Kammakkhandhakaṃ
Cūḷavagga-aṭṭhakathā
Tajjanīyakammakathā
1
Cūḷavaggassa paṭhame kammakkhandhake tāva paṇḍukalohitakā ti paṇḍuko ceva lohitako cāti chabbaggiyesu dve janā; tesaṃ nissitakāpi paṇḍukalohitakātveva paññāyanti. Balavābalavaṃ paṭimantethā ti suṭṭhubalavaṃ paṭivadatha. Alamatthatarā ti samatthatarā.
Tajjanīyakammakathā niṭṭhitā.
Adhammakammadvādasakakathā
4
Asammukhā katan tiādīsu saṅghadhammavinayapuggalasammukhānaṃ vinā kataṃ, cuditakaṃ appaṭipucchitvā kataṃ, tass’eva appaṭiññāya kataṃ. Adesanāgāminiyā ti pārājikāpattiyā vā saṅghādisesāpattiyā vā. Ettha purimakesu tīsu tikesu nava padā adhammenakataṃ vaggenakatanti imehi saddhiṃ ekekaṃ gahetvā nava tikā vuttā. Evaṃ sabbepi dvādasa tikā honti. Paṭipakkhavasena sukkapakkhesupi eteyeva dvādasa tikā vuttā.
6
Ananulomikehi gihisaṃsaggehī ti pabbajitānaṃ ananucchavikehi sahasokitādīhi gihisaṃsaggehi.
Tiṇṇaṃ, bhikkhave, bhikkhūnan tiādi ekekenāpi aṅgena tajjanīyakammaṃ kātuṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Tajjanīyassa hi visesena bhaṇḍanakārakattaṃ aṅgaṃ, niyassassa abhiṇhāpattikattaṃ, pabbājanīyassa kuladūsakattaṃ vuttaṃ. Imesu pana tīsu aṅgesu yena kenaci sabbānipi kātuṃ vaṭṭati. Yadi evaṃ yaṃ campeyyakkhandhake vuttaṃ – “tajjanīyakammārahassa niyassakammaṃ karoti…pe… upasampadārahaṃ abbheti; evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ, evañca pana saṅgho sātisāro hotī”ti idaṃ virujjhatīti. Idañca na virujjhati. Kasmā? Vacanatthanānattato, “tajjanīyakammārahassā”ti imassa hi vacanassa kammasanniṭṭhānaṃ attho. “Tiṇṇaṃ, bhikkhave”tiādivacanassa aṅgasambhavo, tasmā yadā saṅghena sannipatitvā “idaṃ nāma imassa bhikkhuno kammaṃ karomā”ti sanniṭṭhānaṃ kataṃ hoti, tadā kammāraho nāma hoti. Tassa iminā lakkhaṇena tajjanīyādikammārahassa niyassakammādikaraṇaṃ adhammakammañceva avinayakammañcāti veditabbaṃ. Yassa pana bhaṇḍanakārakādīsu aṅgesu aññataraṃ aṅgaṃ atthi, tassa ākaṅkhamāno saṅgho yathānuññātesu aṅgesu ca kammesu ca yena kenaci aṅgena yaṃkiñci kammaṃ vavatthapetvā taṃ bhikkhuṃ kammārahaṃ katvā kammaṃ kareyya. Ayam ettha vinicchayo. Evaṃ pubbenāparaṃ sameti.
Tattha kiñcāpi tajjanīyakamme bhaṇḍanakārakavasena kammavācā vuttā, atha kho bālassa abyattassa āpattibahulassa tajjanīyakammaṃ karontena bālaabyattavaseneva kammavācā kātabbā. Evañhi bhūtena vatthunā kataṃ kammaṃ hoti, na ca aññassa kammassa vatthunā. Kasmā? Yasmā idampi anuññātanti. Esa nayo sabbattha. Aṭṭhārasa sammāvattanavatthūni pārivāsikakkhandhake vaṇṇayissāma.
Adhammakammadvādasakakathā niṭṭhitā.
Nappaṭippassambhetabbaaṭṭhārasakādikathā
8
Lomaṃ pātentī ti pannalomā honti; bhikkhū anuvattantīti attho. Netthāraṃ vattantī ti nittharantānaṃ etanti netthāraṃ; yena sakkā nissāraṇā nittharituṃ, taṃ aṭṭhārasavidhaṃ sammāvattanaṃ vattantīti attho. Kittakaṃ kālaṃ vattaṃ pūretabbanti? Dasa vā pañca vā divasāni. Imasmiñhi kammakkhandhake ettakena vattaṃ pūritameva hoti.
Nappaṭippassambhetabbaaṭṭhārasakādikathā niṭṭhitā.
Niyassakammakathā
11
Seyyasakavatthusmiṃ – apissu bhikkhū pakatā ti apissu bhikkhū niccaṃ byāvaṭā honti. Sesaṃ tajjanīye vuttasadisameva.
Niyassakammakathā niṭṭhitā.
Pabbājanīyakammakathā
21
Assajipunabbasukavatthu saṅghādisesavaṇṇanāyaṃ vuttaṃ.
27
Kāyikena davenā tiādīsu pan’ettha kāyiko davo nāma kāyakīḷā vuccati. Sesapadadvayepi eseva nayo. Kāyiko anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo vuccati. Sesadvayepi eseva nayo. Kāyikaṃ upaghātikaṃ nāma kāyadvāre paññattasikkhāpadassa asikkhanabhāvena upahananaṃ vuccati; nāsanaṃ vināsananti attho. Sesadvayepi eseva nayo. Kāyiko micchājīvo nāma paṭikkhittavejjakammādivasena telapacanaariṭṭhapacanādīni. Vācasiko micchājīvo nāma gihīnaṃ sāsanasampaṭicchanārocanādīni. Kāyikavācasiko nāma tadubhayaṃ. Sesaṃ tajjanīye vuttanayameva.
Pabbājanīyakammakathā niṭṭhitā.
Paṭisāraṇīyakammakathā
33
Sudhammavatthusmiṃ pana – anapaloketvā ti na āpucchitvā. Etadavocā ti kiṃ te gahapati therānaṃ paṭiyattanti sabbaṃ vivarāpetvā disvā etaṃ avoca. Ekā ca kho idha natthi yad idaṃ tilasaṃguḷikā ti yā ayaṃ tilasakkhalikā nāma vuccati, sā natthīti attho. Tassa kira gahapatino vaṃse ādimhi eko pūviyo ahosi. Tena naṃ thero jātiyā khuṃsetukāmo evamāha. Yadeva kiñcī ti evaṃ bahuṃ buddhavacanaṃ ratanaṃ pahāya kiñcideva tilasaṃguḷikāvacanaṃ bhāsitaṃ. Kukkuṭapotakaudāharaṇena idaṃ dasseti “yathā so neva kākavassitaṃ na kukkuṭavassitaṃ akāsi, evaṃ tayāpi neva bhikkhuvacanaṃ na gihivacanaṃ vuttan”ti.
Paṭisāraṇīyakammakathā niṭṭhitā.
Adhammakammādidvādasakakathā
37
Asammukhā katan tiādayo tikā vuttappakārā eva.
39
Aṅgasamannāgamo purimehi asadiso. Tattha yathā lābhaṃ na labhanti; evaṃ parisakkanto parakkamanto alābhāya parisakkati nāma. Esa nayo anatthādīsu. Tattha anattho ti atthabhaṅgo. Anāvāso ti tasmiṃ ṭhāne avasanaṃ. Gihīnaṃ buddhassa avaṇṇan ti gihīnaṃ santike buddhassa avaṇṇaṃ bhāsati. Dhammikaṃ paṭissavaṃ na saccāpetī ti yathā sacco hoti, evaṃ na karoti; vassāvāsaṃ paṭissuṇitvā na gacchati, aññaṃ vā evarūpaṃ karoti. Pañcannaṃ bhikkhave tiādi ekaṅgenapi kammārahabhāvadassanatthaṃ vuttaṃ. Sesamettha uttānatthañceva, tajjanīye ca vuttanayameva.
Adhammakammādidvādasakakathā niṭṭhitā.
Āpattiyā adassane ukkhepanīyakammakathā
46
Channavatthusmiṃ – āvāsaparamparañca bhikkhave saṃsathā ti sabbāvāsesu ārocetha.
50
Bhaṇḍanakārako tiādīsu bhaṇḍanādipaccayā āpannaṃ āpattiṃ ropetvā tassā adassaneyeva kammaṃ kātabbaṃ. Tikā vuttappakārā eva.
51
Sammāvattanāyaṃ pan’ettha tecattālīsa vattāni. Tattha na anuddhaṃsetabbo ti na codetabbo. Na bhikkhu bhikkhūhī ti añño bhikkhu aññehi bhikkhūhi na bhinditabbo. Na gihiddhajo ti odātavatthāni acchinnadasapupphadasāni ca na dhāretabbāni. Na titthiyaddhajo ti kusacīrādīni na dhāretabbāni. Na āsādetabbo ti na apasādetabbo. Anto vā bahi vā ti vihārassa anto vā bahi vā. Na titthiyādipadattayaṃ uttānameva. Sesaṃ sabbaṃ pārivāsikakkhandhake vaṇṇayissāma. Sesaṃ tajjanīye vuttanayameva. Āpattiyā appaṭikamme ukkhepanīyakammaṃ iminā sadisameva.
65
Ariṭṭhavatthu khuddakavaṇṇanāyaṃ vuttaṃ. “Bhaṇḍanakārako”tiādīsu yaṃ diṭṭhiṃ nissāya bhaṇḍanādīni karoti, tassā appaṭinissaggeyeva kammaṃ kātabbaṃ. Sesaṃ tajjanīye vuttanayameva. Sammāvattanāyampi hi idha tecattālīsaṃyeva vattānīti.
Āpattiyā adassane ukkhepanīyakammakathā niṭṭhitā.
Kammakkhandhakavaṇṇanā niṭṭhitā.