoti, aññaṃ natthi; sabbaṃ gilānupaṭṭhākānaṃyeva dātabbaṃ. Sacepi sahassaṃ agghati, aññaṃ pana bahumpi parikkhāraṃ te na labhanti; saṅghasseva hoti. Avasesaṃ bhaṇḍaṃ bahukañceva mahagghañca, ticīvaraṃ appagghaṃ; tato gahetvā ticīvaraparikkhāro dātabbo. Sabbañcetaṃ saṅghikatova labbhati.

Sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ, tass’eva hoti. Tassa ruciyā eva gilānupaṭṭhākā labhanti, aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva honti. Dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālaṅkate itaro sāmī. Bahūnampi santake eseva nayo. Sabbesu matesu saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti adinnameva hoti. Vibhajitvā dinnaṃ pana sudinnaṃ. Taṃ tesu matesupi saddhivihārikādīnaṃyeva hoti, na saṅghassa.

Kusacīrādipaṭikkhepakathā

371

Kusacīrādīsu akkanāḷan ti akkanāḷamayaṃ. Potthako ti makacimayo vuccati. Sesāni paṭhamapārājikavaṇṇanāyaṃ vuttāni. Tesu potthake eva dukkaṭaṃ. Sesesu thullaccayānīti. Akkadussakadalidussaerakadussāni pana potthakagatikāneva.

372

Sabbanīlakādīni rajanaṃ dhovitvā puna rajitvā dhāretabbāni. Na sakkā ce honti dhovituṃ, paccattharaṇāni vā kātabbāni. Dupaṭṭacīvarassa vā majjhe dātabbāni. Tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayameva. Acchinnadasadīghadasāni dasā chinditvā dhāretabbāni. Kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati. Veṭhanepi eseva nayo. Tirīṭakaṃ pana rukkhachallimayaṃ; taṃ pādapuñchanaṃ kātuṃ vaṭṭati.

374

Patirūpe gāhake ti sace koci bhikkhu “ahaṃ tassa gaṇhāmī”ti gaṇhāti, dātabbanti attho. Evametesu tevīsatiyā puggalesu soḷasa janā na labhanti, satta janā labhantīti.

Saṅghebhinnecīvaruppādakathā

376

Saṅgho bhijjatī ti bhijjitvā kosambakabhikkhū viya dve koṭṭhāsā honti. Ekasmiṃ pakkhe ti ekasmiṃ koṭṭhāse dakkhiṇodakañca gandhādīni ca denti, ekasmiṃ cīvarāni. Saṅghassevetan ti sakalassa saṅghassa dvinnampi koṭṭhāsānaṃ etaṃ hoti, ghaṇṭiṃ paharitvā dvīhipi pakkhehi ekato bhājetabbaṃ. Pakkhassevetan ti evaṃ dinne yassa koṭṭhāsassa udakaṃ dinnaṃ, tassa udakameva hoti; yassa cīvaraṃ dinnaṃ, tass’eva cīvaraṃ. Yattha pana dakkhiṇodakaṃ pamāṇaṃ hoti, tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni labhati, eko cīvarānameva laddhattāti ubhohipi ekato hutvā yathāvuḍḍhaṃ bhājetabbaṃ. Idaṃ kira parasamudde lakkhaṇanti mahāaṭṭhakathāyaṃ vuttaṃ. Tasmiṃyeva pakkhe ti ettha pana itaro pakkho anissaroyeva. Cīvarapesanavatthūni pākaṭāneva.

Aṭṭhacīvaramātikākathā

379

Idāni ādito paṭṭhāya vuttacīvarānaṃ paṭilābhakhettaṃ dassetuṃ “aṭṭhimā bhikkhave mātikā” tiādimāha. Sīmāya detī tiādi puggalādhiṭṭhānanayena vuttaṃ. Ettha pana sīmāya dānaṃ ekā mātikā, katikāya dānaṃ dutiyā…pe… puggalassa dānaṃ aṭṭhamā. Tattha sīmāya dammīti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma. Esa nayo sabbattha.

Sīmāya deti, yāvatikā bhikkhū antosīmagatā tehi bhājetabban tiādimhi pana mātikāniddese sīmāya detī ti ettha tāva khaṇḍasīmā, upacārasīmā, samānasaṃvāsasīmā, avippavāsasīmā, lābhasīmā, gāmasīmā, nigamasīmā, nagarasīmā, abbhantarasīmā, udakukkhepasīmā, janapadasīmā, raṭṭhasīmā, rajjasīmā, dīpasīmā, cakkavāḷasīmāti pannarasa sīmā veditabbā.

Tattha khaṇḍasīmā sīmākathāyaṃ vuttāva. Upacārasīmā parikkhittassa vihārassa parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. Api ca bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmā veditabbā, sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana “bhikkhūsupi vaḍḍhantesu vaḍḍhatī”ti vuttaṃ. Tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayampi vuttameva.

Lābhasīmā nāma neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā; apica kho rājarājamahāmattā vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā “ayaṃ amhākaṃ vihārassa lābhasīmā”ti nāmalikhitake thambhe nikhaṇitvā “yaṃ etthantare uppajjati, sabbaṃ taṃ amhākaṃ vihārassa demā”ti sīmaṃ ṭhapenti, ayaṃ lābhasīmā nāma. Gāmanigamanagaraabbhantaraudakukkhepasīmāpi vuttā eva. Janapadasīmā nāma – kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti, tattha ekeko janapadaparicchedo janapadasīmā. Raṭṭhasīmā nāma kāsikosalādiraṭṭhaparicchedo. Rajjasīmā nāma “coḷabhogo keraḷabhogo”ti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena paricchinnamahādīpā ca antaradīpā ca. Cakkavāḷasīmā nāma cakkavāḷapabbateneva paricchinnā.

Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā “ettheva sīmāya saṅghassa demī”ti vutte yāvatikā bhikkhū antokhaṇḍasīmagatā, tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti. Aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya ṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā pathavīvemajjhagatassa pāpuṇātiyeva. “Imissā upacārasīmāya saṅghassa dammī”ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti. “Samānasaṃvāsasīmāya dammī”ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃ pāpuṇāti. Gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisoyeva vinicchayo.

Sace pana jambudīpe ṭhito “tambapaṇṇidīpe saṅghassa dammī”ti deti, tambapaṇṇidīpato ekopi gantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo.

Yo pana asukasīmāyāti vattuṃ na jānāti, kevalaṃ sīmāti vacanamattameva jānanto vihāraṃ gantvā “sīmāya dammī”ti vā “sīmaṭṭhakasaṅghassa dammī”ti vā bhaṇati, so pucchitabbo – “sīmā nāma bahuvidhā, katarasīmaṃ sandhāya bhaṇasī”ti? Sace vadati – “ahaṃ asukasīmāti na jānāmi, sīmaṭṭhakasaṅgho bhājetvā gaṇhātū”ti katarasīmāya bhājetabbaṃ? Mahāsīvatthero kirāha – “avippavāsasīmāyā”ti. Tato naṃ āhaṃsu – “avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāya paricchedavaseneva kātuṃ vaṭṭati. Tasmā upacārasīmāyameva bhājetabban”ti.

Katikāyā ti samānalābhakatikāya. Tenevāha – “sambahulā āvāsā samānalābhā hontī”ti. Tatrevaṃ katikā kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā asuko nāma vihāro porāṇakoti vā buddhādhivutthoti vā appalābhoti vā yaṃkiñci kāraṇaṃ vatvā taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatīti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti, tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbā.

Bhikkhāpaññattiyā ti attano pariccāgapaññāpanaṭṭhāne. Tenevāha – “yattha saṅghassa dhuvakārā kariyantī”ti. Tassattho – yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavaṭṭaṃ vā vattati, yasmiṃ vā vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā anena āvāso kārito, salākabhattādīni vā nibaddhāni, yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi, ime dhuvakārā nāma. Tasmā sace so “yattha mayhaṃ dhuvakārā karīyanti, tattha dammī”ti vā “tattha dethā”ti vā bhaṇati, bahūsu cepi ṭhānesu dhuvakārā honti, sabbattha dinnameva hoti.

Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ – “tumhākaṃ dhuvakāre ekattha bhikkhū bahū ekattha appakā”ti. Sace “bhikkhugaṇanāya gaṇhathā”ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakampi sukhena bhājiyati. Yadi pana mañco vā pīṭhakaṃ vā ekameva hoti, taṃ pucchitvā yassa vā vihārassa ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sace “asukabhikkhu gaṇhātū”ti vadati, vaṭṭati. Atha “mayhaṃ dhuvakāre dethā”ti vatvā avicāretvāva gacchati, saṅghassāpi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ – “saṅghattherassa vasanaṭṭhāne dethā”ti vattabbaṃ. Sace tassa senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu “mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī”ti vadati, tattha dātabbaṃ.

Saṅghassa detī ti vihāraṃ pavisitvā “imāni cīvarāni saṅghassa dammī”ti deti. Sammukhībhūtenā ti upacārasīmāya ṭhitena saṅghena ghaṇṭiṃ paharitvā kālaṃ ghosetvā bhājetabbaṃ. Sīmaṭṭhassa asampattassāpi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti, therāsanato paṭṭhāya vatthesu diyyamānesu alasajātikā mahātherā pacchā āgacchanti, “bhante vīsativassānaṃ diyyati, tumhākaṃ ṭhitikā atikkantā”ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

Asukavihāre kira bahuṃ cīvaraṃ uppannanti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. “Bahiupacārasīmāya ṭhitānaṃ dethā”ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma hoti sīmā, tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ.

Ekasmiṃ vihāre dasa bhikkhū honti, “dasa vatthāni saṅghassa demā”ti denti, pāṭekkaṃ bhājetabbāni. Sace “sabbāneva amhākaṃ pāpuṇantī”ti gahetvā gacchanti, duppāpitāni ceva duggahitāni ca gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā “idaṃ tumhākaṃ pāpuṇātī”ti saṅghattherassa datvā “sesāni amhākaṃ pāpuṇantī”ti gahetuṃ vaṭṭati.

Ekameva vatthaṃ saṅghassa demāti āharanti, abhājetvāva amhākaṃ pāpuṇantīti gaṇhanti, duppāpitañceva duggahitañca. Satthakena pana haliddiādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ “imaṃ ṭhānaṃ tumhākaṃ pāpuṇātī”ti saṅghattherassa pāpetvā “sesaṃ amhākaṃ pāpuṇātī”ti gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā vali vā, tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā “idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī”ti saṅghattherassa datvā “sesaṃ amhākaṃ pāpuṇātī”ti gaṇhanti, vaṭṭati. Khaṇḍaṃ khaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva.

Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayen’eva so bhikkhu “sabbāni mayhaṃ pāpuṇantī”ti gaṇhāti, suggahitāni, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā “idaṃ mayhaṃ pāpuṇātī”ti gaṇhāti, ṭhitikā tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā orohati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Athañño natthi, puna attano pāpetvā gahetabbaṃ.

“Saṅghassa demā”ti vā “bhikkhusaṅghassa demā”ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati, “gahapaticīvaraṃ paṭikkhipāmi paṃsukūlikaṅgaṃ samādiyāmī”ti vuttattā, na pana akappiyattā. Bhikkhusaṅghena apaloketvā dinnampi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma vaṭṭati, paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. “Bhikkhūnaṃ dema, therānaṃ demā”ti vutte pana paṃsukūlikānampi vaṭṭati. “Idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikaāyogaaṃsabaddhakādīni karontū”ti dinnampi vaṭṭati.

Pattatthavikādīnaṃ atthāya dinnāni bahūnipi honti, cīvaratthāyapi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati, na itaraṃ.

“Paṃsukūlikasaṅghassa dhamakaraṇapaṭādīnaṃ atthāya demā”ti vuttepi gahetuṃ vaṭṭati, parikkhāro nāma paṃsukūlikānampi icchitabbo. Yaṃ tattha atirekaṃ hoti, taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti, paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā “imāni cīvarāni saṅghassa dammī”ti dinnesu vinicchayo.

Sace pana bahiupacārasīmāyaṃ addhānappaṭipanne bhikkhū disvā “saṅghassa dammī”ti saṅghattherassa vā saṅghanavakassa vā āroceti, sacepi yojanaṃ pharitvā parisā ṭhitā hoti, ekabaddhā ce, sabbesaṃ pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.

Ubhatosaṅghassa detī ti ettha “ubhatosaṅghassa dammī”ti vuttepi “dvidhā saṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī”ti vuttepi ubhatosaṅghassa dinnameva hoti. Upaḍḍhaṃ dātabban ti dvebhāge same katvā eko dātabbo. “Ubhatosaṅghassa ca tuyhañca dammī”ti vutte sace dasa dasa bhikkhū ca bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa yena puggaliko laddho so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā? Ubhatosaṅghaggahaṇena gahitattā.

“Ubhatosaṅghassa ca cetiyassa ca dammī”ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti.

“Ubhatosaṅghassa ca tuyhañca cetiyassa cā”ti vutte pana dvāvīsati koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati, cetiyassa ekoyeva.

“Bhikkhusaṅghassa ca bhikkhunīnañca dammī”ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. “Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā”ti vutte pana puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekameva labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. “Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā”ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati, tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ.

“Bhikkhūnañca bhikkhunīnañca dammī”ti vuttepi majjhe bhinditvā na dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ. “Bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā”ti evaṃ vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo. “Bhikkhusaṅghassa ca tuyhañcā”ti vutte puggalassa visuṃ na labbhati, vassaggeneva gahetabbaṃ. “Bhikkhusaṅghassa ca cetiyassa cā”ti vutte pana cetiyassa visuṃ paṭivīso labbhati. “Bhikkhusaṅghassa ca tuyhañca cetiyassa cā”ti vuttepi cetiyasseva labbhati, na puggalassa.

“Bhikkhūnañca tuyhañcā”ti vuttepi visuṃ na labbhati. “Bhikkhūnañca cetiyassa cā”ti vutte pana cetiyassa labbhati. “Bhikkhūnañca tuyhañca cetiyassa cā”ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunisaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Pubbe buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero, tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati, bhikkhūnampi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti. Paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā buddhānaṃ demāti, tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā idaṃ cetiyassa demāti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā, piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tass’eva dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva.

Mālāgandhādīsu ca yaṃ kiñci “idaṃ haritvā cetiyassapūjaṃ karothā”ti vutte dūrampi haritvā pūjetabbaṃ. “Bhikkhaṃ saṅghassa harā”ti vuttepi haritabbaṃ. Sace pana “ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te āharissantī”ti vutte “bhante tuyhaṃyeva dammī”ti vadati, bhuñjituṃ vaṭṭati. Atha pana “bhikkhusaṅghassa dassāmī”ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

Vassaṃvuṭṭhasaṅghassa detī ti vihāraṃ pavisitvā “imāni cīvarāni vassaṃvuṭṭhasaṅghassa dammī”ti deti. Yāvatikā bhikkhū tasmiṃ āvāse vassaṃvuṭṭhā ti yattakā vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. Disāpakkantassāpi sati paṭiggāhake yāva kathinassubbhārā dātabbaṃ, anatthate pana kathine antohemante evañca vatvā dinnaṃ, pacchimavassaṃvuṭṭhānampi pāpuṇātīti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ na vicāritaṃ.

Sace pana bahiupacārasīmāyaṃ ṭhito “vassaṃvuṭṭhasaṅghassa dammī”ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. Atha “asukavihāre vassaṃvuṭṭhasaṅghassā”ti vadati, tatra vassaṃvuṭṭhānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā. Antovasseyeva “vassaṃ vasantānaṃ dammī”ti vutte chinnavassā na labhanti, vassaṃ vasantāva labhanti. Cīvaramāse pana “vassaṃ vasantānaṃ dammī”ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā atītavassaṃvuṭṭhānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā – “atītavassāvāsassa pañca māsā atikkantā, anāgato catumāsaccayena bhavissati, kataravassāvāsassa detī”ti? Sace “atītavassaṃvuṭṭhānaṃ dammī”ti vadati, taṃantovassaṃvuṭṭhānameva pāpuṇāti, disāpakkantānampi sabhāgā gaṇhituṃ labhanti.

Sace “anāgate vassāvāsikaṃ dammī”ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha “agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitun”ti vutte “sampattānaṃ dammī”ti vadati, bhājetvā gahetabbaṃ. Sace vadati “ito me bhante tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī”ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Atha ekoyeva avasiṭṭho, sesā kālaṅkatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājetabbaṃ.

Ādissa detī ti ādisitvā paricchinditvā deti; yāguyā vā tiādīsu ayamattho – yāguyā vā…pe… bhesajje vā ādissa deti. Tatrāyaṃ yojanā – bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā “imāni cīvarāni, yehi mayhaṃ yāgu pītā, tesaṃ dammī”ti deti, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati – “nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū”ti sabbesaṃ pāpuṇanti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇanti. Atha so “yehi mayhaṃ yāgu pītā, sabbesaṃ hontū”ti vadati, sabbesaṃ pāpuṇanti. Bhattakhādanīyesupi eseva nayo.

Cīvare vā ti pubbepi yena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati – “yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃyeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū”ti, sabbaṃ tesaṃyeva pāpuṇāti. Senāsane vā ti yo mayā kārite vihāre vā pariveṇe vā vasati, tassidaṃ hotū”ti vutte tass’eva hoti. Bhesajje vā ti “mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃyevidaṃ hotū”ti vutte tesaṃyeva hoti.

Puggalassa detī ti “imaṃ cīvaraṃ itthannāmassa dammī”ti evaṃ parammukhā vā pādamūle ṭhapetvā “imaṃ bhante tumhākaṃ dammī”ti evaṃ sammukhā vā deti. Sace pana “idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī”ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. “Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī”ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Ayaṃ puggalassa detīti imasmiṃ pade vinicchayo. Sesaṃ sabbattha uttānamevāti.

Cīvarakkhandhakavaṇṇanā niṭṭhitā.