Kosambakakkhandhakaṃ
Kosambakavivādakathā
451
Kosambakakkhandhake – taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsū ti ettha ayamanupubbikathā – dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi – “āvuso, tayā idaṃ udakaṃ ṭhapitan”ti? “Āmāvuso”ti. “Kiṃ tvaṃ ettha āpattibhāvaṃ na jānāsī”ti? “Āma, na jānāmī”ti. “Hoti, āvuso ettha āpattī”ti? “Sace hoti, desissāmī”ti. “Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi āpattī”ti. So tassā āpattiyā anāpattidiṭṭhi ahosi.
Vinayadharopi attano nissitakānaṃ “ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī”ti ārocesi. Te tassa nissitake disvā “tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī”ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – “ayaṃ vinayadharo pubbe anāpattī”ti vatvā “idāni āpattī”ti vadati. Musāvādī esoti. Te gantvā “tumhākaṃ upajjhāyo musāvādī”ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato vinayadharo okāsaṃ labhitvā tassa āpattiyā adassane ukkhepanīyakammaṃ akāsi. Tena vuttaṃ – “taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsū”ti.
453
Bhinno bhikkhusaṅgho bhinno bhikkhusaṅgho ti ettha na tāva bhinno; apica kho yathā deve vuṭṭhe “idāni sassaṃ nipphannan”ti vuccati, avassañhi taṃ nipphajjissati, evameva iminā kāraṇena āyatiṃ avassaṃ bhijjissati, so ca kho kalahavasena na saṅghabhedavasena, tasmā “bhinno”ti vuttaṃ. Sambhamaatthavasena cettha āmeḍitaṃ veditabbaṃ.
454
Etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmī ti kasmā evaṃ bhāsitvā pakkāmi? Sace hi bhagavā ukkhepake vā “akāraṇe tumhehi so bhikkhu ukkhitto”ti vadeyya, ukkhittānuvattake vā “tumhe āpattiṃ āpannā”ti vadeyya, “etesaṃ bhagavā pakkho, etesaṃ bhagavā pakkho”ti vatvā āghātaṃ bandheyyuṃ, tasmā tantimeva ṭhapetvā etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi.
455
Attanā vā attānan ti ettha yo saṅghena ukkhepanīyakatānaṃ adhammavādīnaṃ pakkhe nisinno “tumhe kiṃ bhaṇathā”ti tesañca itaresañca laddhiṃ sutvā “ime adhammavādino, itare dhammavādino”ti cittaṃ uppādeti, ayaṃ tesaṃ majjhe nisinnova tesaṃ nānāsaṃvāsako hoti, kammaṃ kopeti, itaresampi hatthapāsaṃ anāgatattā kopeti. Evaṃ attanā vā attānaṃ nānāsaṃvāsakaṃ karoti. Samānasaṃvāsakan ti etthāpi yo adhammavādīnaṃ pakkhe nisinno “adhammavādino ime, itare dhammavādino”ti tesaṃ majjhaṃ pavisati, yattha vā tattha vā pana pakkhe nisinno “ime dhammavādino”ti gaṇhāti, ayaṃ attanā vā attānaṃ samānasaṃvāsakaṃ karotīti veditabbo.
456
Kāyakammaṃ vacīkamman ti ettha kāyena paharantā kāyakammaṃ upadaṃsenti, pharusaṃ vadantā vacīkammaṃ upadaṃsentīti veditabbā. Hatthaparāmāsaṃ karontī ti kodhavasena hatthehi aññamaññaṃ parāmasanaṃ karonti. Adhammiyāyamāne ti adhammiyāni kiccāni kurumāne. Asammodikāvattamānāyā ti asammodikāya vattamānāya. Ayameva vā pāṭho. Sammodanakathāya avattamānāyāti attho. Ettāvatā na aññamaññan ti ettha dve pantiyo katvā upacāraṃ muñcitvā nisīditabbaṃ, dhammiyāyamāne pana sammodikāya vattamānāya āsanantarikāya nisīditabbaṃ, ekekaṃ āsanaṃ antaraṃ katvā nisīditabbaṃ.
457-458
Mā bhaṇḍanan tiādīsu “akatthā”ti pāṭhasesaṃ gahetvā “mā bhaṇḍanaṃ akatthā”ti evamattho daṭṭhabbo. Adhammavādī ti ukkhittānuvattakesu aññataro. Ayaṃ pana bhikkhu bhagavato atthakāmo, ayaṃ kirassa adhippāyo “ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā ete ovadanto kilamitthā”ti tasmā evamāha. Bhagavā pana “pacchāpi saññaṃ labhitvā oramissantī”ti tesaṃ anukampāya atītavatthuṃ āharitvā kathesi. Tattha anatthato ti anattho ato; etasmā me purisā anatthoti vuttaṃ hoti. Atha vā anatthatoti anatthado. Sesaṃ pākaṭameva.
464
Puthusaddo tiādigāthāsu pana puthu mahā saddo assāti puthusaddo. Samajano ti samāno ekasadiso jano; sabbo cāyaṃ bhaṇḍanakārakojano samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathā ti tattha koci ekopi “ahaṃ bālo”ti na maññittha; sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarun ti koci ekopi “ahaṃ bālo”ti ca na maññittha; bhiyyo ca saṅghasmiṃ bhijjamāne aññampi ekaṃ “mayhaṃ kāraṇā saṅgho bhijjatī”ti idaṃ kāraṇaṃ na maññitthāti attho.
Parimuṭṭhā ti parimuṭṭhassatino. Vācāgocarabhāṇino ti rākārassa rassādeso kato, vācāgocarā na satipaṭṭhānādigocarā. Bhāṇino ca kathaṃ bhāṇino? Yāvicchanti mukhāyāmaṃ yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino, ekopi saṅghagāravena mukhasaṅkocaṃ na karotīti attho. Yena nītā ti yena kalahena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidū ti na taṃ jānanti, “evaṃ sādīnavo ayan”ti.
Ye ca taṃ upanayhantī ti taṃ “akkocchi maṃ, avadhi man”tiādikaṃ ākāraṃ ye ca upanayhanti. Sanantano ti porāṇo.
Pare ti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṃ karontā “mayaṃ yamāmase upayamāma; satataṃ samitaṃ maccusantikaṃ gacchāmā”ti na jānanti. Ye ca tattha vijānantī ti ye tattha paṇḍitā “mayaṃ maccusamīpaṃ gacchāmā”ti vijānanti. Tato sammanti medhagā ti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti.
Aṭṭhicchinnā ti ayaṃ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā. Tesampi hoti saṅgati, kasmā tumhākaṃ na hoti, yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā hatā, na gavāssadhanāni haṭānīti.
Sace labhethā tiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānī ti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyya.
Rājāva raṭṭhaṃ vijitan ti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamamahārājā ca pahāya ekakā cariṃsu; evaṃ careyyāti attho. Mātaṅgaraññeva nāgo ti mātaṅgo araññe nāgova. Mātaṅgo ti hatthī vuccati; nāgo ti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe eko cari, na ca pāpāni akāsi. Yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti.
Pālileyyakagamanakathā
467
Pālileyyake viharati rakkhitavanasaṇḍe ti pālileyyakaṃ upanissāya rakkhitavanasaṇḍe viharati. Hatthināgo ti mahāhatthī. Hatthikalabhehī ti hatthipotakehi. Hatthicchāpehī ti khīrūpakehi daharapotakehi. Chinnaggānī ti tehi purato purato gacchantehi chinnaggāni khāyitāvasesāni khāṇusadisāni tiṇāni khādati. Obhaggobhaggan ti tena hatthināgena uccaṭṭhānato bhañjitvā bhañjitvā pātitaṃ. Assa sākhābhaṅgan ti etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānī ti tehi paṭhamataraṃ otaritvā pivantehi ālulitāni kaddamodakāni pivati. Ogāhā ti titthato.
Nāgassa nāgenā ti hatthināgassa buddhanāgena. Īsādantassā ti rathaīsāsadisadantassa. Yadeko ramatī vane ti yasmā buddhanāgo viya ayampi hatthināgo eko pavivitto vane ramati; tasmāssa nāgassa nāgena cittaṃ sameti, ekībhāvaratiyā ekasadisaṃ hotīti attho.
Yathābhirantaṃ viharitvā ti ettha temāsaṃ bhagavā tattha vihāsīti veditabbo. Ettāvatā kosambakehi kira ubbāḷho bhagavā temāsaṃ araññaṃ pavisitvā vasīti sabbattha kathā patthaṭā ahosi.
Atha kho kosambakā upāsakā ti atha kho imaṃ kathāsallāpaṃ sutvā kosambivāsino upāsakā.
Aṭṭhārasavatthukathā
468
Adhammaṃ dhammo tiādīni aṭṭhārasa bhedakaravatthūni saṅghabhedakakkhandhake vaṇṇayissāma.
475
Taṃ ukkhittakaṃ bhikkhuṃ osāretvā ti taṃ gahetvā sīmaṃ gantvā āpattiṃ desāpetvā kammavācāya osāretvā. Tāvadeva uposatho ti taṃdivasameva uposathakkhandhake vuttanayen’eva sāmaggīuposatho kātabbo.
476
Amūlā mūlaṃ gantvā ti na mūlā mūlaṃ gantvā; taṃ vatthuṃ avinicchinitvāti attho. Ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanūpetā ti atthato apagatā, “saṅghasāmaggī”ti imaṃ pana byañjanamattaṃ upetā.
477
Saṅghassa kiccesū ti saṅghassa karaṇīyesu uppannesu. Mantanāsū ti vinayamantanāsu. Atthesu jātesū ti vinayaatthesu uppannesu. Vinicchayesū ti tesaṃyeva atthānaṃ vinicchayesu. Mahatthiko ti mahāupakāro. Paggahāraho ti paggaṇhituṃ vutto.
Anānuvajjo paṭhamena sīlato tiādimhiyeva tāva sīlato na upavajjo. Avekkhitācāro ti apekkhitācāro; ālokite vilokite sampajānakārītiādinā nayena upaparikkhitācāro. Aṭṭhakathāsu pana “appaṭicchannācāro”ti vuttaṃ.
Visayhā ti abhibhavitvā. Anuyyutaṃ bhaṇan ti anuññātaṃ anapagataṃ bhaṇanto. Yasmā hi so anuyyutaṃ bhaṇati, usūyāya vā agatigamanavasena vā kāraṇāpagataṃ na bhaṇati, tasmā atthaṃ na hāpeti. Usūyāya pana agatigamanavasena vā bhaṇanto atthaṃ hāpeti, kāraṇaṃ na deti, tasmā so parisagato chambhati ceva vedhati ca. Yo īdiso na hoti, ayaṃ “paggahāraho”ti dasseti.
Kiñca bhiyyo “tatheva pañhan”ti gāthā, tassattho – yathā ca anuyyutaṃ bhaṇanto atthaṃ na hāpeti, tatheva parisāya majjhe pañhaṃ pucchito samāno na ceva pajjhāyati, na ca maṅku hoti. Yo hi atthaṃ na jānāti, so pajjhāyati. Yo vattuṃ na sakkoti, so maṅku hoti. Yo pana atthañca jānāti, vattuñca sakkoti; so na pajjhāyati, na maṅku hoti. Kālāgatan ti kathetabbayuttakāle āgataṃ. Byākaraṇārahan ti pañhassa atthānulomatāya byākaraṇānucchavikaṃ. Vaco ti vadanto; evarūpaṃ vacanaṃ bhaṇantoti attho. Rañjetī ti toseti. Viññūparisan ti viññūnaṃ parisaṃ.
Ācerakamhi ca sake ti attano ācariyavāde. Alaṃ pametun ti vīmaṃsituṃ taṃ taṃ kāraṇaṃ paññāya tulayituṃ samattho. Paguṇo ti kataparicayo laddhāsevano. Kathetave ti kathetabbe. Viraddhikovido ti viraddhaṭṭhānakusalo.
Paccatthikā yena vajantī ti ayaṃ gāthā yādise kathetabbe paguṇo, taṃ dassetuṃ vuttā. Ayañhettha attho – yādisena kathitena paccatthikā ca niggahaṃ gacchanti, mahājano ca saññapanaṃ gacchati; saññattiṃ avabodhanaṃ gacchatīti attho. Yañca kathento sakaṃ ādāyaṃ attano ācariyavādaṃ na hāpeti, yasmiṃ vatthusmiṃ adhikaraṇaṃ uppannaṃ, tadanurūpaṃ anupaghātakaraṃ pañhaṃ byākaramāno tādise kathetabbe paguṇo hotīti.
Dūteyyakammesu alan ti aṭṭhahi dūtaṅgehi samannāgatattā saṅghassa dūteyyakammesu samattho. Suṭṭhu uggaṇhātīti samuggaho. Idaṃ vuttaṃ hoti – yathā nāma āhunaṃ āhutipiṇḍaṃ samuggaṇhanti, evaṃ pītisomanassajāteneva cetasā saṅghassa kiccesu samuggaho, saṅghassakiccesu tassa tassa kiccassa paṭiggāhakoti attho. Karaṃ vaco ti vacanaṃ karonto. Na tena maññatī ti tena vacanakaraṇena “ahaṃ karomi, saṅghabhāraṃ nittharāmī”ti na mānātimānaṃ jappeti.
Āpajjati yāvatakesu vatthūsū ti yattakesu vatthūsu āpattiṃ āpajjamāno āpajjati. Hoti yathā ca vuṭṭhitī ti tassā ca āpattiyā yathā vuṭṭhānaṃ hoti. Ete vibhaṅgā ti yesu vatthūsu āpajjati, yathā ca vuṭṭhānaṃ hoti, imesaṃ atthānaṃ jotakā ete vibhaṅgā. Ubhayassā ti ubhaye assa. Svāgatā ti suṭṭhu āgatā. Āpattivuṭṭhānapadassa kovido ti āpattivuṭṭhānakāraṇakusalo.
Yāni cācaran ti yāni ca bhaṇḍanakāraṇādīni ācaranto tajjanīyakammādivasena nissāraṇaṃ gacchati. Osāraṇaṃ taṃvusitassa jantuno ti taṃ vattaṃ vusitassa jantuno, yā osāraṇā kātabbā, etampi jānāti. Sesaṃ sabbattha uttānamevāti.
Kosambakakkhandhakavaṇṇanā niṭṭhitā.
Samantapāsādikāya vinayasaṃvaṇṇanāya
Mahāvaggavaṇṇanā samattā.
Mahāvagga-aṭṭhakathā niṭṭhitā.