Samathakkhandhakaṃ
Sammukhāvinayakathā
186-187
Samathakkhandhake – “adhammavādī puggalo”tiādīni cha mātikāpadāni nikkhipitvā “adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetī”tiādinā nayena vitthāro vutto. Tattha saññāpetī ti kāraṇapatirūpakāni vatvā paritosetvā jānāpeti. Nijjhāpetī ti yathā so taṃ atthaṃ nijjhāyati, oloketi; evaṃ karoti. Pekkhati anupekkhatī ti yathā so taṃ atthaṃ pekkhati ceva punappunañca pekkhati; evaṃ karoti. Dasseti anudassetī ti tesaññeva pariyāyavacanāni. Adhammena vūpasammatī ti yasmā so adhammameva “ayaṃ dhammo”tiādinā nayena mohetvā dasseti, tasmā adhammena vūpasammati nāma.
188
Dhammena vūpasammatī ti yasmā dhammavādī dhammameva “ayaṃ dhammo”tiādinā nayena amohetvā dasseti, tasmā dhammena vūpasammati nāma.
Sammukhāvinayakathā niṭṭhitā.
Sativinayakathā
195
Pañcimāni bhikkhave dhammikāni sativinayassa dānānī ti ettha suddhassa anāpattikassa dānaṃ ekaṃ, anuvaditassa dānaṃ ekaṃ, yācitassa dānaṃ ekaṃ, saṅghena dānaṃ ekaṃ, dhammena samaggadānaṃ ekanti evaṃ pañca. Etāni pana ekekaaṅgavasena na labbhanti, tasmā desanāmattamevetaṃ, pañcaṅgasamannāgataṃ pana sativinayadānaṃ dhammikanti ayamettha attho. Tattha ca anuvadantī ti codenti. Sesaṃ uttānameva. Ayaṃ pana sativinayo khīṇāsavasseva dātabbo na aññassa, antamaso anāgāminopi. So ca kho aññena codiyamānasseva, na acodiyamānassa. Dinne ca pana tasmiṃ codakassa kathā na ruhati. Codentopi “ayaṃ khīṇāsavo sativinayaladdho, ko tuyhaṃ kathaṃ gahessatī”ti apasādetabbataṃ āpajjati.
Sativinayakathā niṭṭhitā.
Amūḷhavinayakathā
196
Bhāsitaparikkantan ti vācāya bhāsitaṃ kāyena parikkantaṃ; parikkamitvā katanti attho. Saratāyasmā evarūpiṃ āpattiṃ āpajjitā ti ettha saratu āyasmā evarūpiṃ āpattiṃ āpajjitā; āyasmā evarūpiyā āpattiyāti ayamattho. Āpajjitvāti vā pāṭho, tassattho – paṭhamaṃ āpajjitvā pacchā taṃ āpattiṃ saratu āyasmāti.
Amūḷhavinayakathā niṭṭhitā.
Yebhuyyasikākathā
202
Yebhuyyasikāya vūpasametun ti ettha yassā kiriyāya dhammavādino bahutarā, esā yebhuyyasikā nāma.
204
Adhammikasalākaggāhesu oramattakan ti parittaṃ appamattakaṃ bhaṇḍanamattameva. Na ca gatigatan ti dve tayo āvāse na gataṃ, tattha tattheva vā dvattikkhattuṃ avinicchitaṃ. Na ca saritasāritan ti dvattikkhattuṃ tehi bhikkhūhi sayaṃ saritaṃ vā aññehi sāritaṃ vā na hoti. Jānātī ti salākaṃ gāhento jānāti “adhammavādī bahutarā”ti. Appeva nāmā ti iminā nīhārena salākāya gāhiyamānāya “api nāma adhammavādino bahutarā assū”ti ayamassa ajjhāsayo hoti. Aparesupi dvīsu eseva nayo.
Adhammena gaṇhantī ti adhammavādino “evaṃ mayaṃ bahū bhavissāmā”ti dve dve salākāyo gaṇhanti. Vaggā gaṇhantī ti dve dhammavādino ekaṃ dhammavādisalākaṃ gaṇhanti “evaṃ dhammavādino na bahū bhavissantī”ti maññamānā. Na ca yathādiṭṭhiyā gaṇhantī ti dhammavādino hutvā “balavapakkhaṃ bhajissāmā”ti adhammavādisalākaṃ gaṇhanti. Dhammikasalākaggāhesu ayamevattho parivattetvā veditabbo. Evaṃ salākaṃ gāhetvā sace bahutarā dhammavādino honti; yathā te vadanti, evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ, evaṃ yebhuyyasikāya vūpasantaṃ hoti. Ayam ettha saṅkhepo. Vitthāro pana paratopi āgamissati.
Yebhuyyasikākathā niṭṭhitā.
Tassapāpiyasikākathā
207
Asucī ti asucīhi kāyavacīkammehi samannāgato. Alajjī ti sañcicca āpajjanādinā alajjilakkhaṇena samannāgato. Sānuvādo ti saupavādo. Iti imesañca tiṇṇaṃ aṅgānaṃ vasena tīṇi karaṇāni, saṅghena karaṇaṃ, dhammena samaggena karaṇanti imāni ca dveti pañca tassapāpiyasikākammassa karaṇāni nāma honti. Sesamettha tajjanīyādīsu vuttanayameva. Ayaṃ pan’ettha vacanattho – idañhi yo pāpussannatāya pāpiyo puggalo, tassa kattabbato “tassapāpiyasikākamman”ti vuccati.
Tassapāpiyasikākathā niṭṭhitā.
Tiṇavatthārakādikathā
212
Kakkhaḷattāya vāḷattāyā ti kakkhaḷabhāvāya ceva vāḷabhāvāya ca. Bhedāyā ti saṅghabhedāya. Sabbeheva ekajjhan ti kassaci chandaṃ anāharitvā gilānepi tattheva ānetvā ekato sannipatitabbaṃ. Tiṇavatthārakena vūpasameyyā ti ettha idaṃ kammaṃ tiṇavatthārakasadisattā “tiṇavatthārako”ti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa so gandho na bādhati; evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā “tiṇavatthārako”ti vuttaṃ.
213
Thullavajjan ti pārājikañceva saṅghādisesañca. Gihipaṭisaṃyuttan ti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannaṃ āpattiṃ.
214
Evañ ca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā hontī ti evaṃ tiṇavatthārakakammavācāya katāya kammavācāpariyosāne yattakā tattha sannipatitā antamaso suttāpi samāpannāpi aññavihitāpi sabbe te bhikkhū yāva upasampadamaṇḍalato paṭṭhāya thullavajjañca gihipaṭisaṃyuttañca ṭhapetvā avasesā āpattiyo āpannā, sabbāhi tāhi āpattīhi vuṭṭhitā honti. Ye pana “na metaṃ khamatī”ti aññamaññaṃ diṭṭhāvikammaṃ karonti, tehi vā saddhiṃ āpattiṃ āpajjitvāpi tattha anāgatā, āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā, te āpattīhi na vuṭṭhahanti. Tena vuttaṃ – “ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontī”ti.
Tiṇavatthārakādikathā niṭṭhitā.
Adhikaraṇakathā
215
Bhikkhunīnaṃ anupakhajjā ti bhikkhunīnaṃ anto pavisitvā. Vivādādhikaraṇādīnaṃ vacanattho duṭṭhadosavaṇṇanāyaṃ vuttoyeva. Vipaccatāya vohāro ti cittadukkhatthaṃ vohāro; pharusavacananti attho. Yo tattha anuvādo ti yo tesu anuvadantesu upavādo. Anuvadanā ti ākāranidassanametaṃ; upavadanāti attho. Anullapanā anubhaṇanā ti ubhayaṃ anuvadanavevacanamattameva. Anusampavaṅkatā ti punappunaṃ kāyacittavācāhi tattheva sampavaṅkatā; anuvadanabhāvoti attho. Abbhussahanatā ti “kasmā evaṃ na upavadissāmi, upavadissāmiyevā”ti ussāhaṃ katvā anuvadanā. Anubalappadānan ti purimavacanassa kāraṇaṃ dassetvā pacchimavacanena balappadānaṃ.
Kiccayatā karaṇīyatā ti ettha kiccameva kiccayaṃ, kiccayassa bhāvo kiccayatā, karaṇīyassa bhāvo karaṇīyatā; ubhayampetaṃ saṅghakammasseva adhivacanaṃ. Apalokanakamman tiādi pana tass’eva pabhedavacanaṃ. Tattha apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. Ñattikammaṃ nāma vuttanayen’eva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ nāma vuttanayen’eva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṃ ñattidutiyāya anussāvanāya kattabbakammaṃ. Ñatticatutthakammaṃ nāma vuttanayen’eva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbakammaṃ.
Tattha apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kattabbampi atthi, akattabbampi atthi. Tattha sīmāsammuti sīmāsamūhananaṃ kathinadānaṃ kathinubbhāro kuṭivatthudesanā vihāravatthudesanāti imāni cha kammāni garukāni, apaloketvā kātuṃ na vaṭṭanti. Ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhakamatakacīvaradānādisammutiyo cāti evarūpāni lahukakammāni apaloketvāpi kātuṃ vaṭṭanti. Ñattikammañatticatutthakammavasena pana na kātabbameva. Ñatticatutthakammaṃ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṃ, apalokanakammādivasena na kātabbanti ayamettha saṅkhepo.
Vitthārato pana imāni cattāri kammāni “katihākārehi vipajjantī”tiādinā nayena parivārāvasāne kammavagge etesaṃ vinicchayo āgatoyeva. Yaṃ pana tattha anuttānaṃ, taṃ kammavaggeyeva vaṇṇayissāma. Evañhi sati na aṭṭhāne vaṇṇanā bhavissati, ādito paṭṭhāya ca tassa tassa kammassa viññātattā suviññeyyo bhavissati.
216
Vivādādhikaraṇassa kiṃ mūlan tiādīni pāḷivaseneva veditabbāni.
220
“Vivādādhikaraṇaṃ siyā kusalan” tiādīsu yena vivadanti, so cittuppādo vivādo, samathehi ca adhikaraṇīyatāya adhikaraṇanti evamādinā nayena attho daṭṭhabbo.
222
Āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusalan ti ettha sandhāya bhāsitavasena attho veditabbo. Yasmiñhi pathavikhaṇanādike āpattādhikaraṇe kusalacittaṃ aṅgaṃ hoti, tasmiṃ sati na sakkā vattuṃ “natthi āpattādhikaraṇaṃ kusalan”ti, tasmā nayidaṃ aṅgappahonakacittaṃ sandhāya vuttaṃ. Idaṃ pana sandhāya vuttaṃ. Yaṃ tāva āpattādhikaraṇaṃ lokavajjaṃ, taṃ ekantato akusalameva, tattha “siyā akusalan”ti vikappo natthi. Yaṃ pana paṇṇattivajjaṃ, taṃ yasmā sañcicca “imaṃ āpattiṃ vītikkamāmī”ti vītikkamantasseva akusalaṃ hoti, asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjato abyākataṃ hoti, tasmā tattha sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ – “āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusalan”ti.
Sace pana “yaṃ kusalacitto āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusalan”ti vadeyya, acittakānaṃ pana eḷakalomapadasodhammādisamuṭṭhānānampi kusalacittaṃ āpajjeyya, na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ. Kāyavacīviññattivasena pana calitappavattānaṃ kāyavācānaṃ aññatarameva aṅgaṃ, tañca rūpakkhandhapariyāpannattā abyākatanti.
Yaṃ jānanto tiādimhi pana ayamattho – yaṃ cittaṃ āpattiyā aṅgaṃ hoti, tena vatthuṃ jānanto “idaṃ vītikkamāmī”ti ca vītikkamākārena saddhiṃ jānanto sañjānanto vītikkamacetanāvasena cetetvā pakappetvā upakkamavasena maddanto abhivitaritvā nirāsaṅkacittaṃ pesetvā yaṃ āpattādhikaraṇaṃ vītikkamaṃ āpajjati, tassa evaṃ vītikkamato yo vītikkamo, idaṃ vuccati “āpattādhikaraṇaṃ akusalan”ti.
Abyākatavārepi yaṃ cittaṃ āpattiyā aṅgaṃ hoti, tassa abhāvena ajānanto vītikkamākārena ca saddhiṃ ajānanto asañjānanto āpattiaṅgabhūtāya vītikkamacetanāya abhāvena acetetvā sañcicca maddanassa abhāvena anabhivitaritvā nirāsaṅkacittaṃ apesetvā yaṃ āpattādhikaraṇaṃ vītikkamaṃ āpajjati, tassa evaṃ vītikkamato yo vītikkamo, idaṃ vuccati “āpattādhikaraṇaṃ abyākatan”ti.
224
Ayaṃ vivādo no adhikaraṇan tiādīsu samathehi adhikaraṇīyatāya abhāvato noadhikaraṇanti evamattho veditabbo.
Adhikaraṇakathā niṭṭhitā.
Adhikaraṇavūpasamanasamathakathā
228
Yāvatikā ca bhikkhū kammappattā ti ettha catuvaggakaraṇe kamme cattāro, pañcavaggakaraṇe pañca, dasavaggakaraṇe dasa, vīsativaggakaraṇe vīsati bhikkhū kammappattāti veditabbā.
230
Supariggahitan ti suṭṭhu pariggahitaṃ katvā sampaṭicchitabbaṃ. Sampaṭicchitvā ca pana “ajja bhaṇḍakaṃ dhovāma, ajja pattaṃ pacāma, ajjeko palibodho atthī”ti mānaniggahatthāya katipāhaṃ atikkāmetabbaṃ.
231
Anantāni ceva bhassāni jāyantī ti aparimāṇāni ito cito ca vacanāni uppajjanti. “Bhāsānī”tipi pāṭho, ayamevattho. Ubbāhikāya sammannitabbo ti apaloketvā vā sammannitabbo parato vuttāya ñattidutiyāya vā kammavācāya. Evaṃ sammatehi pana bhikkhūhi visuṃ vā nisīditvā tassāyeva vā parisāya “aññehi asammatehi na kiñci kathetabban”ti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ.
233
Tatrāssā ti tassaṃ parisati bhaveyya. Neva suttaṃ āgatan ti na mātikā āgatā. No suttavibhaṅgo ti vinayopi na paguṇo. Byañjanacchāyāya atthaṃ paṭibāhatī ti byañjanamattameva gahetvā atthaṃ paṭisedheti. Jātarūparajatakhettavatthupaṭiggahaṇādīsu vinayadharehi bhikkhūhi āpattiyā kāriyamāne disvā “kiṃ ime āpattiyā kāretha, ‘nanu jātarūparajatapaṭiggahaṇā paṭivirato hotī’ti evaṃ sutte paṭiviratimattameva vuttaṃ, natthi ettha āpattī”ti vadati. Aparo dhammakathiko suttassa āgatattā olambetvā nivāsentānaṃ āpattiyā āropiyamānāya “kiṃ imesaṃ āpattiṃ ropetha, ‘nanu parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā’ti evaṃ sikkhākaraṇamattamevettha vuttaṃ, natthi ettha āpattī”ti vadati.
234
Yathā bahutarā bhikkhū ti ettha ekenapi adhikā bahutarāva ko pana vādo dvīhi tīhīti.
Adhikaraṇavūpasamanasamathakathā niṭṭhitā.
Tividhasalākaggāhakathā
235
Saññattiyā ti saññāpanatthāya. Gūḷhakan tiādīsu alajjussannāya parisāya gūḷhako salākaggāho kātabbo, lajjussannāya parisāya vivaṭako, bālussannāya sakaṇṇajappako. Vaṇṇāvaṇṇāyo katvā ti dhammavādīnañca adhammavādīnañca salākāyo nimittasaññaṃ āropetvā aññamaññaṃ visabhāgā kātabbā. Tato tā sabbāpi cīvarabhoge katvā vuttanayena gāhetabbā. Duggahoti paccukkaḍḍhitabban ti “duggahitā salākāyo”ti vatvā puna gahetvā yāvatatiyaṃ gāhetabbā. Suggahoti sāvetabban ti ekasmimpi dhammavādimhi atirekajāte “suggahitā salākāyo”ti sāvetabbaṃ. Yathā ca te dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbanti. Atha yāvatatiyampi adhammavādinova bahutarā honti, ajja “akālo, sve jānissāmā”ti vuṭṭhahitvā alajjīnaṃ pakkhabhedatthāya dhammavādipakkhaṃ pariyesitvā punadivase salākaggāho kātabbo. Ayaṃ gūḷhako salākaggāho.
Sakaṇṇajappake pana gahite vattabbo ti ettha sace saṅghatthero adhammavādisalākaṃ gaṇhāti, so evaṃ avabodhetabbo – “bhante, tumhe mahallakā vayoanuppattā, tumhākaṃ etaṃ na yuttaṃ, ayaṃ pana dhammavādisalākā”ti assa itarā salākā dassetabbā. Sace so taṃ gaṇhāti, dātabbā. Atha neva avabujjhati, tato “mā kassaci ārocehī”ti vattabbo. Sesaṃ vuttanayameva. Vivaṭako vivaṭatthoyeva.
Tividhasalākaggāhakathā niṭṭhitā.
Tassapāpiyasikāvinayakathā
238
Pārājikasāmantaṃ vā ti ettha methunadhamme pārājikasāmantaṃ nāma dukkaṭaṃ hoti. Adinnādānādīsu thullaccayaṃ. Nibbeṭhentan ti “na sarāmī”ti vacanena nibbeṭhayamānaṃ. Ativeṭhetī ti “iṅghāyasmā”tiādivacanehi ativeṭhiyati. Sarāmi kho ahaṃ āvuso ti pārājikapaṭicchādanatthāya evaṃ paṭijānāti. Puna tena ativeṭhiyamāno “sarāmi kho”ti paṭiññaṃ datvā “idāni maṃ nāsessantī”ti bhayena “davāya me” tiādimāha. Etassa tassapāpiyasikākammaṃ kātabbaṃ. Sace sīlavā bhavissati, vattaṃ paripūretvā paṭippassaddhiṃ labhati, no ce tathā nāsitakova bhavissati. Sesaṃ sabbattha uttānatthamevāti.
Tassapāpiyasikāvinayakathā niṭṭhitā.
Samathakkhandhakavaṇṇanā niṭṭhitā.