Khuddakavatthukkhandhakaṃ
Khuddakavatthukathā
243
Khuddakavatthukkhandhake – mallamuṭṭhikā ti muṭṭhikamallā. Gāmamuddavā ti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmamoddavātipi pāṭho; esevattho. Thambhe ti nhānatitthe nikhaṇitvā ṭhapitatthambhe.
Kuṭṭe ti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāne nhāyantī ti ettha aṭṭānaṃ nāma rukkhaṃ phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nhānatitthe nikhaṇanti, tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti. Gandhabbahatthakenā ti nhānatitthe ṭhapitena dārumayahatthena, tena kira cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti. Kuruvindakasuttiyā ti kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpako vuccati, taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Viggayha parikammaṃ kārāpentī ti aññamaññaṃ sarīrena sarīraṃ ghaṃsanti. Mallakaṃ nāma makaradantake chinditvā mallakamūlasaṇṭhānena kataṃ mallakanti vuccati, idaṃ gilānassāpi na vaṭṭati.
244
Akatamallakaṃ nāma dante acchinditvā kataṃ, idaṃ agilānasseva na vaṭṭati; iṭṭhakākhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati. Ukkāsikan ti vatthavaṭṭiṃ; tasmā nhāyantassa yassa kassaci nhānasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati. Puthupāṇikan ti hatthaparikammaṃ vuccati, tasmā sabbesaṃ hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati.
245
Vallikā ti kaṇṇato nikkhantamuttolambakādīnaṃ etaṃ adhivacanaṃ; na kevalañca vallikā eva, yaṃkiñci kaṇṇapiḷandhanaṃ antamaso tālapaṇṇampi na vaṭṭati. Pāmaṅgan ti yaṃkiñci palambakasuttaṃ. Kaṇṭhasuttakan ti yaṃkiñci gīvūpagaābharaṇaṃ. Kaṭisuttakan ti yaṃkiñci kaṭipiḷandhanaṃ antamaso suttatantumattampi. Ovaṭṭikan ti valayaṃ. Kāyūrā dīni pākaṭāneva, akkhakānaṃ heṭṭhā bāhābharaṇaṃ yaṃkiñci ābharaṇaṃ na vaṭṭati.
246
Dumāsikaṃ vā duvaṅgulaṃ vā ti ettha sace kesā antodvemāse dvaṅgulaṃ pāpuṇanti, antodvemāseva chinditabbā. Dvaṅgulehi atikkāmetuṃ na vaṭṭati. Sacepi na dīghā, dvemāsato ekadivasampi atikkāmetuṃ na vaṭṭatiyeva; evamayaṃ ubhayenapi ukkaṭṭhaparicchedova vutto, tato oraṃ pana navaṭṭanabhāvo nāma natthi.
Kocchena osaṇṭhentī ti kocchena olikhitvā sannisīdāpenti. Phaṇakenā ti dantamayādīsu yena kenaci. Hatthaphaṇakenā ti hattheneva phaṇakiccaṃ karontā aṅgulīhi osaṇṭhenti. Sitthatelakenā ti madhusitthakaniyyāsādīsu yena kenaci cikkalena. Udakatelakenā ti udakamissakena telena. Maṇḍanatthāya sabbattha dukkaṭaṃ, uddhalomena pana anulomanipātanatthaṃ hatthaṃ temetvā sīsaṃ puñchitabbaṃ. Uṇhābhitattarajasirānampi allahatthena puñchituṃ vaṭṭati.
247
Na bhikkhave ādāse vā udakapatte vā ti ettha kaṃsapattādīnipi yesu mukhanimittaṃ paññāyati, sabbāni ādāsasaṅkhameva gacchanti. Kañjiyādīnipi ca udakapattasaṅkhameva. Tasmā yattha katthaci olokentassa dukkaṭaṃ. Ābādhapaccayā ti “sañchavi nu kho me vaṇo, udāhu na tāvā”ti jānanatthaṃ; “jiṇṇo nu khomhi no”ti evaṃ āyusaṅkhāraṃ olokanatthampi vaṭṭatīti vuttaṃ.
Mukhaṃ ālimpantī ti vippasannachavirāgakarehi mukhālepanehi ālimpanti. Ummaddentī ti nānāummaddanehi ummaddenti. Cuṇṇentī ti mukhacuṇṇakena makkhenti. Manosilikāya mukhaṃ lañchentī ti manosilāya tilakādīni lañchanāni karonti, tāni haritālādīhipi na vaṭṭantiyeva. Aṅgarāgā dayo pākaṭāyeva. Sabbattha dukkaṭaṃ.
248
Na bhikkhave naccaṃ vā tiādīsu yaṃkiñci naccaṃ antamaso moranaccampi dassanāya gacchantassa dukkaṭaṃ. Sayampi naccantassa vā naccāpentassa vā dukkaṭameva. Gītampi yaṃkiñci naṭagītaṃ vā sādhugītaṃ vā antamaso dantagītampi “yaṃ gāyissāmā”ti pubbabhāge okūjantā karonti, etampi na vaṭṭati. Sayaṃ gāyantassāpi gāyāpentassāpi dukkaṭameva. Vāditampi yaṃkiñci na vaṭṭati. Yaṃ pana niṭṭhubhanto vā sāsaṅke vā ṭhito accharikaṃ vā phoṭeti, pāṇiṃ vā paharati, tattha anāpatti. Sabbaṃ antarārāme ṭhitassa passato anāpatti. “Passissāmī”ti vihārato vihāraṃ gacchantassa āpattiyeva. Āsanasālāya nisinno passati, anāpatti. “Passissāmī”ti uṭṭhahitvā gacchato āpatti. Vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passatopi āpattiyeva.
249
Sarakuttin ti sarakiriyaṃ. Bhaṅgo hotī ti aladdhaṃ uppādetuṃ na sakkoti; laddhaṃ samāpajjituṃ. Pacchimā janatā ti amhākaṃ ācariyāpi upajjhāyāpi evaṃ gāyiṃsūti pacchimo jano diṭṭhānugatiṃ āpajjati; tatheva gāyati. Na bhikkhave āyatakenā ti ettha āyatako nāma taṃ taṃ vattaṃ bhinditvā akkharāni vināsetvā pavatto. Dhamme pana suttantavattaṃ nāma atthi, jātakavattaṃ nāma atthi, gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati. Caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. Sarabhaññan ti sarena bhaṇanaṃ. Sarabhaññe kira taraṅgavattadhotakavattagalitavattādīni dvattiṃsa vattāni atthi. Tesu yaṃ icchati, taṃ kātuṃ labhati. Sabbesaṃ padabyañjanaṃ avināsetvā vikāraṃ akatvā samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇaṃ.
Bāhiralomiṃ uṇṇin ti uṇṇalomāni bahi katvā uṇṇapāvāraṃ pārupanti; tathā dhārentassa dukkaṭaṃ. Lomāni anto katvā pārupituṃ vaṭṭati. Samaṇakappakathā bhūtagāmasikkhāpadavaṇṇanāyaṃ vuttā.
251
Na bhikkhave attano aṅgajātan ti aṅgajātaṃ chindantasseva thullaccayaṃ. Aññaṃ pana kaṇṇanāsāaṅguliādiṃ yaṃkiñci chindantassa tādisaṃ vā dukkhaṃ uppādentassa dukkaṭaṃ. Ahikīṭadaṭṭhādīsu pana aññaābādhapaccayā vā lohitaṃ vā mocentassa chindantassa vā anāpatti.
252
Candanagaṇṭhi uppannā hotī ti candanaghaṭikā uppannā hoti. So kira uddhañca adho ca jālāni parikkhipāpetvā gaṅgāya nadiyā kīḷati, tassa nadīsotena vuyhamānā candanagaṇṭhi āgantvā jāle laggā, tamassa purisā āharitvā adaṃsu; evaṃ sā uppannā hoti. Iddhipāṭihāriyan ti ettha vikubbaniddhipāṭihāriyaṃ paṭikkhittaṃ, adhiṭṭhāniddhi pana appaṭikkhittāti veditabbā.
Na bhikkhave sovaṇṇamayo patto tiādīsu sacepi gihī bhattagge suvaṇṇataṭṭikādīsu byañjanaṃ katvā upanāmenti, āmasitumpi na vaṭṭati. Phalikamayakācamayakaṃsamayāni pana taṭṭikādīni bhājanāni puggalikaparibhogeneva na vaṭṭanti, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. “Tambalohamayopi pattova na vaṭṭati, thālakaṃ pana vaṭṭatī”ti idaṃ sabbaṃ kurundiyaṃ vuttaṃ. Maṇimayo ti ettha pana indanīlādimaṇimayo vutto. Kaṃsamayo ti ettha vaṭṭalohamayopi saṅgahito.
253
Likhitun ti tanukaraṇatthāyetaṃ vuttaṃ. Pakatimaṇḍalan ti makaradantacchinnakamaṇḍalameva.
254
Āvaṭṭitvā ti aññamaññaṃ paharitvā. Pattādhārakan ti ettha “dantavallivettādīhi kate bhūmiādhārake tayo, dāruādhārake dve patte uparūpari ṭhapetuṃ vaṭṭatī”ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ – “bhūmiādhārake tiṇṇaṃ pattānaṃ anokāso, dve ṭhapetuṃ vaṭṭati. Dāruādhārakadaṇḍādhārakesupi susajjitesu eseva nayo. Bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho daṇḍakādhāro ca ekassapi pattassa anokāso, tattha ṭhapetvāpi hatthena gahetvā eva nisīditabbaṃ. Bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabban”ti.
Miḍḍhante ti ālindakamiḍḍhikādīnaṃ ante. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhiyā ṭhapetuṃ vaṭṭati. Paribhaṇḍante ti bāhirapasse katāya tanukamiḍḍhikāya ante. Miḍḍhiyaṃ vuttanayenevetthāpi vinicchayo veditabbo.
Coḷakan ti yaṃ pattharitvā patto ṭhapīyati; tasmiṃ pana asati kaṭasārake vā taṭṭikāya vā mattikāparibhaṇḍakatāya bhūmiyā vā yattha na dussati, tathārūpāya vālikāya vā ṭhapetuṃ vaṭṭati. Paṃsurajādīsu pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ. Pattamāḷakaṃ iṭṭhakāhi vā dārūhi vā kātuṃ vaṭṭati. Pattakuṇḍolikā ti mahāmukhakuṇḍasaṇṭhānā bhaṇḍakukkhalikā vuccati. Yo laggeyyā ti yattha katthaci laggentassa dukkaṭameva. Cīvaravaṃsepi bandhitvā ṭhapetuṃ na vaṭṭati. Bhaṇḍakaṭṭhapanatthameva vā kataṃ hotu nisīdanasayanatthaṃ vā yattha katthaci mañce vā pīṭhe vā ṭhapentassa dukkaṭaṃ, aññena pana bhaṇḍakena saddhiṃ bandhitvā ṭhapetuṃ vaṭṭati. Aṭaniyaṃ bandhitvā olambetuṃ vā vaṭṭati, bandhitvāpi upari ṭhapetuṃ na vaṭṭatiyeva. Sace pana mañco vā pīṭhaṃ vā ukkhipitvā cīvaravaṃsādīsu aṭṭakachannena ṭhapitaṃ hoti, tattha ṭhapetuṃ vaṭṭati. Aṃsavaddhanakena aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati. Chatte bhattapūropi aṃsakūṭe laggitapattopi ṭhapetuṃ na vaṭṭati, bhaṇḍakena pana saddhiṃ bandhitvā vā aṭṭakaṃ katvā vā ṭhapite yo koci ṭhapetuṃ vaṭṭati.
255
Pattahatthenā ti ettha na kevalaṃ yassa patto hatthe, so eva pattahattho, na kevalañca kavāṭameva paṇāmetuṃ na labhati; apica kho pana hatthe vā piṭṭhipāde vā yattha katthaci sarīrāvayave pattasmiṃ sati hatthena vā pādena vā sīsena vā yena kenaci sarīrāvayavena kavāṭaṃ vā paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ sūciṃ vā kuñcikāya apāpurituṃ na labhati. Aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ avāpurituṃ labhati.
Tumbakaṭāhan ti lābukaṭāhaṃ vuccati, taṃ pariharituṃ na vaṭṭati. Labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati. Ghaṭikaṭāhepi eseva nayo. Ghaṭikaṭāhan ti ghaṭikapālaṃ. Abhuṃ me ti utrāsavacanametaṃ. Sabbapaṃsukūlikenā ti ettha cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭati, ajjhoharaṇīyaṃ pana dinnakameva gahetabbaṃ.
Calakānī ti cabbetvā apaviddhāmisāni. Aṭṭhikānī ti macchamaṃsaaṭṭhikāni. Ucchiṭṭhodakan ti mukhavikkhālanodakaṃ. Etesu yaṃkiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi na labhati. Hatthadhotapādadhotaudakampi patte ākiritvā nīharituṃ na vaṭṭati. Anucchiṭṭhaṃ suddhapattaṃ ucchiṭṭhahatthena gaṇhituṃ na vaṭṭati, vāmahatthena pan’ettha udakaṃ āsiñcitvā ekaṃ udakagaṇḍusaṃ gahetvā ucchiṭṭhahatthena gaṇhituṃ vaṭṭati. Ettāvatāpi hi so ucchiṭṭhapatto hoti, hatthaṃ pana bahi udakena vikkhāletvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Yaṃ pana paṭikhāditukāmo hoti, taṃ patte ṭhapetuṃ labhati. Aṭṭhikakaṇṭakādīni tattheva katvā hatthena luñcitvā khādituṃ vaṭṭati. Mukhato nīhaṭaṃ pana yaṃkiñci puna khāditukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Siṅgiveranāḷikerakhaṇḍāni ḍaṃsitvā puna ṭhapetuṃ labhati.
256
Namatakan ti satthakaveṭhanakaṃ pilotikakhaṇḍaṃ. Daṇḍasatthakan ti pipphalakaṃ vā aññampi vā yaṃkiñci daṇḍaṃ yojetvā katasatthakaṃ.
Kaṇṇakitā hontī ti malaggahitā honti. Kiṇṇena pūretun ti kiṇṇacuṇṇena pūretuṃ. Sattuyā ti haliddimissakena piṭṭhacuṇṇena. Saritakan ti pāsāṇacuṇṇaṃ vuccati; tena pūretuṃ anujānāmīti attho. Madhusitthakena sāretun ti madhusitthakena makkhetuṃ. Saritakaṃ paribhijjatī ti taṃ makkhitamadhusitthakaṃ bhijjati. Saritasipāṭikan ti madhusitthakapilotikaṃ; satthakosakasipāṭiyā pana saritasipāṭikāya anulomāti kurundiyaṃ vuttaṃ. Kathinan ti nisseṇimpi tattha attharitabbakaṭasārakakilañjānaṃ aññatarampi. Kathinarajjun ti yāya dupaṭṭacīvaraṃ sibbantā kathine cīvarampi bandhanti. Kathinaṃ nappahotī ti dīghassa bhikkhuno pamāṇena kataṃ kathinaṃ; tattha rassassa bhikkhuno cīvaraṃ patthariyamānaṃ nappahoti, antoyeva hoti; daṇḍake na pāpuṇātīti attho. Daṇḍakathinan ti tassa majjhe itarassa bhikkhuno pamāṇena aññaṃ nisseṇiṃ bandhituṃ anujānāmīti attho.
Bidalakan ti daṇḍakathinappamāṇena kaṭasārakassa pariyante paṭisaṃharitvā duguṇakaraṇaṃ. Salākan ti dupaṭṭacīvarassa antare pavesanasalākaṃ. Vinandhanarajjun ti mahānisseṇiyā saddhiṃ khuddakaṃ nisseṇiṃ vinandhituṃ rajjuṃ. Vinandhanasuttan ti khuddakanisseṇiyā cīvaraṃ vinandhituṃ suttakaṃ. Vinandhitvā cīvaraṃ sibbetun ti tena suttakena tattha cīvaraṃ vinandhitvā sibbituṃ. Visamā hontī ti kāci khuddakā honti, kāci mahantā. Kaḷimbhakan ti pamāṇasaññākaraṇaṃ yaṃkiñci tālapaṇṇādiṃ. Moghasuttakan ti vaḍḍhakīnaṃ dārūsu kāḷasuttena viya haliddisuttena saññākaraṇaṃ. Aṅguliyā paṭiggaṇhantī ti sūcimukhaṃ aṅguliyā paṭicchanti. Paṭiggahan ti aṅgulikosakaṃ.
257
Āvesanavitthakaṃ nāma yaṃkiñci pāticaṅkoṭakādi. Uccavatthukan ti paṃsuṃ ākiritvā uccavatthukaṃ kātuṃ anujānāmīti attho. Ogumphetvā ullittāvalittaṃ kātun ti chadanaṃ odhunitvā ghanadaṇḍakaṃ katvā anto ceva bahi ca mattikāya limpitunti attho. Goghaṃsikāyā ti veḷuṃ vā rukkhadaṇḍaṃ vā antokatvā tena saddhiṃ saṅgharitunti attho. Bandhanarajjun ti tathā saṅgharitassa bandhanarajjuṃ.
258
Kaṭacchuparissāvanaṃ nāma tīsu daṇḍakesu vinandhitvā kataṃ.
259
Yo na dadeyyā ti aparissāvanakasseva yo na dadāti, tassa āpatti. Yo pana attano hatthe parissāvane vijjamānepi yācati, tassa na akāmā dātabbaṃ. Daṇḍaparissāvanan ti rajakānaṃ khāraparissāvanaṃ viya catūsu pādesu baddhanisseṇikāya sāṭakaṃ bandhitvā majjhedaṇḍake udakaṃ āsiñcitabbaṃ, taṃ ubhopi koṭṭhāse pūretvā parissavati. Ottharakaṃ nāma yaṃ udake ottharitvā ghaṭakena udakaṃ gaṇhanti, tañhi catūsu daṇḍakesu vatthaṃ bandhitvā udake cattāro khāṇuke nikhaṇitvā tesu bandhitvā sabbapariyante udakato mocetvā majjhe ottharitvā ghaṭena udakaṃ gaṇhanti. Makasakuṭikā ti cīvarakuṭikā vuccati.
260
Abhisannakāyā ti semhādidosussannakāyā. Aggaḷavaṭṭi nāma dvārabāhāya samappamāṇoyeva aggaḷatthambho vuccati, yattha tīṇi cattāri chiddāni katvā sūciyo denti. Kapisīsakaṃ nāma dvārabāhaṃ vijjhitvā tattha pavesito aggaḷapāsako vuccati. Sūcikā ti tattha majjhe chiddaṃ katvā pavesitā. Ghaṭikā ti upari yojitā. Maṇḍalikaṃ kātun ti nīcavatthukaṃ cinituṃ. Dhūmanettan ti dhūmanikkhamanachiddaṃ. Vāsetun ti gandhena vāsetuṃ. Udakaṭṭhānan ti udakatthapanaṭṭhānaṃ. Tattha ghaṭena udakaṃ ṭhapetvā sarāvakena vaḷañjetabbaṃ. Koṭṭhako ti dvārakoṭṭhako.
261
Tisso paṭicchādiyo ti ettha jantāgharapaṭicchādi ca udakapaṭicchādi ca parikammaṃ karontasseva vaṭṭati, sesesu abhivādanādīsu na vaṭṭati. Vatthapaṭicchādi sabbakammesu vaṭṭati. Udakaṃ na hotī ti nhānodakaṃ na hoti.
262
Tulan ti paṇṇikānaṃ viya udakaubbāhanakatulaṃ. Karakaṭako vuccati goṇe vā yojetvā hatthehi vā gahetvā dīghavarattādīhi ākaḍḍhanayantaṃ. Cakkavaṭṭakan ti arahaṭaghaṭiyantaṃ. Cammakhaṇḍaṃ nāma tulāya vā karakaṭake vā yojetabbakaṃ cammabhājanaṃ. Pākaṭā hotī ti aparikkhittā hoti. Udakapuñchanī ti daṇḍamayāpi visāṇamayāpi dārumayāpi vaṭṭati, tassā asati coḷakenāpi udakaṃ paccuddharituṃ vaṭṭati.
263
Udakamātikan ti udakassa āgamanamātikaṃ. Nillekhajantāgharaṃ nāma āviddhapakkhapāsakaṃ vuccati, gopānasīnaṃ upari maṇḍale pakkhapāsake ṭhapetvā katakūṭacchadanassetaṃ nāmaṃ. Cātumāsaṃ nisīdanenā ti nisīdanena cattāro māse na vippavasitabbanti attho.
264
Pupphābhikiṇṇesū ti pupphehi santhatesu. Namatakaṃ nāma eḷakalomehi kataṃ avāyimaṃ cammakhaṇḍaparihārena paribhuñjitabbaṃ. Āsittakūpadhānaṃ nāma tambalohena vā rajatena vā katāya peḷāya etaṃ adhivacanaṃ, paṭikkhittattā pana dārumayāpi na vaṭṭati. Maḷorikā ti daṇḍadhārako vuccati. Yaṭṭhiādhārakapaṇṇādhārakapacchikapiṭṭhānipi ettheva paviṭṭhāni. Ādhārakasaṅkhepagamanato hi paṭṭhāya chiddaṃ viddhampi aviddhampi vaṭṭatiyeva. Ekabhājane ti ettha sace eko bhikkhu bhājanato phalaṃ vā pūvaṃ vā gahetvā gacchati, tasmiṃ apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati. Itarassāpi tasmiṃ khīṇe puna gahetuṃ vaṭṭati.
265
Aṭṭhahaṅgehī ti ettha ekekenapi aṅgena samannāgatassa antosīmāya vā nissīmaṃ gantvā nadīādīsu vā nikkujjituṃ vaṭṭatiyeva. Evaṃ nikkujjite pana patte tassa gehe koci deyyadhammo na gahetabbo – “asukassa gehe bhikkhaṃ mā gaṇhitthā”ti aññesu vihāresupi pesetabbaṃ. Ukkujjanakāle pana yāvatatiyaṃ yācāpetvā hatthapāsaṃ vijahāpetvā ñattidutiyakammena ukkujjitabbo.
268
Purakkhatvā ti aggato katvā. Saṃharantū ti saṃhariyantu. Celapaṭikan ti celasantharaṃ. So kira “sace ahaṃ puttaṃ lacchāmi, akkamissati me bhagavā celapaṭikan”ti iminā ajjhāsayena santhari, abhabbo cesa puttalābhāya; tasmā bhagavā na akkami. Yadi akkameyya, pacchā puttaṃ alabhanto “nāyaṃ sabbaññū”ti diṭṭhiṃ gaṇheyya. Idaṃ tāva bhagavato anakkamane kāraṇaṃ. Yasmā pana bhikkhūpi ye ajānantā akkameyyuṃ, te gihīnaṃ paribhūtā bhaveyyuṃ; tasmā bhikkhū paribhavato mocetuṃ sikkhāpadaṃ paññapesi. Idaṃ sikkhāpadapaññāpane kāraṇaṃ.
Maṅgalatthāya yāciyamānenā ti apagatagabbhā vā hotu garugabbhā vā, evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ vaṭṭati. Dhotapādakaṃ nāma pādadhovanaṭṭhāne dhotehi pādehi akkamanatthāya paccattharaṇaṃ atthataṃ hoti, taṃ akkamituṃ vaṭṭati.
269
Katakaṃ nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ. Taṃ vaṭṭaṃ vā hotu caturassādibhedaṃ vā, bāhulikānuyogattā paṭikkhittameva, neva paṭiggahetuṃ na paribhuñjituṃ vaṭṭati. Sakkharā ti pāsāṇo vuccati; pāsāṇapheṇakopi vaṭṭati. Vidhūpanan ti vījanī vuccati. Tālavaṇṭaṃ pana tālapaṇṇehi vā kataṃ hotu veḷudantavilīvehi vā morapiñchehi vā cammavikatīhi vā sabbaṃ vaṭṭati. Makasabījanī dantamayavisāṇamayadaṇḍakāpi vaṭṭati, vākamayabījaniyā ketakapārohakuntālapaṇṇādimayāpi saṅgahitā.
270
Gilānassa chattan ti ettha yassa kāyaḍāho vā pittakopo vā hoti, cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Vasse pana cīvaraguttatthaṃ vāḷamigacorabhayesu ca attaguttatthampi vaṭṭati. Ekapaṇṇacchattaṃ pana sabbattheva vaṭṭati.
Asissā ti asi assa. Vijjotalatī ti vijjotati. Daṇḍasammutin ti ettha pamāṇayutto catuhatthoyeva daṇḍo sammannitvā dātabbo. Tato ūnātiritto vināpi sammutiyā sabbesaṃ vaṭṭati. Sikkā pana agilānassa na vaṭṭati, gilānassāpi sammannitvāva dātabbā.
273
Romanthakassā ti ettha ṭhapetvā romanthakaṃ sesānaṃ āgataṃ uggāraṃ mukhe sandhāretvā gilantānaṃ āpatti. Sace pana asandhāritameva paragalaṃ gacchati, vaṭṭati.
Yaṃ diyyamānan ti yaṃ dāyakehi diyyamānaṃ paṭiggahitabhājanato bahi patitaṃ, taṃ bhikkhunā sāmaṃ gahetvā paribhuñjituṃ anujānāmīti attho. Idaṃ bhojanavagge vaṇṇitameva.
274
Kuppaṃ karissāmī ti saddaṃ karissāmi. Nakhādīhi nakhacchedane āpatti natthi, anurakkhaṇatthaṃ pana nakhacchedanaṃ anuññātaṃ. Vīsatimaṭṭhan ti vīsatipi nakhe likhitamaṭṭhe kārāpenti. Malamattan ti nakhato malamattaṃ apakaḍḍhituṃ anujānāmīti attho.
275
Khurasipāṭikan ti khurakosakaṃ. Massuṃ kappāpentī ti kattariyā massuṃ chedāpenti. Massuṃ vaḍḍhāpentī ti massuṃ dīghaṃ kārenti. Golomikan ti hanukamhi dīghaṃ katvā ṭhapitaṃ eḷakamassu vuccati. Caturassakan ti catukoṇaṃ. Parimukhan ti ure lomasaṃharaṇaṃ. Aḍḍhadukan ti udare lomarājiṭṭhapanaṃ. Āpatti dukkaṭassā ti massukappāpanādīsu sabbattha āpatti dukkaṭassa. Ābādhappaccayā sambādhe loman ti gaṇḍavaṇarudhiādiābādhappaccayā. Kattarikāyā ti gaṇḍavaṇarudhisīsarogābādhappaccayā. Sakkharādīhi nāsikālomaggāhāpane āpatti natthi. Anurakkhaṇatthaṃ pana saṇḍāso anuññāto. Na bhikkhave palitaṃ gāhāpetabban ti ettha yaṃ bhamukāya vā nalāṭe vā dāṭhikāya vā uggantvā bībhacchaṃ ṭhitaṃ, tādisaṃ lomaṃ palitaṃ vā apalitaṃ vā gāhāpetuṃ vaṭṭati.
277
Kaṃsapattharikā ti kaṃsabhaṇḍavāṇijā. Bandhanamattan ti vāsikattarayaṭṭhiādīnaṃ bandhanamattaṃ.
278
Na bhikkhave akāyabandhanenā ti ettha abandhitvā nikkhamantena yattha sarati, tattha bandhitabbaṃ. Āsanasālāya bandhissāmīti gantuṃ vaṭṭati. Saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ. Kalābukaṃ nāma bahurajjukaṃ. Deḍḍubhakaṃ nāma udakasappasīsasadisaṃ. Murajaṃ nāma murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Maddavīṇaṃ nāma pāmaṅgasaṇṭhānaṃ. Īdisañhi ekampi na vaṭṭati, pageva bahūni. Paṭṭikaṃ sūkarantakan ti ettha pakativītā vā macchakaṇṭakavāyimā vā paṭṭikā vaṭṭati, sesā kuñjaracchikādibhedā na vaṭṭanti. Sūkarantakaṃ nāma kuñjikākosakasaṇṭhānaṃ hoti. Ekarajjukaṃ pana muddikakāyabandhanañca sūkarantakaṃ anulometi. Anujānāmi bhikkhave murajaṃ maddavīṇan ti idaṃ dasāsuyeva anuññātaṃ. Pāmaṅgadasā cettha catunnaṃ upari na vaṭṭati. Sobhaṇaṃ nāma veṭhetvā mukhavaṭṭisibbanaṃ. Guṇakaṃ nāma mudiṅgasaṇṭhānena sibbanaṃ; evaṃ sibbitā hi antā thirā honti. Pavananto ti pāsanto vuccati.
280
Hatthisoṇḍakaṃ nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷikaitthīnaṃ nivāsanaṃ viya. Macchavāḷakaṃ nāma ekato dasantaṃ ekato pāsantaṃ olambetvā nivatthaṃ. Catukaṇṇakaṃ nāma upari dve, heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Tālavaṇṭakaṃ nāma tālavaṇṭākārena sāṭakaṃ olambetvā nivāsanaṃ. Satavalikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhañjitvā ovaṭṭikaṃ karontena nivatthaṃ, vāmadakkhiṇapassesu vā nirantaraṃ valiyo dassetvā nivatthaṃ. Sace pana jāṇuto paṭṭhāya ekā vā dve vā valiyo paññāyanti, vaṭṭati.
Saṃvelliyaṃ nivāsentī ti mallakammakārādayo viya kacchaṃ bandhitvā nivāsenti; evaṃ nivāsetuṃ gilānassapi maggappaṭipannassapi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari laggenti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati. Gilāno pana anto kāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati. Agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni. Iti yañca idha paṭikkhittaṃ, yañca sekhiyavaṇṇanāyaṃ; taṃ sabbaṃ vajjetvā nibbikāraṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetabbaṃ. Yaṃkiñci vikāraṃ karonto dukkaṭā na muccati. Na bhikkhave gihipārutaṃ pārupitabbanti evaṃ paṭikkhittaṃ gihipārutaṃ apārupitvā, ubho kaṇṇe samaṃ katvā pārupanaṃ parimaṇḍalapārupanaṃ nāma, taṃ pārupitabbaṃ.
Tattha yaṃkiñci setapaṭapārutaṃ paribbājakapārutaṃ ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhakapārutaṃ kuṭipavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapārutanti evamādi parimaṇḍalalakkhaṇato aññathā pārutaṃ, sabbametaṃ gihipārutaṃ nāma. Tasmā yathā setapaṭā aḍḍhapālakanigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāvuraṇaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekenantena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipantā ubho ante udare vā olambenti; piṭṭhiyaṃ vā khipanti, yathā ca antepurikāyo akkhitārakamattaṃ dassetvā oguṇṭhikaṃ pārupanti, yathā ca mahājeṭṭhā dīghasāṭakaṃ nivāsetvā tass’eva ekenantena sakalasarīraṃ pārupanti, yathā ca kassakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tass’eva ekenantena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antarena sāṭakaṃ pavesetvā aṃsakūṭesu pakkhipanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭaṃ āropeti; evaṃ apārupitvā sabbepi ete aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupitvā ārāme vā antaraghare vā anādarena yaṃkiñci vikāraṃ karontassa dukkaṭaṃ.
281
Muṇḍavaṭṭī ti yathā rañño kuhiñci gacchato parikkhārabhaṇḍavahanamanussāti adhippāyo. Antarākājan ti majjhe laggetvā dvīhi vahitabbabhāraṃ.
282
Acakkhussan ti cakkhūnaṃ hitaṃ na hoti; parihāniṃ janeti. Nacchādetī ti na ruccati. Aṭṭhaṅgulaparaman ti manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamaṃ. Atimaṭāhakan ti atikhuddakaṃ.
283
Dāyaṃ ālimpentī ti tiṇavanādīsu aggiṃ denti. Paṭaggin ti paṭiaggiṃ. Parittan ti appaharitakaraṇena vā parikhākhaṇanena vā parittāṇaṃ. Ettha pana anupasampanne sati sayaṃ aggiṃ dātuṃ na labhati, asati aggimpi dātuṃ labhati, bhūmiṃ tacchetvā tiṇānipi harituṃ, parikhampi khaṇituṃ, allasākhaṃ bhañjitvāpi aggiṃ nibbāpetuṃ labhati, senāsanaṃ pattaṃ vā appattaṃ vā tathā nibbāpetuṃ labhatiyeva. Udakena pana kappiyeneva labhati, na itarena.
284
Sati karaṇīye ti sukkhakaṭṭhādiggahaṇakicce sati. Porisiyan ti purisappamāṇaṃ. Āpadāsū ti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davaḍāhaṃ vā udakoghaṃ vā āgacchantaṃ disvā evarūpāsu āpadāsu atiuccampi rukkhaṃ ārohituṃ vaṭṭati.
285
Kalyāṇavākkaraṇā ti madhurasaddā. Chandaso āropemā ti vedaṃ viya sakkatabhāsāya vācanāmaggaṃ āropema. Sakāya niruttiyā ti ettha sakā nirutti nāma sammāsambuddhena vuttappakāro māgadhiko vohāro.
286
Lokāyataṃ nāma sabbaṃ ucchiṭṭhaṃ, sabbaṃ anucchiṭṭhaṃ, seto kāko, kāḷo bako; iminā ca iminā ca kāraṇenāti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ.
288
Antarā ahosī ti antaritā ahosi paṭicchannā.
289
Ābādhappaccayā ti yassa ābādhassa lasuṇaṃ bhesajjaṃ; tappaccayāti attho.
290
Passāvapādukan ti ettha pādukā iṭṭhakāhipi silāhipi dārūhipi kātuṃ vaṭṭati. Vaccapādukāya pi eseva nayo. Pariveṇan ti vaccakuṭiparikkhepabbhantaraṃ.
293
Yathādhammo kāretabbo ti dukkaṭavatthumhi dukkaṭena pācittiyavatthumhi pācittiyena kāretabbo. Paharaṇatthaṃ kataṃ paharaṇī ti vuccati, yassa kassaci āvudhasaṅkhātassetaṃ adhivacanaṃ, taṃ ṭhapetvā aññaṃ sabbaṃ lohabhaṇḍaṃ anujānāmīti attho. Katakañca kumbhakārikañcā ti ettha katakaṃ vuttameva. Kumbhakārikañcā ti dhaniyasseva sabbamattikāmayakuṭi vuccati. Sesaṃ sabbattha uttānamevāti.
Khuddakavatthukathā niṭṭhitā.
Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.